समाचारं

पुरुषबास्केटबॉल-अन्तिम-क्रीडायां फ्रांस-देशस्य प्रशंसकाः अमेरिकन-क्रीडकं अनुसृत्य शापं दत्तवन्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के स्थानीयसमये पेरिस् ओलम्पिकक्रीडायाः पुरुषबास्केटबॉल-अन्तिम-क्रीडायां अमेरिका-दलेन फ्रांस-दलं ९८-८७ इति स्कोरेन पराजय्य स्वर्णपदकं प्राप्तम् परन्तु अस्मिन् क्रीडने कैमरूनदेशे जन्म प्राप्य बास्केटबॉलक्रीडकः जोएल एम्बिड् इत्ययं घटनास्थले बहवः फ्रांसीसीदर्शकैः "बू" कृतः, अनेके फ्रांसीसीजनाः च तस्य "देशद्रोहिणः" इति क्रोधेन निन्दां कृतवन्तः


एम्बिड् (वामभागे) पेरिस् ओलम्पिकक्रीडायां सर्बियाविरुद्धं क्रीडति


जोएल एम्बिड् इत्यस्य जन्म कैमरून-राजधानीयां याउण्डे-नगरे १९९४ तमे वर्षे मार्चमासस्य १६ दिनाङ्के अभवत् ।कैमरून-सेनायाः कर्णेलस्य पितुः थोमस एम्बिड् इत्यस्य सावधानीपूर्वकं प्रशिक्षणेन एम्बिड् बाल्यकालात् एव विदेशे बास्केटबॉल-क्रीडायाः अध्ययनस्य योजनां कृतवान् आसीत्

२०११ तमे वर्षे एम्बिड् अमेरिकन् अन्तर्राष्ट्रीयविद्यालये बास्केटबॉलक्रीडकरूपेण स्वस्य करियरस्य आरम्भार्थम् आगतः २०१४ तमे वर्षे सः राष्ट्रियबास्केटबॉललीगस्य (NBA) चयनं प्राप्तवान्, सुप्रसिद्धस्य सशक्तदलस्य "फिलाडेल्फिया ७६र्स्" इत्यस्य कृते च क्रीडितवान् । एनबीए-क्रीडायां २.१३ मीटर् ऊर्ध्वता, २.२६ मीटर् बाहुदीर्घता च एनबीए-क्रीडायां सः बलिष्ठतमानाम् अन्तःक्रीडकानां मध्ये एकः इति मन्यते ।

९ दिनाङ्के "यूएसए टुडे" इत्यस्य प्रतिवेदनानुसारं एनबीए-क्रीडायां क्रीडनस्य अतिरिक्तं एम्बिड् इत्यस्य ओलम्पिक-सदृशेषु अन्तर्राष्ट्रीय-कार्यक्रमेषु भागं ग्रहीतुं सदैव अवसरः प्राप्तः अस्ति एनबीए-क्रीडायाः निवृत्तेः अनन्तरं फ्रांसदेशस्य राष्ट्रियबास्केटबॉलदलस्य महाप्रबन्धकरूपेण कार्यं कृतवान् बोरिस् डायवस्य मते २०२१ तमे वर्षे सम्भाषणे एम्बिड् इत्यनेन उक्तं यत् यदि फ्रांसदेशस्य दलं तस्मै ओलम्पिकक्रीडायां क्रीडितुं अवसरं दातुं इच्छति तर्हि सः दास्यति इति फ्रांसदेशस्य नागरिकः भूत्वा अन्तर्राष्ट्रीयस्पर्धासु फ्रांसदेशस्य राष्ट्रियदलस्य कृते क्रीडितः ।

२०२० तमे वर्षे ओलम्पिक-अन्तिम-क्रीडायां अमेरिकी-दलेन सह पराजितस्य अनन्तरं फ्रान्स्-देशेन एनबीए-देशस्य अनेके प्रसिद्धाः क्रीडकाः नियुक्ताः, येन ओलम्पिक-क्रीडायां अमेरिकी-दलं पराजयितुं शक्नुवन्तः शीर्ष-दलस्य निर्माणस्य प्रयासः कृतः अनेकवार्तालापानन्तरं २०२२ तमस्य वर्षस्य जुलैमासे एम्बिड् इत्यनेन स्वस्य मूलकैमरूनदेशस्य राष्ट्रियतां धारयितुं आधारेण फ्रांसदेशस्य राष्ट्रियतां प्राप्तम् इति घोषितम् । तस्मिन् समये बहवः माध्यमाः अवदन् यत् यदि एम्बिड् फ्रान्सदेशस्य पक्षतः क्रीडति तर्हि "अमेरिकनदलः इतिहासस्य सर्वाधिकशक्तिशालिनः प्रतिद्वन्द्विनः सम्मुखीभवति" इति ।

परन्तु यदा अन्ततः एम्बिड् ओलम्पिक-क्रीडायाः कृते अमेरिकी-राष्ट्रीय-दले सम्मिलितुं चितवान् तदा एम्बिड्-इत्यस्य प्राकृतिकीकरणाय महतीं कष्टं कृतवन्तः फ्रांसीसी-जनाः स्वगृह-अदालने "पृष्ठे छूरापातं" कृतवन्तः इति अनुभवन्ति स्म पेरिस्-ओलम्पिक-क्रीडायाः समये एम्बिड्-इत्यस्य प्रत्येकस्मिन् क्रीडने स्थले फ्रांसीसी-प्रशंसकानां कृते बू-वादः अपि अभवत्, ये तस्य उपरि आरोपं कृतवन्तः, तेषां विरुद्धं अपि अत्यन्तं कठोरं कार्यं कृतवान्, सार्वजनिकरूपेण अपि "एते जनाः म्रियन्ते" इति अवदत्

एम्बिड् इत्यस्य दुर्दशायाः विषये समाचारं कुर्वन् न्यूयॉर्क-टाइम्स्-पत्रिका ९ दिनाङ्के शीर्षके विनोदं कृतवान् यत् "इदं ओलम्पिक-बास्केटबॉल-अन्तिम-अन्तिमम् एम्बिड्-फ्रांसीसी-प्रशंसकानां मध्ये अस्ति" इति ।


अस्मिन् प्रतिवेदने उक्तं यत् अन्ततः एम्बिड् इत्यस्य फ्रान्स-देशस्य कृते न क्रीडितुं प्रेरितस्य मुख्यकारणं फ्रान्स-कैमरून-देशयोः तनावपूर्णः सम्बन्धः आसीत् । ऐतिहासिकदृष्ट्या फ्रान्सदेशेन कैमरूनदेशस्य अधिकांशक्षेत्रे क्रूरं औपनिवेशिकशासनं कार्यान्वितम् अस्ति । एम्बिड् इत्यनेन उक्तं यत् सः स्वस्य मूलदेशस्य कैमरूनदेशस्य पक्षं निःसंकोचम् एव स्वीकुर्यात् ।

एम्बिड् इत्यनेन अपि उक्तं यत् यद्यपि सः ओलम्पिक-अनुभवस्य आनन्दं लभते तथापि सः कैमरून-दलस्य प्रतिनिधित्वं कर्तुं इच्छति - "अग्रे ओलम्पिकं लॉस एन्जल्स-नगरे भविष्यति । तदा अहं अमेरिकी-दलस्य प्रतिनिधित्वं न करिष्यामि, अपितु कैमरून-दलस्य प्रतिनिधित्वं करिष्यामि

स्रोतः - ग्लोबल टाइम्स् न्यू मीडिया

प्रतिवेदन/प्रतिक्रिया