समाचारं

११ जनानां मध्ये नव जनाः प्रस्थिताः, OpenAI संस्थापकदलः "विभक्तः" अभवत् ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धेः अग्रणीः ओपनएआइ इदानीं किञ्चित् कष्टं प्राप्नोति इति दृश्यते । कम्पनीयाः क्रमशः कोर-वरिष्ठ-कर्मचारि-परिवर्तनेन उद्योगे व्यापकचिन्ता उत्पन्ना अस्ति ।

विशेषतः अन्तिमेषु मासेषु प्रस्थानस्य नूतनतरङ्गः अभवत् । सम्प्रति ११ जनानां मध्ये केवलं २ जनाः एव कम्पनीयां अवशिष्टाः सन्ति ।

राष्ट्रपतिः ग्रेग् ब्रॉकमैन् तेषु अन्यतमः अस्ति,, उक्तवान् “एतत् ९ वर्षपूर्वं सह-स्थापितम् आसीत्OpenAIततः परं प्रथमवारं आरामं कुर्वन्तु। " " .

पूर्वसंशोधननिदेशिकायाः ​​इल्या सुत्स्केवरस्य स्थलनिर्धारणेन अधिकाः अनुमानाः उत्पन्नाः ।Safe Superintelligence Inc, इत्यनेन उक्तं यत् कम्पनी एकस्मिन् लक्ष्ये केन्द्रिता अस्ति यत् क्रान्तिकारी-सफलतायाः माध्यमेन सुरक्षित-सुपरइन्टेलिजेन्स-प्राप्तिः। एतत् OpenAI-अलाभकारी-संस्थायाः मूल-अभिप्रायेन सह सङ्गतम् अस्ति ।

आरम्भात् एव OpenAI इत्यस्य अलाभकारीसंस्थायाः स्थितिः चर्चायां वर्तते । परन्तु अधुना तस्य अलाभकारीमिशनस्य व्यावसायिकपरिवर्तनस्य च मध्ये तनावाः अधिकाधिकं स्पष्टाः अभवन्, येन मूलदलस्य सदस्याः गन्तुं प्रेरिताः सन्ति । केचन विश्लेषकाः अपि दर्शितवन्तः यत् कर्मचारिणां हानिकारणं अस्मिन् सप्ताहे मस्कस्य मुकदमेन सह अपि सम्बद्धं भवितुम् अर्हति।

अलाभकारीमिशनस्य परिवर्तनम् : कम्पनीयाः मूलप्रयोजनात् अधिकं दूरं गमनम्

२०१५ तमस्य वर्षस्य अन्ते ओपनएआइ इत्यनेन विश्वस्य समक्षं स्वस्य स्थापनायाः घोषणा कृता । इदं घोषणपत्रं केवलं ६०० शब्दाधिकं दीर्घम् अस्ति लेखस्य आरम्भः अस्ति :

ओपनएआइ इति अलाभकारी कृत्रिमबुद्धिसंशोधनकम्पनी अस्ति । अस्माकं लक्ष्यं अस्ति यत् अङ्कीयबुद्धिः एतादृशरीत्या उन्नतिं कर्तुं यत् सर्वेषां मानवतायाः लाभाय अधिकतया सम्भाव्यते, वित्तीयप्रतिफलनस्य आवश्यकतायाः कारणेन अप्रतिबन्धितः। यतो हि अस्माकं शोधस्य आर्थिकदायित्वं नास्ति, अतः मानवतायां सकारात्मकं प्रभावं कर्तुं वयं अधिकतया ध्यानं दातुं शक्नुमः।

वयं मन्यामहे यत् एआइ व्यक्तिगतमानवइच्छायाः विस्तारः भवितुमर्हति, स्वतन्त्रतायाः भावनायां च यथासम्भवं व्यापकतया समानतया च वितरितुं अर्हति। अस्य उद्यमस्य परिणामः अनिश्चितः अस्ति तथा च कार्यं भयङ्करं भवति, परन्तु लक्ष्याणि संरचना च सम्यक् इति वयं मन्यामहे। आशास्महे यत् क्षेत्रे सर्वोत्तमानां कृते एतत् एव सर्वाधिकं महत्त्वपूर्णम् अस्ति।

