समाचारं

"पञ्चसुवर्णपुष्पाणि" इति उपहारचलच्चित्रं ४६ देशेषु प्रदर्शितम्, येन विश्वं द्रष्टुं शक्नोति यत् न्यू चाइना शान्तिपूर्वकं सन्तोषेण च जीवति कार्यं च करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता वाङ्ग जिन्युए
"मार्चमासे डाली इत्येव सुन्दरी अस्ति, भृङ्गवसन्तः च एतावत् सुन्दरः अस्ति..." १९५९ तमे वर्षे अक्टोबर्-मासस्य प्रथमे दिने चीनगणराज्यस्य स्थापनायाः दशवर्षस्य उत्सवस्य कृते चलच्चित्रं कृतं उपहारचलच्चित्रं "पञ्चसुवर्णपुष्पम्" इति प्रदर्शितम् राष्ट्रव्यापीरूपेण शीघ्रमेव सम्पूर्णे देशे लोकप्रियः अभवत् . चलच्चित्रस्य युन्नानस्य सुन्दराः प्राकृतिकाः दृश्याः, समृद्धाः बाई-जातीय-रीतिरिवाजाः, अद्वितीय-हास्यशैली, मार्मिकाः गीतात्मकाः गीताः, ए पेङ्ग-जिन-हुआ-योः शुद्धप्रेम च प्रेक्षकान् गभीरं आकर्षितवान्
अद्यपर्यन्तं यदा कदापि सा तस्य वर्षस्य "सुवर्णपुष्पज्वरस्य" स्मरणं करोति तदा द्वितीयमहिलामुख्यरूपेण, लोहकार्यालये स्वर्णपुष्पस्य च भूमिकां निर्वहन् चलच्चित्रप्रदर्शनकलाकारः वाङ्ग सुया अद्यापि स्वस्य आन्तरिकं उत्साहं नियन्त्रयितुं न शक्नोति "१९५९ तमे वर्षे मया द्वे श्रद्धांजलिचलच्चित्रौ "पञ्चसुवर्णपुष्पाणि" "युवः अग्निना" च क्रमशः प्रदर्शितौ। एतत् मम जीवनस्य भाग्यशालीतमं वर्षम् अस्ति।
"पञ्चसुवर्णपुष्पाणि" इत्यस्य स्टिल्स् ।
"अग्नौ यौवनम्" इत्यस्मात् अद्यापि।
पात्रेभ्यः सन्देशः
२००५ तमे वर्षे चीनीयचलच्चित्रस्य जन्मनः शतवार्षिकीयाः स्मरणार्थं "चीनीचलच्चित्रस्य १०० बिजनेस कार्ड्स्" इति चयनं कृतम्, यत्र "पञ्चसुवर्णपुष्पाणि" "युवाः युद्धे" च सन्ति एतेषु पञ्चसुवर्णपुष्पेषु "चीनीमहिलाः अर्धं आकाशं धारयितुं शक्नुवन्ति" इति भूमिकां मूर्तरूपं ददति।नवचीनस्य स्थापनायाः ७५ तमे वर्षे अहं आशासे यत् "पञ्चसुवर्णपुष्पेषु" शुद्धतमाः सरलतमाः च भावाः भवितुम् अर्हन्ति सदा अतीतः। ——वांग सुया
१५ वर्षे "डॉन आफ् द रिवर" इत्यस्मिन् अभिनयम् अकरोत्
वाङ्ग सुया इत्यस्य जन्म १९३८ तमे वर्षे अभवत्, सः मञ्चू-नगरस्य निवासी अस्ति । १९४९ तमे वर्षे मेमासे यदा सा केवलं ११ वर्षीयः आसीत् तदा सा सेनायाः सदस्यतां प्राप्य प्रथमक्षेत्रसेनायुद्धनाट्यक्लबस्य युवाकलादले सम्मिलितवती । बाल्ये तस्याः सजीवव्यक्तित्वं, गायननृत्ययोः कुशलं च आसीत्, स्वस्य कलात्मकप्रतिभां दर्शयति स्म । १९५३ तमे वर्षे निर्देशकः लु रेन् "डॉन् ऑन द रिवर" इति चलच्चित्रस्य चलच्चित्रं गृह्णाति स्म, तस्य कृते एकस्याः बालिकायाः ​​आवश्यकता आसीत्, या तिब्बती बालिकायाः ​​सदृशी आसीत्, चलच्चित्रस्य सहनिर्देशकः, युद्धनाटकसङ्घस्य अध्यक्षः च वाङ्ग सुया इत्यस्य कृते ए चलच्चित्रे तिब्बती बालिका। यद्यपि तस्मिन् समये तस्याः अभिनयकौशलं तुल्यकालिकरूपेण युवा आसीत् तथापि वाङ्ग सुया इत्यस्याः यौवनस्य जीवनशक्तिः, साहसिकव्यक्तित्वं च बहुषु दर्शकेषु गहनं प्रभावं त्यक्तवान् "तदा अहं अभिनयस्य विषये किमपि न जानामि स्म। अहं केवलं निर्देशकेन यत् किमपि कर्तुं आह तत् एव कृतवान्, अन्ते च अहं केवलं मुग्धतया समाप्तवती।
"पञ्चसुवर्णपुष्पाणि" वाङ्ग सुया इत्यस्य द्वितीयं चलच्चित्रम् अस्ति । १९५९ तमे वर्षे आरम्भे न्यूचीन-देशस्य स्थापनायाः १० वर्षाणि यावत् उपहारं दातुं साहित्यिककलामण्डलेषु उन्मादः आसीत् । तस्मिन् समये क्रान्तियुद्धस्य विषये बहवः चलच्चित्राः आसन्, परन्तु वास्तविकजीवनस्य प्रतिबिम्बं कृतवन्तः चलच्चित्राः अल्पाः आसन् । तत्कालीनसंस्कृतेः उपमन्त्री ज़िया यान् एकस्मिन् सभायां भागं ग्रहीतुं डालीनगरं गतः सः स्थानीयदृश्यानि लोकरीतिरिवाजैः च अतीव प्रभावितः अभवत्, युन्नान-विषयकं चलच्चित्रं निर्मातुं च निश्चयं कृतवान् । अन्ते चाङ्गचुन् फिल्म स्टूडियो इत्यनेन चलच्चित्रस्य अधिकारः प्राप्तः ।
१९५९ तमे वर्षे एप्रिलमासे युन्नान्-नगरे बहुवर्षेभ्यः निवसन्तौ पटकथालेखकौ झाओ जिकाङ्ग्, वाङ्ग गोङ्गपु च पटकथालेखनस्य आदेशः प्राप्तौ यतः तस्मिन् वर्षे अक्टोबर्-मासे चलच्चित्रस्य प्रदर्शनस्य आवश्यकता आसीत्, तस्मात् शूटिंग्-समयः अतीव कठिनः आसीत् झाओ जिकाङ्गः १९५६ तमे वर्षे मार्च-वीथिकायां दृष्टं अश्व-दौड-दृश्यं स्मरति स्म, ततः "मार्च-वीथिकायां नायकस्य सौन्दर्यस्य च समागमस्य, पृथक्करणस्य च कथानकं" उद्घाटन-दृश्यस्य रूपेण उपयोगः अतीव उचितः इति चिन्तयति स्म द्वादशसुवर्णपुष्पाणि" रूपरेखा, परन्तु यतः त्रीणि चलच्चित्राणि निर्मातुं बहु "सुवर्णपुष्पाणि" आसन्, एकं चलच्चित्रं केवलं १०५ निमेषपर्यन्तं यावत् चलति स्म, पश्चात् "सप्तसुवर्णपुष्पाणि" इति परिवर्तितम्, अन्ते च चर्चायाः अनन्तरं तत् भवितुं निश्चितम् "पञ्च सुवर्णपुष्पम्" स्वर्णपुष्पम्"।
