समाचारं

घरेलु एआइ विडियो बृहत् मॉडल् अनरोल् कर्तुं व्यावहारिक अनुभवस्य दृष्ट्या सोरा को अतिक्रमितुं शक्नोति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर Xiong Yingying
अस्मिन् वर्षे आरम्भे अमेरिकनकम्पनी OpenAI इत्यनेन एआइ-वीडियो-जनरेशन-माडलं सोरा-इत्येतत् विमोचितम्, यत् भूमौ गरज इव आसीत्, येन कृत्रिम-बुद्धि-अनुप्रयोगेषु नूतनाः सम्भावनाः आगताः तस्मिन् समये बहवः नेटिजनाः शोचन्ति स्म यत् अस्माकं विदेशीय-एआइ-प्रौद्योगिक्याः च मध्ये अन्तरं अधिकाधिकं विस्तृतं भवति इति ।
परन्तु केवलं अर्धवर्षे एव केलिंग्, पिक्सवर्से वी२, किङ्ग्यिंग्, विडु इत्यादीनि "घरेलुसोरा" एकैकस्य पश्चात् प्रदर्शितानि सन्ति, उपयोक्तृभ्यः निःशुल्कं च उद्घाटितानि सन्ति ।
कः घरेलुः विडियो मॉडलः सर्वोत्तमः अस्ति ? यदा प्रौद्योगिकी निरन्तरं सफलतां प्राप्नोति तदा व्यावसायिकीकरणे कोऽपि अग्रणीः भवितुम् अर्हति ?
अस्मिन् मासे अन्तः ४ “घरेलुसोरा” उत्पादाः प्रक्षेपिताः भविष्यन्ति
रिपोर्टरस्य वास्तविकः परीक्षणस्य अनुभवः
यद्यपि बृहत् घरेलुनिर्मातृणां बृहत् मॉडलानां च मूल्ययुद्धं भयंकरं भवति तथापि केचन कम्पनयः एआइ-वीडियो-जननस्य क्षेत्रे ध्यानं दत्त्वा गुप्तप्रयत्नाः कुर्वन्ति अपूर्ण-आँकडानां अनुसारम् अधुना यावत् १० तः अधिकाः बृहत्-परिमाणस्य घरेलु-एआइ-वीडियो-माडलाः सन्ति ।
६ जुलै दिनाङ्के कुआइशौ केलिंग् एआइ जालपुटं आधिकारिकतया प्रारब्धम्, यत्र वेनशेङ्ग् विडियो, तुशेङ्ग् विडियो च कार्याणि प्राप्यन्ते, येन १० सेकेण्ड् यावत् विडियो जनयितुं शक्यते, एतत् कैमरा-गति-नियन्त्रणं, प्रथम-अन्तिम-फ्रेम-योः अनुकूलनम् इत्यादीनि कार्याणि अपि योजितवान्
२४ जुलै दिनाङ्के ऐशी टेक्नोलॉजी इत्यनेन आधिकारिकतया PixVerse V2 इति विमोचनं कृतम्, यत् वैश्विकरूपेण एकत्रैव उद्घाटितं भविष्यति । एतत् मॉडल् एकस्मिन् समये बहुविधं विडियोक्लिप् जनयितुं शक्नोति, तथा च एकस्य क्लिप् कृते ८ सेकेण्ड्, बहुविधक्लिप् कृते ४० सेकेण्ड् च विडियो जननं प्राप्तुं शक्नोति ।
तदनन्तरं ज़िपु ए.आइ.कम्पनीद्वारा निर्मितं किङ्ग्यिंग्, शेङ्गशु टेक्नोलॉजी इत्यनेन स्वतन्त्रतया विकसितं विडु इत्यादीनि अपि क्रमेण प्रदर्शितानि । तेषु किङ्ग्इंग् ३० सेकेण्ड्-अन्तर्गतं द्रुत-जनरेशनं प्रति केन्द्रितं भवति;
उपर्युक्तचतुर्णां कम्पनीनां बृहत्परिमाणेन विडियोजननमाडलं सम्प्रति परीक्षणार्थं उद्घाटितम् अस्ति, ततः परं दूरभाषेण, ईमेल इत्यादिभिः शीघ्रं पञ्जीकरणं कृत्वा संवाददातृणां वास्तविकः अनुभवः अपि आसीत् ।