अस्य लेखस्य हस्ताक्षरितौ लेखकौ ग्रेग् ब्रॉक्मैन् यः अवकाशं प्राप्नोति, इलिया सुत्स्केवरः च यः गच्छति ।

अद्यतनः OpenAI अस्मात् मूलघोषणातः दूरं गतः इव दृश्यते, यथा Sam Altman इत्यादयः संस्थापकसदस्याः।

२०१९ तमे वर्षे ओपनएआइ इत्यनेन बाह्यनिवेशं आकर्षयितुं "कैप्ड्-प्रॉफिट् कम्पनी" ओपनएआइ एलपी इत्यस्य स्थापनायाः घोषणा कृता । एषा संरचना निवेशकान् कम्पनीयाः लाभप्रदतां सीमितं कृत्वा निश्चितं प्रतिफलं अर्जयितुं शक्नोति, तस्मात् तस्याः मूलं अलाभकारीत्वं निर्वाहयति ।

सम्भवतः एतत् एव परिवर्तनं कम्पनीयाः अन्तः तनावं जनयति स्म, यत्र ओपनएआइ इत्यस्य अधिकाधिकव्यापारिकदिशायाः असन्तुष्ट्या बहवः मूलदलस्य सदस्याः गतवन्तःयथा यथा ओपनएआइ-मध्ये सैम आल्टमैनस्य शक्तिः वर्धते तथा तथा तस्य स्वविचारैः ओपनएइ-इत्येतत् अग्रे धकेलितुं क्षमता भवितुं आरभते ।

अवश्यं अधिकांशकम्पनीनां गमनसमये विकासः कर्तव्यः भवति । परन्तु अधिकांशकम्पनयः एतादृशैः स्पष्टैः आदर्शवादीभिः ध्वजैः आरभन्ते न—परिणामाः च आदर्शात् न्यूनाः भवन्ति । अवश्यं, OpenAI अद्यापि किञ्चित् अलाभकारी संस्था अस्ति यतोहि अद्यापि लाभप्रदं नास्ति।

केचन विश्लेषकाः अपि दर्शितवन्तः यत् कर्मचारिणां परिवर्तनस्य कारणं अपि सम्बद्धं भवितुम् अर्हतिआसम्बद्ध।अस्मिन् सप्ताहे मस्कः आल्टमैन् इत्यस्य विरुद्धं संघीयन्यायालये मुकदमान् दातवान् यत् सः ओपनएआइ इत्यस्य सहसंस्थापकत्वेन भ्रमितः इति आरोपः ।

मस्कः दावान् अकरोत् यत् सः ओपनएआइ इत्यस्मिन् अलाभकारीसङ्गठनरूपेण कार्यं करिष्यति इति प्रतिज्ञायाः आधारेण निवेशं कृतवान्, परन्तु पश्चात् आविष्कृतवान् यत् आल्ट्मैन् इत्यनेन माइक्रोसॉफ्ट इत्यादीनां भागिनानां च अपारदर्शकलाभार्थं सहायककम्पनीनां श्रृङ्खला निर्मितवती, तेषां गम्भीरस्वव्यवहारस्य शङ्का अस्ति व्यवहारः। नूतनः मुकदमाः अन्यस्य सदृशः अस्ति यत् मस्कः अस्मिन् वर्षे पूर्वं कैलिफोर्निया-देशे ओपनएआइ-आल्ट्मैन्-विरुद्धं दाखिलवान्, यत् सः अन्ततः निवृत्तवान् ।

वित्तपोषणस्य दबावः, GPT-5 इत्यस्य कठिनं उत्पादनं, प्रतिद्वन्द्वीनां दबावः... भविष्ये OpenAI कथं गमिष्यति?

अन्येषां नकद-दहनानाम् एआइ-स्टार्टअप-संस्थानां इव ओपनए-इत्यपि सम्प्रति महतीं वित्तीयदबावस्य सामनां कुर्वन् अस्ति । अनेकाः लघु एआइ-कम्पनयः बृहत्तरकम्पनीभिः अधिग्रहणं कर्तुं चयनं कृतवन्तः, परन्तु सैम आल्टमैन् बृहत्-प्रमाणेन वित्तपोषणं कुर्वन् अस्ति । यद्यपि माइक्रोसॉफ्ट-संस्थायाः एकबिलियन-डॉलर्-रूप्यकाणां समर्थनं कृतम् अस्ति तथापि अधुना द्वयोः कम्पनीयोः सम्बन्धः अस्थिरः इव दृश्यते, "मधुमासस्य अवधिः" भग्नः अभवत्, स्थितिः च अधिकाधिकं जटिला अभवत्

निर्गमनम् अनुसृत्यअन्ते गतसप्ताहे माइक्रोसॉफ्ट् इत्यनेन आधिकारिकतया OpenAI इत्यस्य स्थानान्तरणं कृतम्

केचन विश्लेषकाः मन्यन्ते यत् ओपनएआइ इत्यस्य नूतनाः, बृहत्निवेशकाः, यथा एप्पल्, सऊदी अरब अथवा सॉफ्टबैङ्क् इत्यादीनां अन्वेषणस्य आवश्यकता सम्भवति ।

तस्मिन् एव काले जीपीटी-५ इत्यस्य "कठिनजन्म" अभवत् इति दृश्यते । जीपीटी-५ इत्यस्य विकासः अपेक्षितापेक्षया बहु मन्दः इति सूचनाः सन्ति । यद्यपि सर्वे वर्षस्य समाप्तेः पूर्वं परिणामं द्रष्टुं आशां कुर्वन्ति तथापिपरन्तु अस्मिन् शरदऋतौ विकासकसम्मेलने अधिकारिणः स्पष्टं कृतवन्तः यत् ते नूतनानि मॉडल् न विमोचयिष्यन्ति इति ।

प्रौद्योगिकीमीडिया टेक्क्रन्च् इत्यस्य मतं यत् ओपनएआइ इत्यनेन हालमासेषु अधिकानि वृद्धिशीलपदानि गृहीताः, यत्र विद्यमानमाडलानाम् अनुकूलनार्थं केन्द्रीकरणं च अस्ति । GPT-4o तथा GPT-4o लघु प्रदर्शन। परन्तु यथा यथा उच्चगुणवत्तायुक्तं प्रशिक्षणदत्तांशं प्राप्तुं कठिनं भवति तथा तथा जननात्मक-एआइ-दौडस्य ओपनएआइ-संस्थायाः प्रौद्योगिकी-नेतृत्वं दुर्बलं भवितुम् अर्हति ।

दबावः अपि प्रबलप्रतियोगिना मेटा इत्यस्मात् आगच्छति।मेटा इत्यस्य जुकरबर्ग् इत्यनेन सार्वजनिकरूपेण उक्तं यत् अग्रिमपीढीयाः मॉडल् ल्लामा ४ इत्यस्य प्रशिक्षणार्थं आवश्यकाः कम्प्यूटिंग् संसाधनाः पूर्वपीढीयाः १० गुणाः सन्ति । एतेन बृहत्-माडल-प्रशिक्षणाय आवश्यकः विशालः व्ययः प्रकाशितः, अपि च ओपनए-इ-इत्यस्य सामना कर्तुं शक्यते इति वित्तीय-दबावस्य संकेतः अपि भवति - यतः मेटा-लाभार्थं कम्पनी अस्ति, यदा तु ओपनए-इ अद्यापि अलाभार्थी अस्ति

उन्नत-एआइ-माडल-विकासाय विशाल-सम्पदां समयस्य च आवश्यकता भवति, तथा च मुक्त-स्रोत-बन्द-स्रोत-प्रतिरूपयोः मध्ये स्पर्धा अधिकाधिकं तीव्रा भवति जुकरबर्ग् सहितं अधिकाधिकाः जनाः मन्यन्ते यत् मुक्तस्रोत-AI-प्रतिरूपाः (यथा Meta’s Llama) बन्द-स्रोत-प्रतिरूपेभ्यः (OpenAI’s इत्यादिभ्यः) श्रेष्ठाः सन्तिजी.पी.टी) अधिकं लाभप्रदम् अस्ति।

अधुना ओपनएआइ एकस्मिन् महत्त्वपूर्णे चौराहे अस्ति । कम्पनीयाः मूलप्रतिस्पर्धा अद्यापि स्वस्य लाभं निर्वाहयितुं शक्नोति वा इति उद्योगस्य केन्द्रबिन्दुः अभवत् । तदतिरिक्तं कृत्रिमबुद्धिक्षेत्रे परमं लक्ष्यं - सामान्यकृत्रिमबुद्धिः (कृत्रिमबुद्धिः)अगि) अद्यापि कम्पनीयाः अनुसरणम् अस्ति, अथवा अधिकं वाणिज्यिक-उत्पाद-विकासं प्रति गमिष्यति वा इति OpenAI इत्यस्मात् पूर्वं महत्त्वपूर्णः निर्णयः अभवत् ।

परिशिष्टम् : OpenAI नेतृत्व परिवर्तनम्

ग्रेग् ब्रॉकमैन् : अगस्त २०२४ तः आरभ्य अवकाशे

ब्रॉकमैन् ओपनएआइ संस्थापकदलस्य मूलसदस्यः अस्ति । आल्ट्मैन्, मस्क् च इत्यनेन अनुनयितस्य सः वित्तीयप्रौद्योगिकीकम्पनी स्ट्राइप् इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारिणः कार्यात् राजीनामा दत्त्वा ओपनएआइ इत्यत्र अपि तथैव पदं स्वीकृतवान् सः आरम्भादेव आल्टमैनस्य प्रमुखः मित्रपक्षः अस्ति । यदा नवम्बरमासस्य तख्तापलटेन बोर्ड् आल्ट्मैन् इत्यस्य विरुद्धं गतवान् तदा ब्रॉक्मैन् अपि निदेशकत्वेन निष्कासितः । पञ्चदिनानन्तरं यदा बोर्डः निवृत्तः तदा युगलं मिलित्वा स्वपदं प्रति प्रत्यागतवन्तौ । सोमवासरे सः वर्षस्य अवशिष्टं अवकाशं गृह्णामि इति घोषितवान् । “९ वर्षपूर्वं OpenAI इत्यस्य सहसंस्थापकस्य अनन्तरं प्रथमवारं अहं आरामं करोमि” इति सः X इत्यत्र लिखितवान् “अहं विगत ९ वर्षेभ्यः OpenAI इत्यत्र स्वजीवनं पातितवान्, मम सम्पूर्णं विवाहं च अस्माकं कार्यं महत्त्वपूर्णम् अस्ति किन्तु जीवनम् एवम् ।

जॉन् शुल्मैन् : अगस्त २०२४ तमे वर्षे एन्थ्रोपिक् इत्यत्र सम्मिलितं भवन्तु

शुल्मैन्, यः विकासकम्पनीयां कार्यं करोतिChatGPTचैट्बोट्-निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन् एकः शोधवैज्ञानिकः सोमवासरे ओपनएआइ-इत्येतत् त्यजति इति घोषितवान् । सः कम्पनीयाः एआइ-प्रतिमानानाम् सूक्ष्म-समायोजनाय, तेषां व्यवहारः मानवीय-मूल्यानां अनुरूपः इति सुनिश्चित्य च उत्तरदायी अस्ति-एषा प्रक्रिया "संरेखणं" इति नाम्ना प्रसिद्धा सः प्रतिद्वन्द्वी स्टार्टअप एन्थ्रोपिक् इत्यत्र अपि एतादृशी भूमिकां निर्वहति, यत् स्वयं २०२१ तमे वर्षे पूर्व ओपनएआइ शोधकर्तृभिः स्थापितं । शुल्मैन् सोमवासरे सहकारिभ्यः टिप्पण्यां अवदत् यत्, "एषः विकल्पः एआइ-संरेखणस्य समस्यायां गभीरं ध्यानं दातुं मम इच्छातः उद्भूतः, यदा मम करियरस्य नूतनं अध्यायं आरभ्य पुनः उद्घाटयति, ये जनाः गभीररूपेण तेषु विषयेषु संलग्नाः सन्ति वास्तविकतांत्रिककार्यस्य प्रक्रियायां मम सर्वाधिकं रुचिं लभते।”

इलिया सुत्स्केवरः - मे २०२४ तमे वर्षे एसएसआइ इति सुरक्षिता सुपरइंटेलिजेन्स् कम्पनीं स्थापयितुं प्रस्थानं कृतवान्

सुत्स्केवरः ओपनएआइ-संस्थायां मुख्यवैज्ञानिकपदं त्यक्तवान्, अल्टमैन्-इत्यस्य निष्कासनार्थं मतदानं कर्तुं कम्पनीयाः निदेशकमण्डले सम्मिलितस्य षड्मासानां अनन्तरं । क्षेत्रे प्रमुखेषु शोधकर्तृषु अन्यतमः सुत्स्केवरः दिवसाभ्यन्तरे मुख्याधिकारिणः पुनरागमनस्य पक्षे स्वस्य रुखं विपर्ययितवान् । परन्तु तस्य असफलस्य कदमस्य अनन्तरं सः बहुधा जनदृष्ट्या अन्तर्धानं जातः, मेमासे कम्पनीं आरभ्य प्रस्थितवान् ।

आन्द्रेज् कार्पाथी : २०२४ तमस्य वर्षस्य फरवरीमासे यूरेका प्रयोगशालायाः स्थापनां कृतवान्

कार्पाथी एकः शोधवैज्ञानिकः अस्ति यस्य सल्लाहः स्टैन्फोर्डविश्वविद्यालये "ए.आइ.गॉडमदर" ली फेइफेइ इत्यनेन प्राप्तः सः प्रथमवारं २०१७ तमे वर्षे ओपनएआइ त्यक्त्वा टेस्ला-नगरे वरिष्ठनिदेशकरूपेण सम्मिलितः । सः २०२३ तमे वर्षे ओपनएआइ-संस्थायां प्रत्यागतवान्, ततः एकवर्षेण अनन्तरं पुनः यूरेका-लैब्स्-संस्थायाः स्थापनां कर्तुं प्रस्थितवान्, यत् एआइ-शिक्षणसहायकानां संवर्धनं कुर्वन् अस्ति ।

डुर्क् किङ्ग्मा : २०१८ तमस्य वर्षस्य जूनमासे गूगल-ब्रेन्-इत्यस्य कृते प्रस्थितवान्

जनरेटिव एआइ मॉडल् कृते एल्गोरिदम् विकसितुं कार्यं कृतवान् किङ्ग्मा २०१८ तमस्य वर्षस्य ग्रीष्मर्तौ ओपनएआइ त्यक्त्वा गूगलं प्रति गतः । सः गूगल-मस्तिष्क-दले बृहत्-भाषा-प्रतिरूपेषु, चित्र-प्रतिरूपेषु च संशोधनस्य नेतृत्वं निरन्तरं कुर्वन् अस्ति, यत् गतवर्षे सहकार्यं कृतवान्गहनमनःविलयः ।

एलोन् मस्कः - २०१८ तमे वर्षे संचालकमण्डलात् राजीनामा दत्तवान्

कम्पनीयाः कृते महत्त्वपूर्णं प्रारम्भिकं वित्तपोषणं प्रदातुं मस्कः २०१८ तमे वर्षे आल्ट्मैन् इत्यनेन सह शोधदिशायाः विषये द्वन्द्वस्य कारणेन ओपनएआइ इत्येतत् त्यक्तवान् । अरबपतिः गतवर्षे xAI इति प्रतिस्पर्धात्मकां कम्पनीं स्थापितवान्, सः OpenAI इत्यस्य अग्रतां अतिक्रमितुं शक्नोति इति दावान् करोति।

टेस्ला, स्पेसएक्स तथा...

