समाचारं

नवीन ऊर्जाइञ्जिनाः परिवहनक्षेत्रे हरितरूपान्तरणस्य नेतृत्वं कुर्वन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीआरआरसी कार्पोरेशन लिमिटेड् इत्यनेन निर्मितानाम् नूतनानां ऊर्जाइञ्जिनानां श्रृङ्खला । साक्षात्कारं कृतेन एककेन प्रदत्तं छायाचित्रम्
◎अस्माकं संवाददाता Xue Yan Jiaoyang
विशालः चालकस्य कैबः, बुद्धिमान् चालकस्य कन्सोल्, उज्ज्वलनिरीक्षणविण्डो... अद्यैव बीजिंगनगरे "हरितवस्त्रं" धारयन्तः ७ नूतनानां ऊर्जाइञ्जिनानां श्रृङ्खलानां आधिकारिकरूपेण अनावरणं कृतम्।
एतानि इञ्जिनानि प्रथमवारं सीआरआरसी कार्पोरेशन लिमिटेड् (अतः "सीआरआरसी" इति उच्यते) इत्यनेन विश्वे विमोचितानि । पारम्परिक-इन्धन-इञ्जिनानां तुलने अस्य उत्तमं पर्यावरण-प्रदर्शनं भवति तथा च विद्यमान-पुराण-आन्तरिक-दहन-इञ्जिनानां समस्यानां समाधानं प्रभावीरूपेण करोति यथा उच्च-इन्धन-उपभोगः, उच्च-उत्सर्जनं, उच्च-शब्दः, दुर्बल-आरामः च
२०२३ तमस्य वर्षस्य डिसेम्बरमासे राष्ट्रियरेलवेप्रशासनेन "पुराणरेलवेडीजलइञ्जिनस्य उन्मूलनार्थं अद्यतनीकरणार्थं च प्रबन्धनपरिपाटाः (टिप्पण्याः मसौदा)" जारीकृताः, यत्र २०३५ तमे वर्षात् आरभ्य पुरातनरेलवेडीजलइञ्जिनाः रेलवेपरिवहनविपण्यात् पूर्णतया निष्कासिताः भवेयुः इति प्रस्तावः कृतः अस्मिन् समये सफलतया विकसितानां नवीन ऊर्जा-इञ्जिनानां श्रृङ्खला परिवहनक्षेत्रे पुरातन-उपकरणानाम् अद्यतनं पुनरावृत्तिं च अधिकं प्रवर्धयितुं उच्च-ऊर्जा-उपभोगस्य उच्च-उत्सर्जन-इञ्जिनस्य च हरित-निम्न-कार्बन-रूपान्तरणस्य प्रवर्धनार्थं महत् महत्त्वपूर्णा अस्ति
उत्सर्जननिवृत्तिः कार्बननिवृत्तिः च “भयानकम्” अस्ति ।
यथा यथा वैश्विकपर्यावरणसमस्याः अधिकाधिकं प्रमुखाः भवन्ति तथा तथा हरितविकासस्य अवधारणा क्रमेण अद्यतनसामाजिकविकासे मुख्यधाराप्रवृत्तिषु अन्यतमा अभवत् मूलपुराणाः डीजलइञ्जिनाः प्रदूषणेन भारवन्तः, ऊर्जायाः उपभोगः अधिकः, कोलाहलपूर्णाः च सन्ति, तथा च हरितस्य न्यूनकार्बनयुक्तस्य च रेलमार्गविकासस्य आवश्यकतां पूरयितुं न शक्नुवन्ति अस्य कारणात् अन्तिमेषु वर्षेषु इञ्जिनक्षेत्रं स्वच्छसमाधानं अन्विष्यमाणम् अस्ति, तथा च क्रमशः हाइड्रोजन-इन्धनकोशिका-इञ्जिनम्, संकर-इञ्जिनम् इत्यादीनां विविधानां नूतनानां ऊर्जा-इञ्जिनानां निर्माणं कृतवान्
अस्याः पृष्ठभूमितः एव सीआरआरसी-द्वारा मुक्तानाम् नूतनानां ऊर्जा-इञ्जिनानां श्रृङ्खला अस्तित्वं प्राप्तवती ।
एतेषु इञ्जिनेषु त्रयः शक्तिविन्यासाः उपयुज्यन्ते: आन्तरिकदहनइञ्जिन + शक्तिबैटरी, शक्तिबैटरी, हाइड्रोजनइन्धनकोशः च, येषु १,००० किलोवाट् तः २००० किलोवाट् पर्यन्तं विविधशक्तिः आच्छादिता, तथा च घरेलुविदेशीयलोह-इस्पातधातुविज्ञानस्य रेलमार्गपरिवहनस्य आवश्यकताः पूर्णतया पूरयितुं शक्नुवन्ति , खनन, विद्युत्, अङ्गार, बन्दरगाह इत्यादीनां उद्यमानाम् आवश्यकताः दृश्यस्य।
पारम्परिकडीजलइञ्जिनानां तुलने एतेषां नूतनानां ऊर्जाइञ्जिनानां श्रृङ्खलानां कार्बननिवृत्तौ अद्वितीयाः लाभाः सन्ति । "आन्तरिकदहन-इञ्जिन + शक्ति-बैटरी-इञ्जिनस्य त्रयः शक्ति-विधाः सन्ति : शक्ति-बैटरी, डीजल-इञ्जिन् तथा डीजल-विद्युत्-संकरः। यत्र औद्योगिक-खनन-उद्यमानां कृते नित्यं आरम्भ-विरामयोः आवश्यकता भवति, तत्र संचालन-वातावरणेषु एतानि त्रीणि विधानानि बुद्धिपूर्वकं स्विच् कर्तुं शक्यन्ते येन उत्पन्नं उत्सर्जन-प्रदूषणं न्यूनीकर्तुं शक्यते अपर्याप्त ईंधनदहनेन "सीआरआरसी डालियान् कम्पनीयाः उपमहाप्रबन्धकः मुख्य अभियंता च झाओ गैङ्गः अवदत् यत् पावरबैटरी तथा हाइड्रोजन ईंधनकोशिका इञ्जिनाः प्रदूषकाणां शून्यं उत्सर्जनं प्राप्तुं शक्नुवन्ति।
विशिष्टसूचकानाम् आधारेण पारम्परिक-आन्तरिकदहन-इञ्जिनानां तुलने आन्तरिकदहन-इञ्जिन + शक्ति-बैटरी-इञ्जिनाः नाइट्रोजन-आक्साइड्-उत्सर्जनं ४५%, हाइड्रोकार्बन-उत्सर्जनं ७३%, कार्बन-मोनोआक्साइड्-उत्सर्जनं च ८३% न्यूनीकर्तुं शक्नुवन्ति प्रदूषक-उत्सर्जनस्य ४५% न्यूनीकरणस्य आधारेण एकः इंजनः ४ टन न्यूनानि हानिकारकपदार्थानि उत्सर्जयितुं शक्नोति तथा च प्रतिवर्षं ३७४ टन कार्बन-उत्सर्जनं न्यूनीकर्तुं शक्नोति, यत् ३४,००० वृक्षाणां रोपणस्य बराबरम् अस्ति
तस्मिन् एव काले भिन्न-भिन्न-शक्ति-विन्यासानां कारणात् नूतन-ऊर्जा-इञ्जिनानां श्रृङ्खला अपि कोलाहल-निवृत्तिं प्राप्तुं शक्तिस्रोतानां परिवर्तनं कृत्वा डीजल-इञ्जिनस्य कार्यसमयं न्यूनीकर्तुं शक्नोति झाओ गङ्ग इत्यनेन प्रवर्तयितम् यत् शक्तिबैटरीकर्षणस्थितौ लोकोमोटिवस्य कोलाहलसमयः ८०% अधिकं न्यूनीकर्तुं शक्यते । चालकस्य केबिनस्य कोलाहलः ७० डेसिबेल् इत्यस्मात् न्यूनः भवितुम् अर्हति, कारस्य बहिः विकिरणितः कोलाहलः ५८ डेसिबेल् इत्येव न्यूनः भवितुम् अर्हति, यत् कैफे-मध्ये सङ्गीतस्य डेसिबेल्-स्तरस्य बराबरम् अस्ति
उपयोगाय अतीव स्मार्टः
सम्प्रति मम देशस्य पुरातनाः डीजल-इञ्जिनाः सामान्यतया न्यूनबुद्धियुक्ताः सन्ति यतः ते पूर्वं विकसिताः आसन् । अस्याः पृष्ठभूमितः नूतनानां ऊर्जाइञ्जिनानां श्रृङ्खलायां इञ्जिनानां बुद्धिस्तरं सुधारयितुम् अनेकाः डिजिटल-बुद्धिमान् परिवर्तनाः अभवन्