"Picture Video" इति कार्यस्य परीक्षणार्थं रिपोर्टरः एकस्य गुलाबस्य समानं चित्रं अपलोड् कृतवान् यत् अद्यापि चतुर्णां बृहत् मॉडल् वेबसाइट् मध्ये न पुष्पितम्, तथा च "flower blooming" इति प्रॉम्प्ट् शब्दं प्रविष्टवान् पुष्पाणां पुष्पीकरणस्य विडियो। PixVerse and Keling इत्यनेन निर्मितस्य विडियोमध्ये भवन्तः पुष्पाणि डुलन्तः द्रष्टुं शक्नुवन्ति, परन्तु "पुष्पीकरणस्य" गतिशीलः प्रभावः नास्ति । परन्तु यदा संवाददाता प्रॉम्प्ट् शब्दं "मन्दं पुष्पं पुष्पितम्" इति परिवर्तयति स्म तदा केलिंग् इत्यनेन गुलाबस्य पुष्पितस्य भिडियो अपि सफलतया निर्मितम् । भाषासंसाधितुं अवगन्तुं च भिन्न-भिन्न-बृहत्-प्रतिमानानाम् क्षमतायां भेदाः सन्ति इति द्रष्टुं शक्यते ।
चतुर्भिः घरेलुबृहत् मॉडलैः उत्पन्नाः विडियो स्क्रीनशॉट्
विडियो जननस्य गतितः न्याय्यं चेत् विडु इत्यनेन द्रुततमं समयं गृहीतम्, १ निमेषात् न्यूनेन समये ३ सेकेण्ड् यावत् विडियो जनितम् । अन्ये त्रयः बृहत् मॉडल् सर्वे ५ निमेषेषु एव विडियो जनरेशनं सम्पन्नवन्तः । यद्यपि Qingying "30 सेकेण्ड् मध्ये द्रुतजननम्" इति विज्ञापनं करोति, सम्भवतः यतः अत्यधिकाः जनाः तस्य प्रयासं कुर्वन्ति, तथापि जननपृष्ठे "३ निमेषेषु कतारं स्थापयितुं अपेक्षितम्" इति दर्शयति
सामाजिकमञ्चेषु नेटिजनानाम् अनुभवप्रतिक्रियायाः आधारेण सर्वेषु प्रमुखेषु मॉडलेषु न्यूनाधिकाः समस्याः सन्ति यथा चरित्रविकृतिः, गम्यमानाः चित्राणि च
"बहवः प्रतीक्षन्ते पश्यन्ति च, किन्तु कार्यं कुर्वतां अल्पाः एव सन्ति।"
बृहत् आदर्शानां क्षेत्रे निवेशः सावधानः भवति
वर्षस्य आरम्भे यदा सोरा इत्यस्य जन्म अभवत् तदा अपि अन्तर्जालस्य निराशावादीः स्वराः आसन्, ये चीनदेशः एआइ-क्षेत्रे अमेरिकादेशात् दूरं पृष्ठतः अस्ति इति विश्वासं कुर्वन्ति स्म केवलं अर्धवर्षे चीनदेशे सोरा इत्यनेन सह स्पर्धां कुर्वन्तः अनेकाः बृहत् एआइ-वीडियो-माडलाः उद्भूताः ।
तियान्यान्चा दर्शयति यत् २०१९ तमे वर्षे स्थापितायाः झीपु एआइ-संस्थायाः सीरीज सी-वित्तपोषणं सम्पन्नम् अस्ति, वर्तमानकाले तस्य मूल्यं १० अरब-अधिकं भवति । यद्यपि ऐशी प्रौद्योगिकी, शेन्शु प्रौद्योगिकी च २०२३ तमे वर्षे एव स्थापिता, तथापि तेषां वित्तपोषणस्य क्रमशः त्रयः चत्वारि च दौराः सम्पन्नाः सन्ति । किं अस्य अर्थः अस्ति यत् निवेशवृत्तं अद्यापि बृहत् मॉडल् रेसिंग् ट्रैक्स् इत्यत्र निवेशं कर्तुं अतीव उत्साहं वर्तते?