तस्मिन् समये युन्नानप्रान्तीयदलसमित्या प्रस्तावः कृतः यत् यतः एषा युन्नानविषये कथा अस्ति, तस्मात् युन्नान-अभिनेतृणां यथासम्भवं उपयोगः करणीयः इति । लोहकार्यालये स्वर्णपुष्पस्य भूमिकां निर्वहन् वाङ्ग सुया, पशुपालनक्षेत्रे स्वर्णपुष्पस्य भूमिकां निर्वहन् तान याओझोङ्गः, ट्रैक्टरचालकक्षेत्रे स्वर्णपुष्पस्य भूमिकां निर्वहन् झू यिजिन् च सर्वे युन्नान्-नटः सन्ति, यः... उर्वरकस्य आदर्शे स्वर्णपुष्पं, बीजिंग-चलच्चित्र-स्टूडियोतः अस्ति । वाङ्ग सुया स्मरणं करोति यत् निर्देशकः वाङ्ग जियायी तान् अभिनेतानां व्यक्तित्वं लक्षणं च अवलोकयितुं, अन्ते च निर्धारयितुं यत् भिन्नानि सुवर्णपुष्पाणि कः अभिनयति इति निर्धारयितुं च एकं रेखाचित्रं दत्तवान्
"अन्धकारमुखम्" लोहकार्यालयस्य समीपं गन्तुं जिन्हुआ
"'पञ्चसुवर्णपुष्पाणि' मम कृते अविस्मरणीयः अनुभवः अस्ति" इति वाङ्ग सुया अवदत् । तस्याः मतेन आयरनवर्क्स्-सुवर्णपुष्पं "जीवन्तं, प्रसन्नं, उत्साही, सहायकं च बालिका" अस्ति, अपि च पञ्चसु सुवर्णपुष्पेषु सर्वाधिकं विशिष्टं प्रतिबिम्बम् अस्ति यत् बाई-कार्यकर्तानां जनानां लक्षणस्य समीपतमम् अस्ति अस्य पात्रस्य निर्माणार्थं वाङ्ग सुया बहु परिश्रमं कृतवती यथा, सा पात्रस्य कार्यलक्षणानुसारं स्वमुखं जानी-बुझकर "लेपितवती", येन एकदा मेकअप-कलाकारः अतीव असन्तुष्टः अभवत् तथापि सा कठिनं तर्कं दत्तवती, आग्रहं च कृतवती चरित्रनिर्माणं वास्तविकजीवनस्य समीपे एव भवेत् इति अन्ते वाङ्ग जियायी इत्यस्य अनुमोदनं प्राप्तम् । यदा सा ज्ञातवती यत् "पञ्चसुवर्णपुष्पेषु" विदेशात् आयातितं ईस्टमैन्-चलच्चित्रं प्रयुक्तम्, यत् अतीव महत् आसीत्, तदा सा "एक-पास्"-इत्यस्य प्रयासं कर्तुं मनः कृतवती, यत् न केवलं चलच्चित्रस्य रक्षणं कृतवान् अपितु समयस्य अपि रक्षणं कृतवान्
"पञ्चसुवर्णपुष्पाणि" इति चलच्चित्रस्य निर्माणकाले अन्यत् रोचकं घटना अभवत् । यदा वाङ्ग सुया भोजनालये भोजनं कुर्वती आसीत् तदा सा पार्श्वे उपविष्टं वृद्धं पुरुषं दृष्टवती सा हृदये गुर्गुरति स्म, किं भवति इति न जानाति स्म। पश्चात् अन्यपक्षः तां पृष्टवान् यत् - किं भवतः महिलासैनिकस्य भूमिकां रोचते ? सा अवदत्- कीदृशः सैनिकः इति अवलम्बते। अयं निष्पन्नः यत् अयं पुरुषः "युथ् इन फायर" इत्यस्य निर्देशकः वाङ्ग यान् आसीत्, सः अभिनेतानां चयनार्थम् आगतः । समन्वयस्य अनन्तरं "पञ्चसुवर्णपुष्पाणि" इत्यस्य दलं तस्मिन् वर्षे सितम्बरमासस्य समाप्तेः पूर्वं वाङ्ग सुया इत्यस्य दृश्यानां चलच्चित्रीकरणे एकाग्रतां प्राप्तवान् पश्चात् वाङ्ग सुया "युवन् इन फायर" इत्यस्य दलस्य सदस्यतां प्राप्तवान्, ततः सः गाओ शान् इत्यस्य उपपलटनस्य भूमिकां निर्वहति स्म जनमुक्तिसेना या पुरुषवेषं धारयति स्म । अस्मिन् चलच्चित्रे ५५० तः अधिकानि शॉट्-मध्ये ५३० शॉट् गाओ शान्-पाङ्ग् ज़ुएकिन्-योः लेई जेन्लिन्-इत्येतयोः कृते कृताः अस्य कारणात् वाङ्ग-सुया स्वस्य दीर्घकेशान् छित्त्वा पुरुषस्य वेषं कृत्वा क्लासिक-पर्दे-प्रतिबिम्बं निर्मितवती यथानिर्धारितं १९५९ तमे वर्षे डिसेम्बर्-मासस्य प्रथमे दिने एतत् चलच्चित्रं राष्ट्रव्यापिरूपेण प्रदर्शितम् ।
