समाचारं

एकदा मध्यपूर्वे युद्धं प्रारभ्यते तदा अमेरिका-रूसयोः व्यक्तिगतरूपेण तस्य समाप्तिः भवितुम् अर्हति इति चीनस्य दृढनिश्चयः अतीव महत्त्वपूर्णः अस्ति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणस्य राजधानी तेहरान्-नगरे इजरायल्-देशेन हमास-नेतारं हनीयेह-इत्यस्य शिरःच्छेदनं कृत्वा इरान्-देशः प्रतिशोधस्य प्रतिज्ञां कृतवान् । तथा च इजरायल्-देशः इरान्-देशस्य मुखं बहुवारं थप्पड़ं मारितवान् इति विचार्य एषः प्रतिकारः इरान्-देशस्य दुर्भाग्यपूर्णः परिदृश्यः भवितुम् अर्हति |.

सम्प्रति इराणदेशः सर्वप्रथमं लेबनान-यमन-इराक्-देशयोः मित्रराष्ट्रानां प्रतिनिधिभिः सह परामर्शं कृतवान् इजरायलेन सह सम्भाव्यसङ्घर्षाणां निवारणाय रूसदेशः एस-४०० सहितं उन्नतवायुरक्षाप्रणालीं प्रदातुं अनुरोधः कृतः अस्ति ।

इराणस्य बैलिस्टिकक्षेपणानि सज्जानि सन्ति

रूसी-अधिकारिणः पुष्टिं कृतवन्तः यत् इरान्-देशाय उन्नत-रडार-वायुरक्षा-उपकरणानाम् वितरणं आरब्धम् अस्ति । अगस्तमासस्य ५ दिनाङ्कस्य महत्त्वपूर्णक्षणे शोइगुस्य इरान्-देशस्य यात्रा इराणस्य सैन्यसज्जतायाः मार्गदर्शनं कर्तुं अधिकतया सम्भाव्यते स्म । प्रथमवारं इजरायल्-देशे प्रतिहत्यायाः अभिनयस्य तुलने अस्मिन् समये इराणस्य सज्जता खलु अधिकं पूर्णा अस्ति, आन्दोलनं खलु उच्चैः भवति, कूटनीतिक-कार्याणि च बहुधा भवन्ति इति भाति यत् सः यथार्थतया इजरायल-देशेन सह युद्धाय सज्जः अस्ति, न च शासनं करोति | out a full-scale war सम्भवति।

इरान् युद्धस्य सज्जतां करोति, इजरायल् अपि निष्क्रियः नास्ति ।