समाचारं

हानविवाहपरेडः, कुशलयुद्धानि, पुस्तकानां लेखानां च साझेदारी, अमूर्तसांस्कृतिकविरासतां च सह अन्तरक्रिया च, सहस्रवर्षपुराणगली रेन्फेन्ग्लीनगरे चीनीयवैलेण्टाइनदिवसः केवलं रोमान्टिकात् अधिकः अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्तमस्य चन्द्रमासस्य सप्तमदिवसः चीनदेशस्य वैलेण्टाइन-दिवसः अस्ति । रेन्फेङ्गली-नगरे गुआङ्ग्लिंग्-नगरस्य प्राचीनं याङ्गझौ-नगरं पारम्परिकसांस्कृतिकरीतिरिवाजाः आधुनिकफैशनं च एकीकृताः सन्ति, परस्परं पूरकं च भवन्ति, येन अधिकं पारम्परिकं सांस्कृतिकं आकर्षणं उत्सर्जितं भवति अगस्तमासस्य ९ दिनाङ्कात् १० दिनाङ्कपर्यन्तं २०२४ तमे वर्षे "रेन्फेन्ग्ली मीट् यू" - रेन्फेन्ग्ली एण्ड् गोल्डन् ईगल इत्यस्य तृतीयः चीनीयः वैलेण्टाइन-दिवसस्य लोकसांस्कृतिकः कार्यक्रमः अत्र आरब्धः । प्राचीननगरस्य सहस्रवर्षीयाः वीथीः आधुनिकव्यापारमण्डलेन सह मिलित्वा परम्परायाः आधुनिकतायाः च संयोजनं कृत्वा रोमान्टिकं लोकसांस्कृतिकं भोजं प्रस्तुतयन्ति।
विवाह परेड
विपण्यं गत्वा प्रसन्नाः
पर्यटकाः हानविवाहपरेडं अनुसृत्य सहस्रवर्षेभ्यः रोमान्सस्य यात्रां कुर्वन्ति
यथा यथा रात्रौ पतति तथा तथा प्राचीनवीथिकायां भव्यः हानविवाहप्रदर्शनपरेडः भवति । उत्सवपूर्णं भव्यं च हानवेषं परिधाय वधू-प्रेषण-शोभायात्रा रेन्फेन्ग्ली-लिटिल्-रङ्गमण्डपात् आरभ्य उत्तरदिशि गतवती, नीलपत्थर-मार्गे गच्छन्, काल-अन्तरिक्ष-यात्राम् अकरोत्, सहस्रवर्षपूर्वस्य रोमान्स्-वृत्तं नेत्रयोः समीपं आनयत् आधुनिकजनानाम्। रेन्फेङ्ग्ली-नगरस्य उत्तरप्रवेशद्वारात् निर्गत्य वेन्चाङ्ग्-मध्यमार्गेण शनैः शनैः दलं गतम् । अस्य खण्डस्य मूलतः संयुआन् लेन इति नाम आसीत्, यत् न केवलं गीतवंशस्य अस्मात् लेनतः बहिः आगतानां प्रथमक्रमाङ्कस्य त्रयाणां विद्वानानां स्मरणं करोति, अपितु पुरातनकाले त्रयाणां क्रमशः विजेतानां सुन्दरः अर्थः अपि अस्ति विवाहं कर्तुं । याङ्गत्से इवनिङ्ग् न्यूज/जिनिउ न्यूज इत्यस्य एकः संवाददाता आधिकारिकवस्त्रधारिणीं विनयशीलं सज्जनं, फीनिक्स-मुकुटं, वस्त्रं च धारयन्त्याः ललित-महिलायाः अपि प्रासाददीपं धारयन्तः दासीः अपि च शोभायात्रायां पवनवाद्यं वादयन्तः प्रशंसकाः, संगीतकाराः च दृष्टवन्तः अनेके पर्यटकाः दलस्य अनुसरणं कृत्वा तेषु अन्यतमाः अभवन् ।
तदनन्तरं गोल्डन् ईगल उत्तरचतुष्कस्य मुख्यमञ्चे सावधानीपूर्वकं योजनाकृतेन हानविवाहसमारोहेन वातावरणं पराकाष्ठां यावत् धकेलितम् । प्राचीनविवाहानाम् शिष्टाचारप्रक्रियानुसारं वरवधूः सभागारस्य पूजां, स्नानगृहं प्रक्षालनं, परस्परं सम्मुखं, परस्परं विवाहं च कृत्वा आधुनिकनगरे प्राचीनविवाहानाम् गम्भीरताम्, लालित्यं च सम्यक् प्रस्तुतं कुर्वन्ति शङ्घाई-नगरस्य ली-महोदया हर्षेण अवदत्- "इदं महान्, अस्माकं पूर्वजानां सौन्दर्यशास्त्रं निश्चितरूपेण ऑनलाइन अस्ति। अहम् अपि विवाहस्य विषये चिन्तयामि, अहं च एतत् चीनीयशैल्यां कर्तुम् इच्छामि। अहं पुनः गमिष्यामि तदा तस्य सम्यक् अध्ययनं करिष्यामि शीघ्रम्‌।"
उत्सव दृश्य
रोमान्टिक वातावरणम्
अमूर्तसांस्कृतिकविरासतां उत्तराधिकारिणः पर्यटकैः सह संवादं कुर्वन्ति, बहवः जनाः ज्ञातुं स्थले WeChat योजयन्ति
चीनीय-वैलेण्टाइन-दिवसः, यः किक्सी-महोत्सवः, बालिकादिवसः च इति अपि ज्ञायते, प्राचीनमहिलानां कृते स्वप्रतिभाप्रदर्शनार्थं, स्वस्य चातुर्यस्य प्रार्थनायाः च उत्सवः अस्ति तस्मिन् एव काले सप्तमस्य चन्द्रमासस्य सप्तमदिवसः अपि कुइक्सिङ्गस्य जन्मदिवसः अस्ति, अतः साहित्यिकसौभाग्यं नियन्त्रयति, अतः विद्वान् अस्य बहुमूल्यं भवति । रेन्फेन्ग्ली-नगरस्य उत्तरप्रवेशद्वारे भित्तिचित्रक्षेत्रे प्रवेशं कृत्वा लोककथा-अन्तर्क्रियाशीलक्षेत्रस्य चत्वारि स्तराः सन्ति : कौशलस्य भीखं याचयितुम् सुईं सूत्रयितुं, कौशलस्य परीक्षणार्थं सुई-क्षेपणं, चीनीय-वैलेण्टाइन-दिने ग्रन्थिं ग्रन्थिं कृत्वा, कुक्सिङ्ग्-नगरात् कौशलस्य याचना च
घटनास्थले याङ्गझौ लोककथाविशेषज्ञः नगरपालिकायाः ​​अमूर्तसांस्कृतिकविरासतस्य उत्तराधिकारी च अध्यापिका ज़िया मेइजेन् नागरिकैः पर्यटकैः सह संवादं कुर्वती आसीत् यत् “सुईषु सूत्रीकरणं कौशलं च याचना कौशलस्य भिक्षाटनस्य प्रारम्भिकः मार्गः अस्ति, यः हानवंशस्य महिलानां धारणायां आरब्धः रेशमसूत्राणि सूत्राणि च निरन्तरं। यः सुईः शीघ्रं सूत्रयति सः अधिकं प्राप्स्यति।" बहवः पर्यटकाः निःश्वासं धारयन्तः, एकाग्रतां कृत्वा, सूत्रं सावधानीपूर्वकं सूत्रयित्वा, "विमर्शात्मके" पारम्परिकलोकरीतिरिवाजानां अनुभवं कृतवन्तः " वीथी। आरामदायके सुखदे च अन्तरक्रियाशीलवातावरणे बहवः नागरिकाः पर्यटकाः च "चीनीवैलेन्टाइनदिने कौशलस्य याचना" इत्यस्य सुन्दरं अर्थं अनुभवितुं क्रमेण स्तरं गच्छन्ति स्म
संवाददाता उल्लेखितवान् यत् नागरिकानां पर्यटकानां च कृते उत्सवस्य अनुभवं समृद्धीकर्तुं, परिसरेण दर्जनशः स्थानीय-अमूर्त-सांस्कृतिक-विरासतां वारिसानाम् आमन्त्रणं कृतम् यत् ते पारम्परिक-उत्सवस्य, अमूर्त-सांस्कृतिक-विरासतस्य च एकीकरणं प्रवर्तयितुं याङ्गझौ-कशीदाकारः, कागद-कटनम्, तथा च... प्राचीननगरस्य सांस्कृतिकं आकर्षणं प्रदर्शयितुं रज्जुवेणनम् . याङ्गझौ-कशीदाकारस्य अमूर्तसांस्कृतिकविरासतां उत्तराधिकारी हुआङ्ग डण्डन् कशीदाकारस्य स्तम्भस्य पुरतः शान्ततया उपविश्य शनैः शनैः कार्याणि कशीदाकारं कृतवान्, पर्यटकैः च सङ्कीर्णः आसीत् "अधुना अहं यत् कशीदाकारं करोमि तत् युएक्सियालाओ इति मौलिकं कार्यम् अस्ति, यत् चीनीयवैलेन्टाइन-दिवसस्य कृते विशेषतया निर्मितम् आसीत् - "बहवः युवानः मम कशीदाकार-प्रक्रियाम् लाइव्-रूपेण पश्यन्ति स्म, मम वीचैट्-खातं च योजयन्ति स्म यत् ते आगत्य शिक्षितुं इच्छन्ति इति .एवं युवाभिः सह मित्रतां कृत्वा विशेषतया मम आनन्दः भवति” इति ।
आकीर्ण
रोमान्टिक चीनी वैलेंटाइन दिवस
किं त्वं जानासि ? सप्तमे चन्द्रमासस्य सप्तमे दिने पुस्तकानि प्रकाशयितुं कदाचित् "फैशन प्रवृत्तिः" आसीत् ।
