समाचारं

पूर्णविरामस्य अनन्तरं दुतेर्ते-परिवारस्य प्रति-आक्रमणं आरभ्यते? नागरिकविवादः उद्भवति, इदानीं किमपि उत्तमं द्रष्टुं शक्यते

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना फिलिपिन्स्-देशे अराजकता वर्तते, विशेषतः मार्कोस्-डुटेर्टे-परिवारयोः युद्धे, यत् बहिः जगतः व्यापकं ध्यानं आकर्षितवान् अधुना एव फिलिपिन्स्-देशस्य उपराष्ट्रपतिना मार्कोस्-इत्यस्य उपरि "गोली"-प्रहारः कृतः, यत् डुटेर्टे-परिवारस्य प्रति-आक्रमणस्य आधिकारिक-प्रारम्भस्य सूचकं इव भासते, यत् तत्क्षणमेव मार्कोस्-इत्यस्य उपरि पर्याप्तदबावस्य अधीनः अभवत्

फिलिपिन्स्-देशस्य उपराष्ट्रपतिः सारा एकं वक्तव्यं प्रकाशितवती यत् फिलिपिन्स्-देशे एतादृशानां अधिकारिणां आवश्यकता वर्तते ये राष्ट्रियसम्प्रभुतायाः कृते युद्धं कर्तुं, जनसेवां कर्तुं, विदेशीयहस्तक्षेपस्य विरोधं कर्तुं दृढनिश्चयाः सन्ति, विशेषतः आन्तरिककार्येषु अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य हस्तक्षेपस्य। परन्तु वर्तमानः मार्कोस्-सर्वकारः केवलं आत्मसमर्पणं कृतवान् अस्ति, केवलं सर्वेषां विदेशीयशक्तीनां हस्तक्षेपस्य इच्छायाः च पालनम् करिष्यति ।

सारा मार्कोसस्य शासनविषये एतावत् क्रुद्धा इति कारणं मुख्यतया दुतेर्ते इत्यस्य "मादकद्रव्यविरुद्धयुद्धस्य" अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य अन्वेषणस्य विषये फिलिपिन्स्-सर्वकारस्य दृष्टिकोणे विशालपरिवर्तनस्य कारणम् अस्ति

भवन्तः जानन्ति, अस्य विषयस्य विषये मार्कोस् कतिपयेभ्यः मासेभ्यः पूर्वं अवदत् यत् फिलिपिन्स्-देशः अन्तर्राष्ट्रीय-आपराधिक-न्यायालयस्य अन्वेषणे सहायतां न करिष्यति, परन्तु अधुना एतत् जातम् यत् अन्तर्राष्ट्रीय-आपराधिक-न्यायालयस्य पूर्व-फिलिपिन्स-राष्ट्रपति-डुटेर्टे-सम्बद्धानां अन्वेषणे बाधां न जनयिष्यति | अन्वेषणं कुर्वन्ति।