समाचारं

टेस्ला केन्टकी-प्रत्यक्षविक्रय-अनुज्ञापत्रं प्राप्नोति, पारम्परिक-विक्रेतारः आव्हानानां सामनां कुर्वन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ११ दिनाङ्के ज्ञापितं यत् केन्टकी-राज्यस्य गवर्नर्-सहितं कतिपयवर्षेभ्यः युद्धं कृत्वा अन्ततः टेस्ला-संस्थायाः प्रमुखं विजयं प्राप्तम् । राज्यसर्वकारेण अद्यैव टेस्ला-क्लबस्य प्रत्यक्षविक्रय-अनुज्ञापत्रं आधिकारिकतया प्रदत्तम् ।अस्य अर्थः अस्ति यत् विद्युत्वाहनविशालकायः पारम्परिकविक्रेतामार्गेण विना केन्टकीनगरे उपभोक्तृभ्यः प्रत्यक्षतया वाहनानि विक्रेतुं शक्नोति।


चित्र स्रोतः Pexels

पूर्वं केन्टकी-विनियमानाम् अनुसारं कारविक्रयणं विक्रेताव्यवस्थायाः माध्यमेन करणीयम् इति, टेस्ला-संस्थायाः प्रत्यक्षविक्रयप्रतिरूपं च प्रतिबन्धितम् अस्ति । यदा टेस्ला राज्ये वाहनविक्रयणं कर्तुं समर्थः अस्ति, तदापरन्तु पट्टे व्यापारः, केचन वाहनविक्रयपश्च सेवाः च निषिद्धाः सन्ति ।

टेस्ला-महोदयेन राज्यात् आधिकारिकविक्रय-अनुज्ञापत्रं प्राप्तम् इति टेस्ला-स्वामि-सङ्घेन केन्टकी-राज्येन च शुक्रवासरे अद्यतनं कृतस्य वाहन-विक्रेतृणां सूचीयाः अनुसारम्। लुईविल्-नगरे अस्य सेवाकेन्द्रस्य पता अपि सूचीकृतः अस्ति, येन सूचितं यत् टेस्ला-संस्थायाः शीघ्रमेव राज्ये इष्टका-उलूखल-भण्डारः, सेवा-केन्द्रः च भवितुम् अर्हति । पूर्वं .केन्टकी-देशस्य उपभोक्तारः टेस्ला-वाहनानि पट्टे दातुं न शक्नुवन्ति, तथा च वाहनानां मरम्मतं, अनुरक्षणं च राज्यरेखाभिः पारं कर्तव्यम् ।

लुईविल्-नगरे भौतिक-भण्डारस्य सेवाकेन्द्रस्य च निर्माणस्य टेस्ला-संस्थायाः योजना विक्रय-अनुज्ञापत्रस्य अधिग्रहणेन सह त्वरिता भविष्यति इति अपेक्षा अस्ति । आईटी हाउस् इत्यनेन उल्लेखितम् यत् कम्पनी विक्रयपरामर्शदातृणां, वाहनसज्जीकरणविशेषज्ञानाम्, विक्रयप्रबन्धकानां, सेवाप्रविधिज्ञानाम् च नियुक्तिं आरब्धवती अस्ति। उद्योगस्य अन्तःस्थजनाः भविष्यवाणीं कुर्वन्ति यत् टेस्ला आगामिषु कतिपयेषु वर्षेषु लेक्सिङ्गटननगरे अपि भण्डारं उद्घाटयितुं शक्नोति।

टेस्ला पारम्परिककारविक्रयप्रतिरूपं चुनौतीं दातुं प्रतिबद्धः अस्ति तथा च अन्यराज्येषु प्रत्यक्षविक्रयप्रतिबन्धान् त्यक्तुं विविधरणनीतयः उपयुज्यते। उदाहरणार्थं कनेक्टिकट्-देशे टेस्ला-संस्थायाः स्थानीय-मोहेगन-इण्डियन-जनजाति-सहितं साझेदारी कृत्वा आदिवासी-भूमिषु भण्डाराः उद्घाटिताः, येन विक्रेता-कायदानानि परिहृतानि टेस्ला बहुषु राज्येषु डीलरसमूहैः सह कानूनीविवादेषु अपि सम्बद्धः अस्ति, यत्र लुईसियाना-राज्यस्य विरुद्धं मुकदमान् कृतवान् यत् सः वारण्टी-मरम्मतं न कर्तुं शक्नोति