"नवीन ऊर्जा-इञ्जिनानां श्रृङ्खला उच्चपरिभाषा-वीडियो-उपकरणैः, लिडार-इत्यनेन च सुसज्जिता अस्ति, यत् ३६०-डिग्री-पर्यावरण-दृश्य-दत्तांशं संग्रहीतुं शक्नोति, वास्तविकसमये अनुप्रयोग-परिदृश्यानां स्थितिं निरीक्षितुं च शक्नोति । स्वचालित-बोधः, बुद्धिमान् निर्णय-निर्माणम्, तथा च स्मार्ट-सञ्चालनं सर्वतोमुखेन इञ्जिनानां सुरक्षितं स्थिरं च संचालनं सुनिश्चितं करोति।" इति चे जियाङ्ग-कम्पनीयाः उपमहाप्रबन्धकः मुख्य-इञ्जिनीयरः च ली ज़िनिङ्ग् अवदत्।
मानव-सङ्गणक-अन्तर्क्रिया-प्रणाल्याः इंजनस्य परिचालन-सुविधायां अपि महती उन्नतिः अभवत् । मानव-सङ्गणक-अन्तरक्रिया-अन्तरफलकस्य माध्यमेन चालकः वास्तविकसमये रेलयानस्य चालनस्य स्थितिं अवलोकयितुं शक्नोति । सरलध्वनिआदेशैः चालकाः वातानुकूलनं, सूर्यच्छादनं, वाइपरं इत्यादीनि उपकरणानि सहजतया नियन्त्रयितुं शक्नुवन्ति, येन चालनप्रक्रिया अधिका कार्यक्षमा, आरामदायका च भवति
श्रृङ्खला-नवीन-ऊर्जा-इञ्जिनानां दोषनिरीक्षणस्य दृष्ट्या दलेन दोषपूर्वसूचना-स्वास्थ्यप्रबन्धन-प्रौद्योगिकी-प्रणाली अपि विकसिता “नवीनशक्तिइञ्जिनानां सम्पूर्णं जीवनचक्रं प्रबन्धयितुं शक्नोति” इति ली क्षिनिङ्ग् अवदत् । ये दोषाः अभवन् तेषां कृते प्रणाली दोषबिन्दुविषये समये प्रतिक्रियां दातुं शक्नोति तथा च अनुरक्षणकार्यक्रमेषु मार्गदर्शनं दातुं शक्नोति । तत्सह, संगृहीतदत्तांशस्य आधारेण इञ्जिनस्य स्थितिं पूर्वानुमानं कर्तुं, परिवर्तनशीलप्रवृत्तयः निर्धारयितुं, अनुरक्षणस्य अनुशंसाः अपि दातुं शक्नुवन्ति
तदतिरिक्तं चालकानां यात्रिकाणां च अधिकतमं सुरक्षां कर्तुं अनुसंधानविकासदलेन विद्युत्बैटरी-हाइड्रोजन-इन्धन-प्रणाल्याः कृते डिजिटल-सुरक्षा-संरक्षण-उपायाः स्थापिताः सन्ति "इञ्जिनस्य शक्तिस्रोतस्य निगरानीयदत्तांशः वास्तविकसमये जहाजे स्थिते सूक्ष्मकम्प्यूटरनियन्त्रणप्रणाल्यां प्रसारितः भविष्यति। एकदा विद्युत्स्रोतदत्तांशस्य असामान्यता भवति चेत्, प्रणाली पूर्वचेतावनीं दास्यति, तदनुरूपं उपायं च करिष्यति उक्तवान्‌।
ऊर्जाबचनं उपभोगस्य न्यूनीकरणं च व्यय-प्रभावी भवति
कार्बन-निवृत्तेः अतिरिक्तं अर्थशास्त्रं उपयोक्तृभ्यः सर्वाधिकं चिन्ताजनकम् अस्ति । पुरातन डीजलइञ्जिनाः प्रायः उपयोगकाले आरभन्ते, स्थगयन्ति, निष्क्रियं च भवन्ति । "संकर इष्टतमनियन्त्रणप्रौद्योगिकीम् अङ्गीकृत्य आन्तरिकदहनइञ्जिन + शक्तिबैटरीइञ्जिनाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् आन्तरिकदहनइञ्जिनं सदैव इष्टतमकिफायतीगत्या कार्यं करोति।
यथा, समानमात्रायां तैलं पूरयित्वा ऋजुमार्गे ३,००० टन मालवाहनार्थं डीजल-इञ्जिन + शक्ति-बैटरी-इञ्जिनस्य क्रूजिंग्-परिधिः १,१०० किलोमीटर्-अधिकः भवति, यत् साधारण-आन्तरिक-दहन-इञ्जिनस्य १.७ गुणाधिकं भवति , तथा च ईंधनस्य बचतस्य दरः ४५% अधिकः भवति ।
तदतिरिक्तं, नवीन ऊर्जा-इञ्जिनस्य श्रृङ्खला अपि उच्च-दक्षता-कर्षण-परिवर्तक-प्रणाली, स्थायी-चुम्बक-मोटर, संकर-विद्युत्-क्षमता-प्रबन्धनम्, तथा च ब्रेकिंग-ऊर्जा-पुनर्प्राप्तिः इत्यादीनां नूतनानां प्रौद्योगिकीनां प्रयोगं करोति, येन संचरण-दक्षतायां सुधारः भवति तथा च ऊर्जा-उपभोगः न्यूनीकर्तुं शक्यते, येन उत्पन्नस्य ऊर्जा-अपव्ययस्य प्रभावी समाधानं भवति by idling of traditional locomotives , ऊर्जादक्षतायां सुधारं कुर्वन्ति।
झोङ्ग हुआइकिङ्ग् इत्यनेन पत्रकारैः उक्तं यत् यदा एतेषु नवीनशक्तिइञ्जिनेषु स्थायीचुम्बककर्षणमोटरैः सुसज्जितं भवति तदा मोटरस्य दक्षता ९७% यावत् प्राप्तुं शक्नोति, यत् वैकल्पिकसमकालिकमोटरस्य तुलने ५% वर्धयितुं शक्यते। सामान्यसञ्चालनस्थितौ एकेन इंजनेन प्रतिवर्षं १८,००० किलोवाट् घण्टानां विद्युत् रक्षितुं शक्यते ।
दैनिक-उपयोगव्ययस्य दृष्ट्या क्रमबद्धाः नवीन-ऊर्जा-इञ्जिनाः अपि अधिकं किफायतीः सन्ति । इस्पात-धातुविज्ञान-आदि-उद्योगेषु पुरातन-डीजल-इञ्जिनानां उदाहरणरूपेण गृहीत्वा तेषां वार्षिक-डीजल-उपभोगः प्रायः १५५ टन-मात्रायां भवति, ईंधनस्य मूल्यं च प्रायः १४ लक्षं युआन्-रूप्यकाणि भवति यदि समानकार्यभारस्य पूर्णतायाः अनुसारं गणना क्रियते तर्हि शक्तिबैटरीइञ्जिनस्य उपभोक्ता शक्तिः प्रायः ५३०,००० किलोवाट्घण्टाभ्यः अधिका भवति औद्योगिकविद्युत्स्य औसतमूल्यं १ युआन् प्रति किलोवाट्घण्टायाः आधारेण तदनुरूपव्ययः ५३०,००० युआन् अधिकः अस्ति । एतेन कम्पनी प्रतिवर्षं ८७०,००० युआन् अधिकं, प्रतिदिनं प्रायः २३०० युआन् च रक्षिता भविष्यति।
"न केवलम्, सरलीकृतं एकीकृतं च डिजाइनं एतेषां इंजनानाम् अनुरक्षणव्ययस्य न्यूनीकरणं अपि कर्तुं शक्नोति।" वातानुकूलकं, तर्हि केवलं एकः प्रकारस्य स्पेयर पार्ट्स् आवश्यकः भवति। एतत् डिजाइनं प्रमुखघटकानाम् सरलतायाः दरं ८०% अधिकं भवितुं शक्नोति, बहुविधमाडलयोः मध्ये भागानां विनिमयक्षमतां साक्षात्करिष्यति, उपयोक्तृणां स्थानीयकृतरक्षणस्य सुविधां करिष्यति, तथा च प्रभावीरूपेण इंजनस्य अनुरक्षणव्ययस्य न्यूनीकरणं करिष्यति
सम्प्रति मम देशे प्रायः ९७०० पुरातनाः डीजल-इञ्जिनाः सन्ति, पुरातन-इञ्जिनानां स्थाने बुद्धिमान् परिवर्तनं, उन्नयनं च प्रवर्धयितुं तात्कालिकम् | झोङ्ग हुआइकिंग् इत्यनेन उक्तं यत् नूतनानां ऊर्जा-इञ्जिनानां श्रृङ्खला नूतन-ऊर्जा-उत्पादानाम् बृहत्-परिमाणेन विविधतया च माङ्गं आनयिष्यति तथा च बैटरी, विद्युत्, मोटर इत्यादीनां सम्बद्धानां उद्योगानां सशक्तविकासं चालयिष्यति।
स्रोतः विज्ञानं प्रौद्योगिकी च दैनिक
प्रतिवेदन/प्रतिक्रिया