समाचारं

गाजानगरस्य एकस्मिन् विद्यालये इजरायलस्य वायुप्रहारस्य निन्दां बहुभिः पक्षैः कृता मुख्यस्थानकस्य एकः संवाददाता भ्रमणं कृतवान् : विद्यालयः रक्तस्य गन्धेन पूरितः अस्ति।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० दिनाङ्के प्यालेस्टिनी-माध्यमेषु प्रकाशितानां समाचारानुसारं गाजा-नगरे, गाजा-पट्टिकायां विस्थापितानां जनानां आवासस्य विद्यालये इजरायल-सैन्येन आक्रमणं कृतम्शताधिकाः जनाः मृताः, दशकशः जनाः घातिताः च अभवन् ।

मुख्यालयस्य संवाददातायदा अहं १० दिनाङ्के आक्रमणं कृतं विद्यालयं गतः तदा अहं दृष्टवान् यत् भग्नावशेषेषु जनानां अन्वेषण-उद्धार-कार्यं अद्यापि न समाप्तम्, तथा च दृश्यं रक्तस्य गन्धेन, आतङ्कस्य वातावरणेन च परिपूर्णम् आसीत्

मुख्यालयस्य संवाददाता ओसामा : १.अधुना अहं ताबिन् विद्यालये अस्मि यत्र ३००० तः ३५०० यावत् विस्थापिताः जनाः निवसन्ति । अद्य (दशम) अस्मिन् विद्यालये त्रिभिः क्षेपणास्त्रैः आक्रमणं कृतम्। यद्यपि अद्यापि समीचीनानि आँकडानि नास्ति तथापि अस्मिन् आक्रमणे प्रायः १०० तः १२० यावत् जनाः मृताः इति कथ्यते । अत्र जनाः आतङ्किताः सन्ति, वायुः रक्तगन्धेन पूरितः अस्ति ।

विस्थापित व्यक्ति मोहम्मद बस्सिओउनी : १.बालकान् प्रौढान् वृद्धान् च खण्डितान् दृष्टवान्। अहं परितः पश्यन् पितरं न प्राप्नोमि। अग्निः अभवत्, वयं च अतीव भीताः अभवम। मम पिता पितामहः मामा च सर्वे मृताः। अहं बहु भीतः अतीव घबराहटः च अभवम्।