समाचारं

नूतना उत्पादकता नूतनजीवनशैलीं आनयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
सिचुआन्-नगरस्य मियान्याङ्ग-नगरे नागरिकाः चालकरहितबसयानानां अनुभवं कुर्वन्ति । चेन् डोङ्गडोङ्गस्य छायाचित्रम् (जनचित्रम्)
शाङ्घाई-नगरे जनाः रोबोट्-इत्यस्य बायोनिक-मैनिपुलेटर्-इत्यस्य स्पर्शं कुर्वन्ति, अनुभवन्ति च । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता फाङ्ग झे
"चालकरहितकारयोः सवारी", "उड्डयनवायुटैक्सी", "मानवरूपेषु रोबोट्-स्वामित्वं", "डिजिटल-लंगरैः सह गपशपः"... एते परिदृश्याः क्रमेण सम्पूर्णे चीनदेशे वास्तविकजीवने प्रवेशं कुर्वन्ति
बीजिंग-राज्यस्य यिझुआङ्ग-नगरे जनाः सर्वेषु मार्गेषु चालकरहित-टैक्सी-चालक-रहित-वितरण-वाहनानां अभ्यस्ताः अभवन्, बहुकालपूर्वं ग्वाङ्गझौ-नगरे विद्युत्-ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानं गुआङ्गडोङ्ग-प्रान्तीय-सङ्ग्रहालयं, हुआचेङ्ग-चतुष्कं च इत्यादीनां स्थलचिह्नानां उपरि उड्डीयत । सफलतया परीक्षणविमानं सम्पन्नम् ;हेफेइनगरे वाहननिर्माणपङ्क्तौ मानवरूपिणः रोबोट्-आविर्भूताः...
नवीनजीवनशैल्याः पृष्ठतः प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनपरिक्रमायाः अवसरः अस्ति चीनदेशस्य स्वायत्तचालनशक्तिः, कृत्रिमबुद्धिः, न्यूनोच्चतायाः अर्थव्यवस्थाः इत्यादयः उद्योगाः तीव्रगत्या उन्नताः सन्ति, नूतनानां उत्पादकशक्तीनां विकासः च त्वरितः भवति।
नूतनाः “क्रीडाः” निरन्तरं उद्भवन्ति
एते नूतनाः अनुप्रयोगाः यथार्थतया जनानां जीवनशैलीं परिवर्तयन्ति।
जूनमासस्य २८ दिनाङ्के पूर्वीसामान्यविमाननस्य एडब्ल्यू१३९ हेलिकॉप्टरः शेन्झेन् उत्तररेलस्थानकात् विमानस्थानकं सम्बद्धं कृत्वा उड्डीयते स्म, यत् आधिकारिकतया प्रारब्धम् यात्रिकाणां केवलं वीचैट् आधिकारिकखाते आदेशं दातुं शेन्झेन् उत्तररेलस्थानकात् शेन्झेन्-नगरस्य प्रमुखनगरीयक्षेत्रेषु, तथैव हाङ्गकाङ्ग्, मकाऊ, झोङ्गशान्, झुहाई इत्यादिषु ग्रेटरबे एरिया-नगरेषु च हेलिकॉप्टरं नेतुम् आवश्यकम् अस्ति
एतत् केवलं न्यून-उच्चतायाः अर्थव्यवस्थायाः नवीनतमं उदाहरणम् अस्ति । निम्न-उच्चता अर्थव्यवस्था एकं व्यापकं आर्थिकरूपं यत् मानवयुक्तानां मानवरहितविमानानाम् अल्प-उच्चता-उड्डयनक्रियाकलापैः चालितं भवति तथा च सम्बन्धितक्षेत्राणां एकीकृतविकासं विकीर्णं करोति अस्य उत्पादेषु मुख्यतया ड्रोन्, eVTOL (विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानम्), हेलिकॉप्टर्, पारम्परिक-नियत-पक्ष-विमानम् इत्यादयः सन्ति ।
तस्मिन् एव काले देशस्य अनेकनगरानां वीथिषु चालकरहिताः काराः प्रादुर्भूताः । वुहान, ग्वाङ्गझौ, बीजिंग इत्यादिषु स्थानेषु स्वयमेव चालयितुं शक्नुवन्ति टैक्सी नागरिकानां कृते नूतनपरिवहनविकल्पेषु अन्यतमाः अभवन् । यथा, वुहान-नगरे अस्मिन् वर्षे फेब्रुवरी-मासस्य अन्ते यावत् पूर्णतया चालकरहिताः काराः याङ्गत्से-नद्याः पारं प्रदर्शन-कार्यक्रमेभ्यः प्रचलन्ति धावनं करोतु।
अस्मिन् वर्षे एव UBTECH इत्यस्य मानवरूपिणः रोबोट् BYD, Weilai, Dongfeng Liuzhou Automobile इत्येतयोः स्मार्ट-आटोमोबाइल-कारखानेषु अपि प्रविष्टाः सन्ति, यथा वास्तविक-उत्पादन-रेखा-कर्मचारिणः इव, ते वस्तु-नियन्त्रणं, गुणवत्ता-निरीक्षणं, SPS-क्रमणं, रासायनिक-छाँचनम् इत्यादीनां प्रसंस्करणं, संयोजनं च कुर्वन्ति कार्याणि ।
