समाचारं

नूतनः नवयुवकः दिग्गजेन उत्पीडितः सन् उन्मत्तः अभवत् सः मशीनगनं उद्धृत्य मुख्यालयं प्रति त्वरितवान्।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यं कठोरअनुशासनयुक्तं स्थानम् अस्ति युद्धे सैन्यं आदेशनिषेधानां अनुसरणं कर्तुं सर्वे देशाः स्वसैन्यस्य मध्ये "सैनिकैः आदेशान् स्वस्य सीमान्तकर्तव्यत्वेन पालनीयम्" इति मूल्यं प्रवर्तयन्ति, येन सैन्यजीवनं अधिकं विषादजनकं भवति than ordinary people's lives. , ये सैनिकाः बहुवर्षेभ्यः सेनायाः सेवां कृतवन्तः तेषां सामान्यसमाजस्य जीवनस्य अनुकूलतायै प्रायः बहुकालं भवति। सैन्यस्य विशेषत्वात् प्रायः सैनिकानाम् मानसिकदशा सामान्यजनानाम् अपेक्षया भिन्ना भवति ।

विशेषतः युद्धेषु भागं गृहीतानाम् सैनिकानाम् कृते सामान्यजनानाम् अयं भेदः अतीव स्पष्टः अस्ति । यथा, अफगानिस्तान, इराक् इत्यादिभ्यः स्थानेभ्यः निवृत्ताः अमेरिकीसैनिकाः निवृत्तेः अनन्तरं बहवः गोलीकाण्डप्रकरणाः अनुभवन्ति । अमेरिकादेशस्य अतिरिक्तं अन्यः देशः अस्ति यत्र सैनिकैः गोलीकाण्डाः अभवन् । तस्मिन् समये एकः नूतनः नवयुवकः एकेन दिग्गजेन उत्पीडितः सन् उन्मत्तः अभवत्, सः मशीनगनं उद्धृत्य मुख्यालयं प्रविष्टवान् यत् सः वन्यरूपेण गोलीं मारितवान् ।

सोवियतसङ्घदेशे एषा दुःखदघटना अभवत् । १९७९ तमे वर्षे सोवियतसङ्घः स्वस्य अन्तर्राष्ट्रीयप्रभावस्य विस्तारार्थं अफगानिस्तानदेशं प्रति सैनिकाः प्रेषितवान् । तथा च एते सेनासैनिकाः ये अफगानिस्तानदेशं प्रविष्टवन्तः ते सर्वे दिग्गजाः न सन्ति, अपि च बहवः नूतनाः नवयुवकाः सन्ति ये अधुना एव सेनायां सम्मिलिताः सन्ति। एतेषु सैनिकेषु वासिली नामकः सोवियतसैनिकः आसीत् । सोवियतसङ्घस्य वासिली इति नाम अतीव सामान्यम् आसीत्, परन्तु तदानीन्तनस्य सोवियत-देशस्य जनाः कदापि न कल्पितवन्तः यत् एतादृशः साधारणः भर्तीः सोवियत-इतिहासस्य गम्भीरतम-सैन्य-दुःखद-घटनासु अन्यतमं जनयिष्यति इति