समाचारं

ओलम्पिक-इतिहासस्य प्रथमं स्वर्णपदकं प्राप्त्वा बोत्स्वाना-देशेन अर्धदिवसीय-राष्ट्रीय-अवकाशस्य घोषणा कृता

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बोत्स्वानादेशस्य राष्ट्रपतिः ९ दिनाङ्के अर्धदिवसस्य अवकाशस्य घोषणां कृतवान् यत् तेबोगो इत्यनेन इतिहासे प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तम्। इतिहासे एतत् प्रथमवारं अपि अस्ति यत् आफ्रिका पुरुषाणां २०० मीटर् ओलम्पिक-उपाधिं प्राप्तवान् ।

पेरिस् ओलम्पिकस्य पुरुषाणां २०० मीटर् अन्तिमस्पर्धायां २१ वर्षीयः बोत्स्वाना-देशस्य ट्रैक-एण्ड्-फील्ड्-क्रीडकः टेबोगो आफ्रिका-देशस्य अभिलेखं कृत्वा १९.४६ सेकेण्ड्-मध्ये चॅम्पियनशिपं प्राप्तवान् एतत् बोत्स्वानादेशस्य प्रथमं ओलम्पिकस्वर्णपदकं, देशस्य तृतीयं ओलम्पिकपदकं च अस्ति ।

स्पर्धायाः समये बोत्स्वाना-देशस्य टेबोगो-इत्यनेन अमेरिकन-प्रतिद्वन्द्वीनां त्रीणि पराजितानि, अन्तिम-रेखां प्राप्तुं पूर्वमेव टेबोगो-इत्यनेन उसैन-बोल्ट्-इत्यस्मै श्रद्धांजलिम् अर्पयितुं वक्षःस्थलं थपथपाय पूर्वमेव उत्सवः कृतः

प्रथमं रेखां लङ्घयित्वा टेबोगो स्वस्य युद्धबूटं उद्धृत्य बूटेषु मुद्रितं मातुः जन्मदिनं, अङ्गुलीषु चित्रितं मातुः आद्याक्षराणि च दर्शितवान् यत् गतवर्षस्य मेमासे स्वर्गं गतः स्वस्य निकटजनस्य श्रद्धांजलिम् अर्पयति स्म।

बोत्सवाना-सर्वकारेण एकस्मिन् वक्तव्ये उक्तं यत् टेबोगो-महोदयस्य प्रदर्शनं उपलब्धयः च उत्कृष्टाः सन्ति, देशस्य कृते अत्यन्तं विशिष्टतया, समुचिततया, उत्तरदायीतया च उत्सवं कर्तुं विरामस्य योग्याः सन्ति। एतत् राष्ट्रिय-इतिहासस्य इतिहासेषु उत्कीर्णं भविष्यति।

स्रोत |

प्रतिवेदन/प्रतिक्रिया