देशे सर्वत्र जननात्मककृत्रिमबुद्धिः (AIGC) उत्पादाः जनानां जीवने व्यापकरूपेण प्रविशन्ति । "कदा किमपि भवति एआइ (कृत्रिमबुद्धिः) पृच्छन्तु" इति अधिकाधिकजनानाम् आदतिः भवति । जनरेटिव आर्टिफिशियल इंटेलिजेंस उत्पादाः आवश्यकतानुसारं स्वयमेव विडियो, प्रतिलिपिलेखनं, श्रव्यं इत्यादीनि अपि जनयितुं शक्नुवन्ति । उदाहरणरूपेण डिजिटल मानवलंगरं गृह्यताम् अद्यत्वे कृत्रिमबुद्धिप्रौद्योगिक्याः आधारेण डिजिटलमानव एंकराः JD.com, Taobao, Douyin इत्यादिषु ई-वाणिज्यमञ्चेषु अतीव सामान्याः सन्ति मालम् आनेतुं प्रसारणं करोति।
नूतनाः उद्योगाः बृहत्-परिमाणेन विकासं प्रति गच्छन्ति
नवीनघटनायाः पृष्ठतः सम्बन्धित-उद्योगानाम् उल्लासपूर्णः विकासः अस्ति ।
न्यून-उच्चतायाः अर्थव्यवस्थां उदाहरणरूपेण गृहीत्वा अयं सामरिकः उदयमानः उद्योगः आकारं ग्रहीतुं आरब्धः अस्ति । आँकडानुसारं मम देशस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः परिमाणं २०२३ तमे वर्षे ५०५.९५ अरब युआन् यावत् भविष्यति, अस्य वर्षस्य प्रथमार्धे ३३.८% वृद्धि-दरेण सह, प्रायः ६०८,००० नवपञ्जीकृताः ड्रोन्-वाहनानि आसन्, तथा च ड्रोन्-वाहनानि धारा धारयन्ति स्म वैध नागरिक मानवरहितविमानसञ्चालनप्रमाणपत्रम् उद्यमानाम् कुलसंख्या १४,००० तः अधिका अस्ति । उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य शोधसंस्था CCID Consulting इत्यनेन एप्रिलमासे एकं प्रतिवेदनं प्रकाशितं यत् मम देशस्य न्यूनोच्चतायाः अर्थव्यवस्थायाः परिमाणं २०२६ तमे वर्षे एकखरबं युआन् अधिकं भविष्यति इति अपेक्षा अस्ति।
जननात्मककृत्रिमबुद्धेः क्षेत्रे आँकडानि दर्शयन्ति यत् एतावता मम देशेन पञ्जीकरणं सम्पन्नं कृत्वा, १८० तः अधिकाः बृहत् जननात्मककृत्रिमबुद्धिसेवाप्रतिमानाः प्रारब्धाः ये जनसामान्यं प्रति सेवां दातुं शक्नुवन्ति, पञ्जीकृताः उपयोक्तारः च ५६४ मिलियनं अतिक्रान्तवन्तः जुलैमासस्य ३ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य विश्वबौद्धिकबुद्धिसङ्गठनेन प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् २०१४ तः २०२३ पर्यन्तं चीनदेशे ३८,००० तः अधिकाः जननात्मकाः कृत्रिमबुद्धिः आविष्काराः सन्ति, ये ६ स्थाने सन्ति अमेरिकादेशस्य अपेक्षया गुणा ।
स्वायत्तवाहनचालन-उद्योगस्य कृते उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य आँकडानि दर्शयन्ति यत् सम्प्रति, मम देशे १७ राष्ट्रिय-स्तरीयाः बुद्धिमान् सम्बद्धाः वाहन-परीक्षण-क्षेत्राणि निर्मिताः, यत्र ३२,००० किलोमीटर्-अधिकाः मुक्तपरीक्षणमार्गाः सन्ति, ७,७०० तः अधिकाः परीक्षण-अनुज्ञापत्राणि निर्गताः, and more than 120 million kilometers of test mileage , 8,700 तः अधिकानि बुद्धिमान् मार्गपार्श्व-एककानि (RSU) विभिन्नेषु स्थानेषु नियोजितानि सन्ति, तथा च मेघ-नियन्त्रण-अन्तर्निर्मित-मञ्चानां निर्माणं बहुषु स्थानेषु कृतम् अस्ति
अस्मिन् वर्षे एप्रिल-मासस्य ९ दिनाङ्के प्रथमे चीन-मानवरूप-रोबोट्-उद्योग-सम्मेलने, मूर्त-गुप्तचर-शिखर-सम्मेलने च प्रकाशितेन प्रतिवेदनेन भविष्यवाणी कृता यत् चीनस्य मानवरूप-रोबोट्-विपण्य-आकारः २०२४ तमे वर्षे प्रायः २.७६ अरब-युआन्-रूप्यकाणि भविष्यति, २०२९ तमे वर्षे च ७५ अरब-युआन्-पर्यन्तं भविष्यति
नूतनस्तम्भानां नूतनानां पटलानां च संवर्धनं त्वरितं कुर्वन्तु
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णये" "उदयमानानाम् उद्योगानां स्वस्थस्य व्यवस्थितस्य च विकासस्य मार्गदर्शनं" कर्तुं प्रस्तावः कृतः
दूरं न दूरम्, भविष्यम् अत्र एव अस्ति। नीतीनां मार्गदर्शनेन सर्वे वर्गाः वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां वास्तविक-उत्पादकतायां परिवर्तनं त्वरयन्ति |.
यथा, चालकरहितवाहनचालनस्य क्षेत्रे अस्मिन् वर्षे जुलैमासे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, लोकसुरक्षामन्त्रालयः, परिवहनमन्त्रालयः च समाविष्टाः पञ्च विभागाः आधिकारिकतया घोषितवन्तः यत् मम देशः स्वायत्तवाहनचालनस्य आरम्भं २० नगरेषु करिष्यति बुद्धिमान् सम्बद्धकारानाम् कृते "वाहन-सडक-मेघ-एकीकरणस्य" पायलट् अनुप्रयोगः बीजिंग, शङ्घाई, गुआंगझौ, शेन्झेन्, चोङ्गकिंग्, शेन्याङ्ग च । तदनन्तरं नीतिमार्गदर्शनस्य, पूंजीनिवेशस्य, आधारभूतसंरचनानिर्माणस्य इत्यादीनां माध्यमेन चालकरहितप्रौद्योगिक्याः अनुसन्धानं विकासं च अनुप्रयोगं च प्रवर्तयितुं अनेकेषु नगरेषु उपायानां श्रृङ्खला घोषिता अस्ति।
अन्यस्य उदाहरणस्य कृते अस्मिन् वर्षे आरम्भात् एव "अल्प-उच्चता-अर्थव्यवस्था" न केवलं प्रथमवारं सर्वकारीय-कार्य-प्रतिवेदने लिखिता, अपितु सफल-प्रथम-सहिताः नूतनाः व्यापार-स्वरूपाः, नूतनाः पद्धतयः च निरन्तरं उद्भवन्ति मम देशेन स्वतन्त्रतया विकसितस्य AG60E विद्युत्विमानस्य उड्डयनं, तथा च 5-सीटर eVTOL (विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण) विमानं प्रथमवारं शेन्झेन्-नगरात् झुहाई-नगरं प्रति उड्डीयत, घरेलु-नागरिक-मानव-युक्तं वायुयानं "Xiangyun" AS700 सम्पन्नम् तस्य प्रथमं स्थानान्तरणविमानम् इत्यादि । निम्न-उच्चता-अर्थव्यवस्थायाः स्वस्थविकासं प्रवर्धयितुं प्रासंगिकविभागैः उपकरणनवीनीकरणं, विमानस्थानकनिर्माणं, अभिगमप्रबन्धनं, सेवागारण्टी इत्यादिषु पक्षेषु केन्द्रीकृत्य समर्थननीतयः सुधारनवाचारपरिपाटाः च आरब्धाः सन्ति
विज्ञानकथाप्रतीतानां नवीनजीवनदृश्यानां पृष्ठतः प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनं च नूतनक्षेत्राणां नूतनानां पटलानां च निरन्तरं उद्भवः अस्ति। २६ जुलै दिनाङ्के राष्ट्रिय उद्योगस्य सूचनाप्रौद्योगिकीविभागस्य च उत्तरदायी सहचरानाम् संगोष्ठीयां स्पष्टतया उक्तं यत् नूतनस्तम्भानां नूतनानां पटलानां च संवर्धनं त्वरितुं, वैज्ञानिकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनपरिक्रमस्य अवसरान् गृहीतुं आवश्यकम्, तथा बुद्धिमान् संजालयुक्तवाहनेषु, नवीनसामग्रीषु ध्यानं दत्तं भवति, जैवनिर्माणं, हाइड्रोजन ऊर्जा, मानवरूपी रोबोट्, मेटावर्स, मस्तिष्क-कम्प्यूटर-अन्तरफलकं, क्वाण्टम्-सूचना, न्यून-उच्चता-अर्थव्यवस्था, वाणिज्यिक-वायु-अन्तरिक्षम् इत्यादिषु क्षेत्रेषु नवीन-विकासस्य त्वरिततायै सटीक-प्रयत्नाः क्रियन्ते | उत्पादकता। (सम्वादकः लियू शाओहुआ) २.
"जनस्य दैनिकविदेशीयसंस्करणम्" (पृष्ठं ०१, अगस्त १०, २०२४)
प्रतिवेदन/प्रतिक्रिया