"पञ्चसुवर्णपुष्पाणि" इति प्रकाशनानन्तरं प्रतिक्रिया उत्साहपूर्णा आसीत् । अस्मिन् चलच्चित्रे वाङ्ग जियायी इत्यनेन आरम्भे यत् लक्ष्यं निर्धारितं तत् प्राप्तम्, यत् "एतत् पात्रं प्रेम्णा, समाजं प्रेम्णा, एतेषां श्रमप्रेमिणां जनानां प्रेम्णः च" इति पारम्परिक-ओपेरा-चलच्चित्रेषु "असत्यं गलत्" इति नाम-दुर्बोध-पद्धतिं चलच्चित्रं स्वीकुर्वति । "तन्तुवसन्त" इति प्रकरणम् अद्यपर्यन्तं गायितं, शास्त्रीयं च अभवत् । १९५९ तमे वर्षात् आरभ्य "पञ्चसुवर्णपुष्पाणि" ४६ देशेषु प्रदर्शितानि, तस्मिन् समये चीनीयचलच्चित्रेषु विदेशेषु सर्वाधिकं वितरणस्य अभिलेखं स्थापितं १९६० तमे वर्षे मिस्रदेशस्य कैरोनगरे आयोजिते द्वितीये एशिया-आफ्रिका-चलच्चित्रमहोत्सवे "पञ्चसुवर्णपुष्पाणि" सर्वोत्तमनिर्देशकस्य रजतईगलपुरस्कारं, उत्तमनट्यस्य रजतईगलपुरस्कारं च प्राप्तवान् "सुवर्णपुष्पम्" सहसा आदर्शस्य पर्यायः अभवत्, सम्मानस्य प्रतीकं च अभवत् ।
१९६१ तमे वर्षे जनवरीमासे प्रधानमन्त्रिणः झोउ एन्लाइ इत्यनेन म्यान्मारदेशस्य भ्रमणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं कृतम्, ततः वाङ्ग सुया प्रतिनिधिमण्डलस्य सदस्येषु अन्यतमः अभवत्, ततः परं म्यान्मारदेशे "पञ्चसुवर्णपुष्पाणि" इति प्रदर्शनस्य अनन्तरं तस्य बहु प्रशंसा अभवत् वाङ्ग सुया अवदत् यत्, "एतत् चलच्चित्रं विदेशीयप्रेक्षकान् द्रष्टुं शक्नोति यत् न्यूचीनस्य जनाः आशापूर्णे देशे सन्तुष्टतया सुखेन च जीवन्ति।
चाङ्ग यिंग् इत्यस्य सफलस्य अभिनयवृत्तेः कृते धन्यवादः
वाङ्ग सुया इत्यस्याः मूलनाम वाङ्ग शुया इति आसीत् यतः सा सोवियत-अभिनेत्री वेरा मालेत्स्काया इत्येतत् रोचते स्म, या "द विलेज् टीचर", "शीज डिफेण्डिंग् द मादरलैण्ड्" इत्यादिषु चलच्चित्रेषु अभिनयम् अकरोत्
"पञ्च स्वर्णपुष्प" वाङ्ग सुया अभिनयस्य प्रेम्णि पूर्णतया पतितः । तदनन्तरं सा क्रमशः "हाई क्षिया" (१९७५) इति चलच्चित्रे ए हाङ्गस्य पत्नी, "परल् ऑन द सी" (१९७६) इत्यस्मिन् लिङ्ग यान्जी, "जुलाई फायर" (१९८१) इत्यस्मिन् चलच्चित्रे डु जिन् गुआङ्ग्वाङ्ग इत्यस्य भूमिकां निर्वहति स्म "Moon Over the Sea" (१९८३) इत्यस्मिन् Yeats इत्यस्य भूमिकां कृतवान्, यत् प्रेक्षकाणां मनसि गहनं प्रभावं त्यक्तवान् । ज्ञातव्यं यत् १९८१ तमे वर्षे सेन् फैन् इत्यनेन निर्देशिते "द ट्रू स्टोरी आफ् आह क्यू" इति चलच्चित्रे वाङ्ग सुया इत्यनेन लु क्सुनमहोदयेन लिखितस्य वू मा इत्यस्य भूमिका कृता तस्मिन् समये शङ्घाई-चलच्चित्र-स्टूडियो-मध्ये बहवः जनाः एतां भूमिकां कर्तुम् इच्छन्ति स्म, परन्तु सेन्-फन् सर्वान् मतानाम् अवहेलनां कृत्वा केवलं वाङ्ग-सुया-इत्यस्य चयनं कृतवान् । सुरक्षितपक्षे भवितुं सेन् फैन्, छायाचित्रकारः च वु मा इत्यस्य शॉट् गृहीतवन्तौ यत् सः पर्दायाः दक्षिणतः वामभागे एकं टोकरीं वहति स्म तस्मिन् समये सेन् फैन् विचारितवान् यत् यदि सः शॉट् इत्यनेन सन्तुष्टः नास्ति तर्हि सः अस्थायीरूपेण कस्यचित् स्थाने स्थापयितुं शक्नोति स्म, परन्तु वाङ्ग सुया इदानीं एव गतः आसीत् ।
वाङ्ग सुया १९८४ तमे वर्षे युन्नान् राष्ट्रियचलच्चित्रस्टूडियो इत्यस्य निर्देशकः अभवत् । १९८७ तमे वर्षे सा युन्नानप्रान्तीयसंस्कृतिविभागस्य चलच्चित्रविभागस्य निदेशिकारूपेण कार्यं कृतवती, सा सांस्कृतिकचलच्चित्रप्रशासनिकप्रबन्धने संलग्नवती । अद्यतनतमं चलच्चित्रं यस्मिन् सा भागं गृहीतवती तत् २००३ तमे वर्षे डिङ्ग यिनान् इत्यनेन निर्देशितं "डेङ्ग क्षियाओपिङ्ग्" इति, यस्मिन् सा डेङ्ग क्षियाओपिङ्ग् इत्यस्य पत्नी ज़ुओ लिन् इत्यस्य भूमिकां निर्वहति स्म । चलच्चित्रे डेङ्ग क्षियाओपिङ्ग् इत्यस्य भूमिकां निर्वहति लु क्यूई तस्याः अपेक्षया १५ वर्षाणि कनिष्ठा अस्ति, परन्तु तौ एकत्र एतावत् सुन्दरं कार्यं कुर्वतः यत् तस्याः चरित्रस्य आकारं दातुं क्षमतायाः प्रशंसा कर्तव्या भवति
७० वर्षीयं चलच्चित्रवृत्तिम् अवलोक्य वाङ्ग सुया चाङ्गचुन् फिल्म स्टूडियो इत्यस्य समर्थनस्य साहाय्यस्य च कृते कृतज्ञतां प्रकटयितुं कदापि न विस्मरति "चाङ्गचुन् फिल्म स्टूडियो इत्यनेन मां प्रशिक्षितं कृत्वा "डॉन्" इत्यत्र सहकार्यं कृतम् अस्ति of the River" तथा "Fifth Five" इति चत्वारि चलच्चित्राणि "Golden Flower", "Youth in Fire" तथा "Housework" इति विशेषतः श्रद्धांजलिचलच्चित्रद्वयेन सा प्रसिद्धा चलच्चित्रनटः अभवत् वाङ्ग सुया सम्प्रति बीजिंगनगरे निवसति, सा च अवदत् यत् सा किञ्चित् बधिरा अस्ति इति कारणतः अन्येषां कृते कष्टं जनयितुं भीता अस्ति। तदपि सा अद्यापि चीनीयचलच्चित्रस्य विकासप्रवृत्तिषु निकटतया ध्यानं ददाति, "श्वः चीनीयचलच्चित्राणि उत्तमाः उत्तमाः च भविष्यन्ति इति आशास्ति" इति ।
(स्रोतः : बीजिंग दैनिक)
प्रतिवेदन/प्रतिक्रिया