समाचारं

युक्रेन-देशेन रूस-क्षेत्रे आक्रमणं कृत्वा ५ दिनाङ्के कुर्स्क-नगरात् दशसहस्राणि जनाः निष्कासिताः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के स्थानीयसमये, युक्रेन-सेनायाः रूसस्य कुर्स्क-प्रान्तस्य आक्रमणस्य पञ्चमे दिने रूसी-युक्रेन-सेनायोः युद्धं निरन्तरं भवति स्म, ततः ७६,००० तः अधिकाः रूसीनिवासिनः निष्कासयितुं बाध्यन्ते

"मास्को टाइम्स्" इति प्रतिवेदनानुसारं युक्रेन-सेना अनेककिलोमीटर्-पर्यन्तं उन्नतिं कृतवती, रूसी-सेना अपि तत्कालं भण्डारं अतिरिक्त-उपकरणं च संयोजितवती, परन्तु द्वयोः पक्षयोः सैन्यनियोजनस्य विशिष्टविवरणं न प्रकाशितम्

तस्मिन् दिने रूसीपरमाणुऊर्जासंस्था चेतवति स्म यत् युद्धात् ५० किलोमीटर् तः न्यूनं दूरं स्थितं कुर्स्क् परमाणुविद्युत्संस्थानं अपि "प्रत्यक्षं खतरे" सम्मुखीभवति इति

कुर्स्क-प्रान्तस्य अधिकारिणः अवदन् यत् ७६,००० तः अधिकाः रूसीनिवासिनः अस्थायीरूपेण सुरक्षितक्षेत्रेषु स्थानान्तरिताः सन्ति। रूसी-अधिकारिणः सीमाक्षेत्रेषु आपत्कालीन-सहायतां प्रदत्तवन्तः, अतिरिक्त-रेलयानानि च नियोजितवन्तः येन जनाः राजधानी-मास्को-नगरं प्रति पलायनं कर्तुं शक्नुवन्ति ।

अगस्तमासस्य ९ दिनाङ्के रूसीनिवासिनः कुर्स्क्-सीमाक्षेत्रं निष्कासितवन्तः

पञ्चदिनानि पूर्वं (अगस्ट-मासस्य ६ दिनाङ्के प्रातःकाले युक्रेन-सेना सहसा रूसस्य कुर्स्क-प्रान्तस्य आक्रमणं कृतवती ।सार्धद्विवर्षीययुद्धे युक्रेन-सेनायाः कृते एतत् बृहत्तमं सफलतमं च आक्रमणम् अस्ति ।, युक्रेन-सेनायाः न्यूनातिन्यूनं चत्वारि यंत्रयुक्तानि ब्रिगेड्-दलानि, वायुवाहित-ब्रिगेड्-दलानि च भागं गृह्णन्ति ।

युक्रेन-सैन्येन ९ दिनाङ्के उक्तं यत् पश्चिमरूसदेशस्य लिपेट्स्क्-प्रान्तस्य सैन्यविमानस्थानके रात्रौ एव आक्रमणं कृत्वा केचन मार्गदर्शितबम्बाः विस्फोटयित्वा विस्फोटानां श्रृङ्खलां प्रारब्धम् इति। अस्मिन् विमानस्थानके रूसी-सु-३४, सु-३५, मिग्-३१ च युद्धविमानानि सन्ति ।