2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
११ दिनाङ्के ब्लूमबर्ग् इत्यस्य प्रतिवेदनानुसारं इराणस्य कार्यवाहकविदेशमन्त्री गतमासे तेहराननगरे हमास-सङ्घस्य वरिष्ठस्य नेतारं मारयित्वा इजरायल्-देशस्य दण्डं दातुं इराणस्य दृढनिश्चयं पुनः उक्तवान्
इराणस्य कार्यवाहकविदेशमन्त्री अली बघेरी इत्यनेन ११ दिनाङ्के प्रातःकाले इराणस्य विदेशमन्त्रालयेन जारीकृते वक्तव्ये उक्तं यत् "ईरानदेशः इजरायल्-देशेन स्वस्य उल्लङ्घनानां यथायोग्यं मूल्यं दातुं कानूनी दृढनिश्चयाः उपायाः करिष्यन्ति" इति। परन्तु सः प्रतिशोधयोजनायाः विशिष्टं परिमाणं समयं च न प्रकटितवान् ।
वक्तव्ये उक्तं यत् बघेरी इत्यनेन बेल्जियमदेशस्य विदेशमन्त्री रबीब इत्यनेन सह दूरभाषेण उक्तम्। सः इरान्-देशस्य प्रतिक्रिया "राष्ट्रीयसुरक्षा, प्रादेशिक-अखण्डतायाः, संप्रभुतायाः च रक्षणस्य सिद्धान्तानां अनुरूपं, अन्तर्राष्ट्रीय-कानूनस्य, वैश्विक-मान्यतानां, संयुक्तराष्ट्र-सङ्घस्य चर्टर्-इत्यस्य च आधारेण" भविष्यति इति बोधितवान्
इरानी-अधिकारिभिः इरानी-अधिकारिणां वक्तव्यानां श्रृङ्खलायां अपरं वर्धनं इति कथ्यते यत् ते हमास-नेता हनियाहस्य हत्यायाः विषये इजरायल्-देशं "तीव्रदण्डं" दातुं योजनां कृतवन्तः, इजरायल्-विरुद्धं प्रतिकारः अपरिहार्यः इति। परन्तु इजरायल्-देशः हनीयेहस्य मृत्योः उत्तरदायित्वं न स्वीकृतवान्, न च अङ्गीकृतवान्।
समीक्षा |.हाओ जुन्शी
सम्पादक |
प्रूफरीडिंग |
ग्लोबल टाइम्स् इत्यस्य त्रयः मताः अवगच्छन्तु