“मूलतः वयम् अद्यापि अधिकं पश्यामः, अत्यल्पं निवेशं च कुर्मः।” परियोजनानि। एकतः बृहत् निर्मातारः स्वस्य विद्यमानव्यापारेषु बृहत्-वीडियो-माडलस्य कृते केचन अनुप्रयोग-परिदृश्यानि अन्वेष्टुं शक्नुवन्ति, अपरतः, यदि एतेषां बृहत्-माडलानाम् कम्पनीयाः स्वस्य व्यवसायेन सह किञ्चित् परिमाणं अतिव्याप्तिः भवति तर्हि तेषां उपयोगः पूरकरूपेण कर्तुं शक्यते; the product line can also विद्यमानपारिस्थितिकीसंसाधनानाम् माध्यमेन एताः बृहत् आदर्शकम्पनयः किञ्चित्पर्यन्तं सशक्ताः भविष्यन्ति।
झीपु एआइ कम्पनी वित्तपोषणस्य अनेकपरिक्रमेषु १० कोटियुआन् अधिकं धनं संग्रहितवती अस्ति
समग्रतया, घरेलुनिवेशसंस्थाः अद्यापि विन्सेन्ट् विडियो, टश विडियो इत्यादीनां बृहत्प्रतिमानानाम् प्रति रूढिवादीनां सावधानतां च धारयन्ति अस्य पृष्ठतः मुख्यकारणं यत् तेषां व्यावसायिकीकरणस्य सामना अनेकानि आव्हानानि सन्ति।
गुओ ताओ इत्यस्य दृष्ट्या सोरा वा विशालः घरेलुप्रतिरूपः वा, उत्पन्नेषु भिडियोषु अद्यापि केचन दोषाः सन्ति । यथा, एआइ-जनितपात्रेषु कदाचित् अतिरिक्ता अङ्गुली भवति, शूटिंग् करणसमये टोकरीं मारयितुं न शक्नुवन्ति इत्यादि एतेन ज्ञायते यत् बृहत् मॉडले वस्तुनां मध्ये स्थानिकसम्बन्धस्य अपर्याप्तबोधः अस्ति, एल्गोरिदम् मॉडल् अपि अधिकं सुधारयितुम् आवश्यकम् अस्ति
तान्त्रिकविषयाणां अतिरिक्तं येषां निवारणं अद्यापि करणीयम् अस्ति, बृहत् एआइ-वीडियो-माडलस्य व्यावसायिकीकरणे सर्वाधिकं वेदना-बिन्दुः परिपक्व-अनुप्रयोग-परिदृश्यानां अभावः अस्ति
"उदाहरणार्थं कुआइशौ इत्यस्यैव मञ्चः सामग्री च अस्ति, सापेक्षतया च तस्य कतिपयानि अनुप्रयोगपरिदृश्यानि सन्ति। बहवः स्वमाध्यमकम्पनयः तस्य उपयोगं कर्तुं शक्नुवन्ति, परन्तु केषाञ्चन विशुद्धतया तकनीकीकम्पनीनां कृते अद्यापि तानि अन्वेष्टुं कठिनम् अस्ति .विशेषतः उत्तमं कठोरं च माङ्गं परिदृश्यं यत्र उपयोक्तारः भुक्तिं कर्तुं इच्छन्ति।
मञ्चः व्यावसायिकीकरणस्य अन्वेषणं त्वरयति
सूक्ष्म-लघुनाटकविपण्यं अवरोहणे अग्रणीः भविष्यति इति अपेक्षा अस्ति