लोककथाविशेषज्ञानाम् मते चीनदेशस्य वैलेण्टाइन-दिवसस्य समये अन्यः विशेषः प्रथा अस्ति - पुस्तक-शोषणम् । ताङ्ग-सोङ्ग-वंशेषु सप्तमचन्द्रमासस्य सप्तमे दिने पुस्तकानि प्रकाशयितुं "फैशनप्रवृत्तिः" इति कथ्यते । विपण्यां रेन्जियन क्षियाओवेन् अध्ययनस्य प्रबन्धकः एकं स्तम्भं स्थापयति स्म - "अध्ययनस्य पुस्तकानि दिने एव वयं शोषितवन्तः, सायंकाले पुनः शोषयितुं एतानि पुस्तकानि अत्र आनयामः। आशासे अधिकाः जनाः प्रथां अवगमिष्यन्ति।" of posting books and pass on the love." "Books, sharing good books, and respecting knowledge." संवाददाता तत्रैव दृष्टवान् यत् पुस्तकालयस्य स्तम्भे युवाभिः सर्वाधिकं पठितं पुस्तकं "Huaihai Lay Notes on Long and Short Sentences" इति " by Qin Guan, a talented scholar from Yangzhou in the Song Dynasty. "तारकाः द्वेषं बोधयन्ति, रजत-हान-जनाः च गुप्तरूपेण दूरं गच्छन्ति।" चीनीय-वैलेण्टाइन-दिने वयं एकत्र सुन्दर-शब्दानां आनन्दं लब्धुं शक्नुमः, ये अनुरूपाः सन्ति कालस्य जनस्य च कृते।
संवाददाता दृष्टवान् यत् परिसरे विविधाः प्रदर्शनाः, प्रदर्शनक्रियाकलापाः च नागरिकाः पर्यटकाः च विनोदपूर्णे पारम्परिकसंस्कृतेः जगति निमग्नाः भवितुम् अर्हन्ति "मीट यू एण्ड् ट्रैवल टुगेदर ऑन चीनी वैलेण्टाइन डे" इत्यस्य अन्तरक्रियाशीलक्षेत्रे पर्यटकाः स्थले एव चेक-इन कृत्वा चीनीय-वैलेन्टाइन-दिवसस्य रोमान्स्-स्नेहं च स्विंग्-क्षेत्रे, प्रेम-गीतानि च अनुभवितुं हस्तलिखितानि प्रार्थना-पुस्तकचिह्नानि लिखितवन्तः प्रेमस्य नाम गायितम् आसीत् तथा च एकः सुरीला समूहः वाद्यते स्म, येन जनाः अद्भुते साहित्यिक-कला-वातावरणे भ्रमणं कुर्वन्ति स्म, रेन्फेन्ग्ली-लघु-रङ्गमण्डपे एकं आकर्षकं रोमाञ्चकं च मञ्चनाटकं मञ्चितं भवति, प्रेक्षकाः च तस्य समाप्तिम् निर्धारयन्ति.
आयोजकस्य मते चीनीयवैलेण्टाइन-दिवसम् आचरन् अयं कार्यक्रमः स्वयंसेवीसेवायाः भावनायाः अपि वकालतम् करोति, तथा च विशेषतया "तारकरात्रिं प्रकाशयितुं" "त्रयः छूराः" रात्रौ व्यावहारिकस्वयंसेवापरियोजनायाः आरम्भं करोति, यस्य आयोजनं जियांग्सु-नगरस्य स्वयंसेवकैः क्रियते पर्यटनव्यावसायिकमहाविद्यालयः, स्पार्कस्वयंसेवकसङ्घः च नागरिकपर्यटकाः जनकल्याणसेवाः यथा पेडीक्योर, केशच्छेदनं, हस्तनिर्मितं बन् च, तथैव सार्वजनिकपठनं तथा अश्लीलचित्रविरोधी तथा अवैधशिक्षाविरोधी ज्ञानं प्रदास्यन्ति आसपासस्य प्रभारी प्रासंगिकस्य व्यक्तिस्य मते रेनफेन्ग्ली एतानि लोकक्रियाकलापं करोति एकतः उत्सवस्य वातावरणं वर्धयितुं पर्यटकानां कृते चीनीयस्य सुन्दरस्य रोमान्टिकस्य च वैलेण्टाइन-दिवसस्य अनुभवं कर्तुं शक्यते चीनी पारम्परिकसंस्कृतेः उत्तराधिकारं प्राप्तुं अग्रे सारयितुं च, संस्कृतिस्य पर्यटनस्य च एकीकरणं प्रवर्धयितुं, संस्कृतिस्य उपभोगं च वर्धयितुं।
संवाददाता Guangxuan झू जुआन Yangtze शाम समाचार / Ziniu समाचार संवाददाता चेन योंग
फये वोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया