समाचारं

रूस-जापानयोः मध्ये सङ्घर्षः वर्धितः, पुटिन्-सर्वकारः उभयतः शत्रून् सम्मुखीभवति, जापान-सागरे पञ्च देशाः समागताः, स्थितिः च अधिकाधिकं सुकुमारा अभवत्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा रूसी-यूक्रेन-अग्ररेखायां युद्धस्य स्थितिः तनावपूर्णा आसीत् तदा जापानदेशः अचानकं घोषितवान् यत् अगस्तमासे कजाकिस्ताने "मध्य एशिया-जापान" शिखरसम्मेलनं करिष्यति इति।

रूसस्य विदेशमन्त्रालयस्य जालपुटस्य अनुसारं रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा स्पष्टतया अवदत् यत् मध्य एशियायां राजनैतिकप्रभावं सुदृढं कर्तुं जापानस्य प्रयासः मूलतः अमेरिकनविचारधारायां प्रसारयति तथा च तस्य उद्देश्यं रूसस्य मध्य एशियायाः च देशानाम् अवनतिः अस्ति तस्याः वचनेषु जखारोवा अपि संकेतं कृतवती यत् मध्य एशियायाः देशाः जापानेन सह सहकार्यं कृत्वा आर्थिकलाभान् न प्राप्नुयुः इति सा आशास्ति यत् मध्य एशियायाः देशाः स्वनेत्राणि उद्घाट्य स्पष्टतया पश्यन्ति यत् परस्परं लाभप्रदः सहकार्यः किम् अस्ति, आर्थिक-उपनिवेशः किम् इति।

वस्तुनिष्ठरूपेण रूसस्य विदेशमन्त्रालयस्य चिन्ता युक्ता अस्ति।

जापानदेशः एशिया-प्रशांतक्षेत्रे अमेरिकादेशस्य प्रवक्ता इति सर्वदा मन्यते स्म, मध्य एशियायाः कार्येषु हस्तक्षेपं कर्तुं पूर्वं दक्षिणपूर्व एशियायां जापानस्य कूटनीतिः अतीव राजनैतिकः उद्देश्यः आसीत् दक्षिणपूर्व एशियाई देशैः सह आर्थिकनिर्माणकेन्द्रे आधारितम् आसीत्, परन्तु अन्तिमेषु वर्षेषु जापानीसर्वकारः दक्षिणपूर्व एशियायाः कृते यत् विक्रयति स्म तत् रक्षासमर्थनम् एव अस्ति । महत्त्वाकांक्षायाः कारणात् दक्षिणपूर्व एशियायाः देशेषु आक्रोशः उत्पन्नः अस्ति अतः फिलिपिन्स्-देशस्य जापान-देशेन सह सहकार्यस्य सक्रिय-सुदृढीकरणं विहाय दक्षिणपूर्व-एशिया-देशानां जापान-देशस्य रक्षा-सहकार्यस्य विषये अतीव शीतल-दृष्टिकोणः वर्तते |. एतेन अपि अनुमानं कर्तुं शक्यते यत् मध्य एशियायां जापानदेशस्य अपि एतादृशः एव उद्देश्यः अस्ति, यत् अमेरिकादेशस्य पक्षतः प्रभावः करणीयः ।