समाचारं

११ वर्षीयः "लघुभगिनी" झेङ्ग हाओहाओ पीपुल्स डेली इत्यस्य कृते लेखं लिखति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१० दिनाङ्के चीनदेशस्य स्केटबोर्डदलस्य खिलाडी झेङ्ग हाओहाओ इत्यनेन पीपुल्स डेली पत्रिकायां लेखः लिखितः ।

चीनसमाचारसेवायाः संवाददाता झाओ वेन्यु इत्यस्य चित्रम्
पूर्णः पाठः यथा- १.
अहं शीघ्रमेव मम १२ तमः जन्मदिनः आचरिष्यामि। इदानीं यदा अहं चिन्तयामि तदा एतत् वस्तुतः अविश्वसनीयं यत् अहं ११ वर्षीयः आसम् : प्राथमिकविद्यालयस्य स्नातकसमारोहे छात्रप्रतिनिधिरूपेण अहं उक्तवान्, चीनीयक्रीडाप्रतिनिधिमण्डले कनिष्ठतमः क्रीडकः इति रूपेण पेरिस्-ओलम्पिक-क्रीडायां अपि भागं गृहीतवान् |.
प्रथमवारं ओलम्पिकं ३ वर्षपूर्वं दृष्टवान्। तस्मिन् समये अहं स्केटबोर्डिंग्-क्रीडां आरब्धवान् एव आसम् । अहं टीवी-मध्ये स्केटबोर्ड-कटोरे झाङ्ग-शिन्-इत्यस्य अद्भुतं प्रदर्शनं दृष्टवान् अहं मम मातरं अवदम् यत् यदि अहं मम भगिनी इव भूत्वा ओलम्पिक-क्रीडायां उपस्थितः भवितुम् अर्हति तर्हि महत् भविष्यति | गतवर्षपर्यन्तं यदा अहं झेजियाङ्ग-नगरस्य हाङ्गझौ-नगरे प्रथमं राष्ट्रिय-विजेतृत्वं प्राप्तवान् तदा ओलम्पिक-क्रीडायां स्केटिङ्ग-क्रीडायाः मम स्वप्नः न्यूनः भवितुं आरब्धवान् ।
स्केटबोर्डिंग्-क्रीडायाः अभ्यासं कुर्वन् अहं दुःखं न अनुभवामि । प्रशिक्षणं वा स्पर्धा वा मम कृते सर्वदा आनन्दः भवति । मम किञ्चित् प्रतिभा स्यात्, अहं केवलं परितः क्रीडन् एव ओलम्पिकक्रीडायां प्रवेशं कर्तुं शक्नोमि इति अहं अनुभवामि। परन्तु अद्यापि तानि कठिनचरणानि अतीव गम्भीरतापूर्वकं गृह्णामि, कटोरे स्वतन्त्रतया उड्डीयमानस्य भावः च मम यथार्थतया आनन्दः भवति ।
ओलम्पिक-क्रीडायाः योग्यतायाः विषये वदन् अन्यत् रोचकं तथ्यम् अस्ति । शाङ्घाईनगरे ओलम्पिक-क्वालिफाइंग्-स्पर्धायां अहं २० स्थानं प्राप्तवान् । बुडापेस्ट्-नगरे निम्नलिखितस्पर्धायां मया ओलम्पिक-क्रीडायाः योग्यतां सुनिश्चित्य शीर्ष-२१ मध्ये स्थानं प्राप्तव्यम् आसीत् । यदा ओलम्पिकक्रीडकानां अन्तिमसूची लाइव् घोषिता तदा अहं एतावत् घबरामि स्म। दिष्ट्या प्रथमं मम नाम आहूतम्, यतः सूचीं घोषितवान् मामा क्रीडकानां श्रेणीनुसारं पृष्ठतः अग्रे यावत् नामानि पठति स्म, अहं च २१ क्रमाङ्के आसम्। यस्मिन् क्षणे अहं नाम श्रुतवान्, अहं तावत् प्रसन्नः अभवम्: ओलम्पिक-क्रीडायां भागं ग्रहीतुं महत् भविष्यति!
यदा अहं पेरिस्-नगरम् आगतः तदा अहं प्रतिदिनं सर्वाधिकं सुखदं कार्यं मम भ्रातृभगिनीभिः सह बिल्ला-विनिमयं कृतवान् अहं तान् दर्जनशः प्राप्तवान् अहं च तान् मम शय्यागृहस्य भित्तिषु लम्बयितुं योजनां करोमि। ओलम्पिकग्रामे मा लाङ्ग-भ्राता, सन यिङ्ग्शा-भगिनी च अपि मिलितवान्, ते च मह्यं बहु प्रोत्साहनं दत्तवन्तः ।
अहं ओलम्पिकक्रीडायां स्थातुं बहु उत्साहितः आसम्, सर्वथा न घबरामि स्म। मम कृते स्केटबोर्डिङ्गस्य बृहत्तमं आकर्षणं अस्ति यत् अहं बहवः नूतनाः मित्राणि प्राप्तुं शक्नोमि। ऑस्ट्रेलियादेशस्य एलिसा मम सुहृद् अस्ति तथा च सा अन्ते स्वर्णपदकं प्राप्तवती अहं च तस्याः कृते अतीव प्रसन्नः अभवम्। तदनन्तरं मम लक्ष्यं अग्रिमस्य राष्ट्रियक्रीडायाः मञ्चे स्थातुं वर्तते। अहं अग्रिम-ओलम्पिक-क्रीडायाः प्रतीक्षां करोमि, यत्र अहं पुनः ओलम्पिक-क्रीडाङ्गणे पदानि स्थापयित्वा अधिकान् नूतनान् मित्राणि प्राप्तुं शक्नोमि |

स्रोतः - जनदैनिकः

प्रतिवेदन/प्रतिक्रिया