समाचारं

हाओपिन् स्मार्ट डिजिटल चेसिस् विमोचित

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहन-उद्योगः विद्युत्करणात् बुद्धि-विज्ञानं प्रति परिवर्तमानः अस्ति । अगस्तमासस्य ८ दिनाङ्के हाओपिन् इत्यनेन स्मार्ट-डिजिटल-चैसिस्-प्रौद्योगिक्याः नूतना पीढी प्रकाशिता । समाचारानुसारं हाओपिनस्य नूतनपीढीयाः स्मार्ट-डिजिटल-चेसिस्-इत्यस्य व्याघ्-शैल्याः यू-टर्न् चतुर्णां मोटर्-प्रयोगं विना स्थले एव यू-टर्न् प्राप्तुं शक्नोति
पारम्परिकवाहनानां त्रयाणां मूलघटकानाम् एकः अस्ति चेसिस् । हाओपिनस्य स्वविकसितं EASi विद्युत्चुम्बकीयसक्रियनिलम्बनप्रणाली 400V/800V उच्च-वोल्टेज-मञ्चैः सह संगतम् अस्ति, अस्य उच्चदक्षता, 20kW पर्यन्तं शिखरशक्तिः, 20Hz पर्यन्तं ऊर्ध्वाधरनियन्त्रणबैण्डविड्थः, उद्योगे सर्वाधिकः, उत्थापनवेगः च 250mm तः अधिकः अस्ति /s, वाहनचालनस्य सुधारः, स्थिरता, आरामः च।
हार्डवेयरस्तरस्य, मोटरवाहनचैसिस् घटकाः EEA3.0 इलेक्ट्रॉनिक-विद्युत्-वास्तुकलाभिः सह गभीररूपेण एकीकृताः सन्ति, येन व्यापकतार-नियन्त्रित-निलम्बनं, सुगति-ब्रेकिंग्, ड्राइव्-प्रणाली च प्राप्तुं शक्यते, यत्र सशक्ततर-उत्पाद-क्षमता, द्रुततर-प्रतिक्रिया च भवति
हाओपिनस्य नूतनपीढीयाः स्मार्ट-डिजिटल-चैसिस्-इत्येतत् अपि हल्कं डिजाइनं उच्च-शक्तियुक्तं च सामग्रीं स्वीकरोति, तथा च वास्तविकसमये वाहनस्य स्थितिनिरीक्षणं द्रुतप्रतिक्रिया च प्राप्तुं उन्नतसंवेदकैः नियन्त्रणप्रणालीभिः च सुसज्जितम् अस्ति
हाओपिन् इत्यस्य नूतनपीढीयाः स्मार्ट-डिजिटल-चैसिस्-इत्यस्य व्याघ्-शैल्याः यू-टर्न् चतुर्णां मोटर्-आवश्यकताम् विना लचीलां स्थले एव यू-टर्न् प्राप्तुं शक्नोति एतत् कार्यं ब्रेक-बाय-तारस्य तथा अग्रे पृष्ठे च चालन-मोटरस्य उपयोगस्य समन्वयं करोति, संचालनस्य समये पृष्ठीय-एकचक्र-ब्रेकिंग्-माध्यमेन परिभ्रमणस्य केन्द्रं स्थापितं भवति, अग्रे पृष्ठे च मोटरस्य विपरीत-घूर्णनं टायर-आसंजनं दूरीकर्तुं वाहनस्य चालनं करोति तथा बहिः मार्गे यू-टर्न् प्राप्तुं।
अफ-रोड्-उत्साहिनां कृते ऑफ-रोड्-पलायनम् अपि एकः बिन्दुः अस्ति यस्य विषये सर्वे अधिकं मूल्यं ददति । अस्य परिदृश्यस्य प्रतिक्रियारूपेण हाओपिनस्य नूतनपीढीयाः स्मार्ट-डिजिटल-चैसिस्-इत्यनेन उद्योगस्य प्रथमं इलेक्ट्रॉनिक-विभेदक-ताला विकसितम् अस्ति यत् निलम्बन-स्ट्रोक-शरीर-मुद्रा-सूचनाः एकीकृत्य, एतत् भूभागस्य स्थितिं सटीकरूपेण न्याययितुं शक्नोति तथा च निष्क्रियतायाः प्रतिक्रियां दातुं शक्नोति ब्रेकिंगबलं प्रयोजयित्वा भूसंपर्कस्थचक्राणां कृते चालनबलं स्थानान्तरयन्तु।
तदतिरिक्तं हाओपिनस्य नूतनपीढीयाः स्मार्ट-डिजिटल-चैसिस्-इत्यत्र ईगल-क्लॉ २.०-प्रणाली अपि अस्ति, या वाहनस्य गतिशील-सहकारि-नियन्त्रणे केन्द्रीभूता अस्ति, येन वाहनम् अधिकं नियन्त्रणीयं सुरक्षितं च भवति, यदा तु नवीन-उड्डयनजादू-कालीन-प्रौद्योगिकी शरीरस्य गति-नियन्त्रणे केन्द्रीभूता अस्ति, येन विना भ्रमणं भवति रोलिंग। , ब्रेक विना शिरः।
पाठ |.रिपोर्टर झांग ऐली
चित्रम् |
प्रतिवेदन/प्रतिक्रिया