व्यावसायिकीकरणे आव्हानानि सन्ति चेदपि देशे विदेशे च बृहत् आदर्शमञ्चाः व्यावसायिकीकरणे सक्रियरूपेण अन्वेषणं प्रयतन्ते च।
संवाददाता अवलोकितवान् यत् सम्प्रति घरेलु एआइ-वीडियो-माडलाः अपि उपभोक्तृपक्षे भुक्तिं कर्तुं आरब्धाः सन्ति । २४ जुलै दिनाङ्के केलिंग् एआइ इत्यस्य आधिकारिकवेचैट्-पोस्ट्-पत्रे ज्ञातं यत्, ये उपयोक्तारः अनुमतिं प्राप्तुं आवेदनं कृतवन्तः तेषां संख्या १० लक्षं अधिका अभवत्, तस्मिन् एव दिने सशुल्क-सदस्यता-व्यवस्था एकत्रैव प्रारब्धा, यत्र सदस्यता-वर्गाः त्रीणि सन्ति : सुवर्णः, प्लैटिनमः, हीरा च वार्षिकसदस्यतामूल्यं ५०० युआनतः अधिकं यावत् भवति It ranges from more than 5,000 yuan.
PixVerse सदस्यताभुगतानप्रतिरूपं स्वीकरोति, यत्र मूलभूतसंस्करणं, मानकसंस्करणं, असीमितसंस्करणं च सन्ति, यस्य यूनिटमूल्यानि ५ युआन्तः ६० युआन्पर्यन्तं भवन्ति ।
परन्तु अनेके उद्योगस्य अन्तःस्थजनाः अवदन् यत् वर्तमानकाले बृहत् एआइ-माडलस्य कम्प्यूटिंग-शक्ति-व्ययः अतीव अधिकः अस्ति तथा च उपयोक्तृ-भुगतान-अभ्यासः अद्यापि न निर्मितः, तथा च केवलं अवलम्ब्य लाभप्रदतां प्राप्तुं विपण्य-प्रतिस्पर्धा अत्यन्तं तीव्रा नास्ति ग-पक्षे भुगताने।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे जूनमासे विश्वप्रसिद्धः बालक्रीडासामग्री-ब्राण्ड् "Toys R Us" इत्यनेन OpenAI इत्यनेन सह सहकार्यं कृत्वा सोरा इत्यनेन निर्मितस्य १-निमेषस्य व्यावसायिक-चलच्चित्रस्य "The Origin of Toys R Us" इत्यस्य उपयोगः कृतः व्यवहार्यव्यापारिकविज्ञापनं जनयन्ति कामुकतायाः अधिकं प्रदर्शनं भवति।
जुलैमासे प्रथमं घरेलु एआइजीसी मूलकाल्पनिकसूक्ष्म-लघुनाटकं "पर्वताः समुद्राः च विचित्रदर्पणाः: तरङ्गं भङ्गयन्ति" इति आधिकारिकतया प्रारम्भः अभवत् नाटकस्य ५ प्रकरणाः १५ निमेषाः च सन्ति , विलक्षणः कुनपेङ्गः विचित्रः पशुः इत्यादयः सर्वे ए.आइ.
यथा यथा अधिकाधिकाः निर्माणकम्पनयः मञ्चाः च "AI + सूक्ष्म-लघुनाटकस्य" एकीकरणमार्गस्य अन्वेषणं आरभन्ते, तथैव AI-वीडियो-बृहत्-माडलाः सूक्ष्म-लघु-नाटक-बाजारे प्रथमं व्यावसायिकीकरणं कर्तुं शक्नुवन्ति
प्रतिवेदन/प्रतिक्रिया