समाचारं

चीनदेशस्य महिला मुक्केबाजः याङ्ग लियू "लैङ्गिकविवादास्पदस्य क्रीडकस्य" कृते पराजितः अभवत्, ६६ किलोग्रामवर्गे उपविजेता अभवत्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः महिलानां ६६ किलोग्रामस्य मुक्केबाजी-अन्तिम-क्रीडायाः आरम्भः फ्रांस्-देशस्य पेरिस्-नगरस्य रोलाण्ड्-गारोस्-क्रीडाङ्गणे अभवत् ।
याङ्ग लियू १९९२ तमे वर्षे आन्तरिकमङ्गोलियादेशे जन्म प्राप्य २०१३ तमे वर्षे राष्ट्रियमुक्केबाजीदले चयनितः । २०१९ तमस्य वर्षस्य राष्ट्रियमुक्केबाजीप्रतियोगितायां (द्वितीयपदः) ६९किलोग्रामे महिलावर्गे स्वर्णपदकं प्राप्तवान् । महिलानां ६६ किलोग्रामविभागे सा २०२३ एशियाईक्रीडायां, २०२४ तमे वर्षे राष्ट्रियमहिलामुक्केबाजीप्रतियोगितायां च चॅम्पियनशिपं प्राप्तवती ।
पेरिस् ओलम्पिकस्य महिलानां ६६ किलोग्रामस्य मुक्केबाजीविभागे याङ्ग लियू क्वार्टर् फाइनल-क्रीडायां बेल्जियम-देशस्य डेरिय्स्-क्लबं ५-० इति स्कोरेन पराजितवती, सेमीफाइनल्-क्रीडायां चीनीय-ताइपे-देशस्य चेन् नियन्किन्-इत्येतत् ४-१ इति स्कोरेन पराजयित्वा क्लिफ्-विरुद्धं अन्तिम-क्रीडायां प्रवेशं कृतवती
उल्लेखनीयं यत् एकदा क्लिफ् "लिङ्गविवादस्य" कारणेन कोलाहलं जनयति स्म । २०२३ तमे वर्षे अन्तर्राष्ट्रीयमुक्केबाजीसङ्घः घोषितवान् यत् क्लिफ् इत्यस्याः परीक्षणेन सिद्धं जातं यत् तस्याः XY गुणसूत्रः अस्ति, यः पुरुषस्य आनुवंशिकः लक्षणः अस्ति, अतः तस्याः प्रतिबन्धः कृतः क्लिफ् क्रीडायाः मध्यस्थतान्यायालये अपीलं कृतवान्, परन्तु पश्चात् स्वस्य अपीलं निवृत्तवान् । पेरिस् ओलम्पिकस्य महिलानां ६६ किलोग्रामस्य मुक्केबाजीवर्गस्य १६ तमस्य दौरस्य मध्ये इटालियनक्रीडिका एन्जेला कारिनी केवलं ४६ सेकेण्ड् यावत् क्लिफ् इत्यनेन सह युद्धं कृत्वा मेलनं त्यक्तवती क्रीडायाः अनन्तरं सा आक्रोशितवती यत् क्लिफ् इत्यस्य भारी मुष्टिप्रहाराः निश्चितरूपेण महिलायाः किमपि न सन्ति इति could hit. परन्तु अन्तर्राष्ट्रीय ओलम्पिकसमित्या उक्तं यत् क्लिफ् महिलारूपेण जातः, महिलारूपेण पञ्जीकृतः, महिलारूपेण च जीवितवान्, क्लिफ् अपि स्पर्धां कर्तुं योग्यः भवितुम् अर्हति इति पुनः अवदत्।
एतादृशस्य "विवादास्पदस्य खिलाडयः" सम्मुखीकृत्य याङ्गलिउ इत्यस्य अन्तिमपक्षे कठिनः युद्धः अभवत्
पाठः |.याङ्गचेङ्ग इवनिङ्ग् न्यूजस्य विशेषः पेरिस् संवाददाता लु हाङ्गः सु शीन् चफोटो |.सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया