समाचारं

सुवर्णस्य नाटकीयहानिः, अमेरिकीमाध्यमाः : एतेन स्वर्णपदकेन वयं चीनदेशं गृह्णीमः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के स्थानीयसमये पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां उच्चकूदस्य अन्तिमपक्षे एकः मोक्षबिन्दुः अभवत् । अमेरिकादेशस्य शेल्बी मेक्इवेन्, न्यूजीलैण्ड्देशस्य हमिश कोल् च समानस्य अन्तिमपरिणामस्य कारणेन स्वर्णपदकं साझां कर्तुं शक्नुवन्ति । परन्तु तौ प्लेअफ्-क्रीडायां समाप्तौ । स्वर्णपदकं कः भागं ग्रहीतुं न अस्वीकृतवान् इति मीडियानां भिन्नानि विवरणानि आसन् । अमेरिकनमाध्यमेषु उक्तं यत् कोलः एव अस्वीकारं कर्तुं चितवान्, अन्ते च अतिरिक्तपरिक्रमे चॅम्पियनशिपं प्राप्तवान्, अमेरिकनक्रीडकः मेक्इवान् तु रजतपदकं प्राप्तवान् ।

स्पर्धायाः दिने न्यूजीलैण्ड्-देशस्य खिलाडी कोल्, अमेरिकन-क्रीडकः मेक्इवेन् च नियमित-सीजन-मध्ये २.३६ मीटर्-पर्यन्तं कूर्दितवन्तौ तदनन्तरं २.३८ मीटर्-पर्यन्तं त्रिवारं आव्हानं कृत्वा असफलौ अभवताम् । यदा रेफरी इत्यनेन पृष्टं यत् क्रीडायाः समाप्तिः कर्तव्या वा इति तदा कोलः अङ्गीकृतवान् ।

तदनन्तरं अतिरिक्तपरिक्रमे क्रॉसबारस्य ऊर्ध्वता २.३८ मीटर् तः २.३६ मीटर् यावत् न्यूनीकृता, अन्ते च कोलः २.३४ मीटर् अधिकं कूर्दनं कृत्वा स्वर्णपदकं प्राप्तवान्, यदा तु मैकइवान् दुर्भाग्येन रजतपदकं प्राप्तवान्

न्यूजीलैण्ड्-देशस्य कोलः उच्चकूदस्य उपाधिं प्राप्नोति । (अमेरिकी मीडिया रिपोर्ट् इत्यस्य स्क्रीनशॉट्)

अमेरिकीमाध्यमानां समाचारानुसारं म्याक्इवेन् इत्यनेन उक्तं यत् अतिरिक्तक्रीडायां क्रीडितुं निर्णयः प्रथमं न्यूजीलैण्ड्-देशस्य क्रीडकः कोल् इत्यनेन प्रस्तावितः । "सः प्रथमं उक्तवान् अहं च तदनुमोदितवान्। एकप्रकारेण अहं किञ्चित् श्रान्तः आसम्, तस्य सह स्वर्णपदकं निश्चितरूपेण साझां कर्तुम् इच्छामि स्म। परन्तु तदपि अहं तदनुमोदितवान्।"

वाशिङ्गटन-पोस्ट्-पत्रिकायां उक्तं यत् मैकइवान् जानाति यत् अमेरिका-देशः चीन-देशेन सह स्वर्णपदक-सङ्ख्यायां स्पर्धां करोति, यदि सः स्वर्णपदकं प्राप्नोति तर्हि ओलम्पिक-विजेतृणां कृते विश्व-एथलेटिक्स-संस्थायाः ५०,००० डॉलर-रूप्यकाणां बोनस् अपि प्राप्स्यति (प्रतिव्यक्तिं २५,००० डॉलर-रूप्यकाणि) ). म्याक्इवान् स्वीकुर्वति यत् तस्य पोषणार्थं परिवारः अस्ति।

एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् ओलम्पिकक्रीडायाः समाप्तिः अभवत्, चीनदेशः स्वर्णपदकसूचौ ३९ स्वर्णपदकैः प्रथमस्थाने अस्ति, अमेरिकादेशं (३८ स्वर्णपदकानि) अतिक्रान्तवान् यदि अस्मिन् क्रीडने म्याक्इवान् कोल इत्यनेन सह स्वर्णपदकं साझां करोति तर्हि चीन-अमेरिका-देशयोः मध्ये स्वर्णपदकस्य संख्या समाना भविष्यति ।

वर्षत्रयपूर्वं टोक्यो-ओलम्पिकस्य उच्चकूदस्पर्धायां अपि एतादृशः दृश्यः अभवत् । तस्मिन् समये इटालियन-क्रीडकः टैन्बेरी, कतार-क्रीडकः बरशिमः च २.३९ मीटर्-उच्चतां चुनौतीं दत्त्वा त्रयः प्रयासाः सफलाः न अभवन् । अन्ते तौ परामर्शानन्तरं स्वर्णपदकं भागं ग्रहीतुं सहमतौ अभवताम् । तदनन्तरं तौ मित्रौ परस्परं आलिंग्य क्षेत्रे रोदितौ ।

स्रोतः ग्लोबल टाइम्स् चेन् युआन्युन्

प्रतिवेदन/प्रतिक्रिया