पामेला वागाता : २०१६ तमे वर्षे STRIPE इत्यत्र सम्मिलितवती

वागाटा कम्पनीयाः प्रक्षेपणघोषणायां OpenAI इत्यस्य संस्थापकसदस्यरूपेण सूचीबद्धा अस्ति, परन्तु तस्याः लिङ्क्डइन-प्रोफाइल-मध्ये स्टार्टअपस्य कोऽपि उल्लेखः नास्ति । सा २०१६ तमे वर्षे वित्तीयप्रौद्योगिकीकम्पन्योः एआइ-दले तकनीकी-नायिकारूपेण स्ट्राइप्-संस्थायां सम्मिलितवती, २०२१ तमे वर्षे च प्रारम्भिक-चरणस्य उद्यम-पूञ्जी-संस्थायाः पेब्ल्बेड्-इत्यस्य स्थापनां कृतवती

विक्की चेउङ्गः : २०१७ तमे वर्षे Lyft इत्यत्र सम्मिलितः

OpenAI इत्यस्य प्रथमा अभियंता भवितुं पूर्वं चेउङ्ग् भाषाशिक्षण एप् Duolingo इत्यत्र कार्यं कृतवती, यत् कम्पनीं सा २०१७ तमे वर्षे राइड-हेलिंग् स्टार्टअप Lyft इत्यत्र सम्मिलितुं त्यक्तवती । २०२० तमे वर्षे सा पूर्व ओपनएआइ शोधकर्तृणा जोश टोबिन् इत्यनेन सह मशीन् लर्निङ्ग् स्टार्टअप गैन्ट्री इति संस्थां स्थापितवती ।

ट्रेवर ब्लैकवेल् : २०१७ तमे वर्षे त्यक्तवान्

ब्लैकवेल् Y Combinator इत्यस्य भागीदारः अस्ति, यत् San Francisco स्टार्टअप त्वरकं Altman OpenAI इत्यस्य स्थापनात् पूर्वं चालितवान् । सः कृत्रिमबुद्धिकम्पनीं स्थापयितुं साहाय्यं कृतवान्, २०१७ तमे वर्षे च प्रस्थितवान् । रोबोटिक्स-उत्साही सः अधुना इङ्ग्लैण्ड्-देशस्य ग्लोस्टर्शायर-नगरे निवसति ।

वर्तमान कार्मिक : १.

सैम आल्टमैन्

नवम्बरमासस्य बोर्डरूम-तख्तापलटात् जीवितः सन् आल्ट्मैन् ओपनएआइ-संस्थायाः मुख्यकार्यकारीरूपेण एव स्थितवान्, यस्मिन् काले निदेशकाः तस्य उपरि आरोपं कृतवन्तः यत् सः तेषां सह "सदैव निष्कपटः" नास्ति इति । माइक्रोसॉफ्ट-सहितैः ओपनएआइ-कर्मचारिभिः निवेशकैः च अभियानस्य अनन्तरं सः पुनः नियुक्तः ।

अन्येषां शीर्षस्थानां प्रस्थानेन ३९ वर्षीयः अयं दूरतः कम्पनीयाः प्रमुखः व्यक्तिः अभवत्, यदा तु असफलस्य निष्कासनस्य अनन्तरं बोर्डस्य पुनर्स्थापनेन तस्य शक्तिः अधिकं सुदृढा अभवत्

वोजचेच ज़रेम्बा

पोलिश-सङ्गणकवैज्ञानिकः ज़रेम्बा ओपनएआइ-संस्थायां शोधकर्तृत्वेन वर्तते । आल्ट्मैन् तेषां विरुद्धं कृत्वा बोर्डस्य राजीनामा आह्वयति स्म, तस्य मुख्यकार्यकारीं मस्कं च स्वस्य "अनावश्यकं युद्धं" त्यक्तुं आग्रहं कृतवान् । "तर्कस्य मध्ये स्वप्नानां भविष्यस्य निर्माणे स्वस्य सृजनशीलतां स्थापयितुं श्रेयस्करम्। भवन्तौ (उभौ) सुखिनौ भवेताम्, शान्तिं च प्राप्नुवन्तु" इति सः मार्चमासे X-पोस्ट्-मध्ये लिखितवान्, हृदयेन सह Signed इत्यनेन सह।