समाचारं

चेन् यिवेन् महिलानां ३ मीटर् स्प्रिंगबोर्ड् मध्ये "ग्राण्ड् स्लैम्" प्राप्तुं स्वर्णपदकं प्राप्तवान् पिता : मम पुत्री परिश्रमं कृतवती अस्ति तथा च अहं गृहं प्राप्ते तां आलिंगयितुम् इच्छामि।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर यांग जिनिंग

अगस्तमासस्य ९ दिनाङ्के बीजिंगसमये रात्रौ ९ वादने पेरिस-ओलम्पिक-गोताखोरी-कार्यक्रमस्य महिलानां एकल-३ मीटर्-स्प्रिंगबोर्ड-अन्तिम-क्रीडा पेरिस्-ओलम्पिक-जलक्रीडा-केन्द्रे आयोजिता चीनदेशस्य खिलाडी चेन् यिवेन् कुलम् ३७६.०० अंकैः चॅम्पियनशिपं जित्वा उपविजेतारं ३२.९० अंकैः अतिक्रान्तवती । तस्याः गृहनगरे गुआङ्गडोङ्ग-प्रान्तस्य झोङ्गशान्-नगरे चेन् यिवेन्-महोदयायाः मातापितरौ, ज्ञातयः मित्राणि च, तस्याः अल्मा-मेटरस्य शिक्षकाः छात्राः च, सहग्रामिणः च क्रीडां द्रष्टुं एकत्र समागताः आसन् स्वपुत्रीं चॅम्पियनशिपं जित्वा चेन् यिवेन् इत्यस्य पिता चेन् जुन्फेङ्ग् इत्यनेन उक्तं यत् तस्य पुत्री मार्गे बहु परिश्रमं कृतवती यदा सा गृहं प्रत्यागता तदा सा तां आलिंगयितुम् इच्छति स्म ।

चेन् यिवेन् चॅम्पियनशिपं जित्वा मञ्चे स्थितवान् (फोटोस्रोतः: सिन्हुआ न्यूज एजेन्सी)

अगस्तमासस्य ९ दिनाङ्के सायं पेरिस् ओलम्पिकस्य गोताखोरी-क्रीडायाः महिलानां एकल-३ मीटर्-स्प्रिंगबोर्ड-अन्तिम-क्रीडायाः आयोजनं कृतम् । पूर्वदिने सेमीफाइनल्-क्रीडायां चीनीयक्रीडकौ चेन् यिवेन्, चाङ्ग यानी च क्रमशः प्रथमचतुर्थस्थानं प्राप्य अग्रे गतः । पूर्वं द्वयोः महिलायुगलयोः ३ मीटर् स्प्रिंगबोर्ड् स्पर्धायां मिलित्वा एव विजयः प्राप्तः आसीत् ।

स्पर्धायाः समये चेन् यिवेन् प्रथमत्रिषु कूर्दनेषु ७० तः अधिकानि अंकाः प्राप्तवती, चतुर्थे कूर्दने अपि सा क्रीडा-उच्चं ७७.५० अंकं प्राप्तवती , उपविजेतारं ३२.९० अंकैः अतिक्रान्तवान् । अस्मिन् ओलम्पिकक्रीडायां तस्याः द्वितीयं स्वर्णपदकं अपि अस्ति ।

तस्याः रात्रौ चेन् यिवेन् इत्यस्याः गृहनगरे झोङ्गशान्, गुआङ्गडोङ्ग इत्यत्र तस्याः मातापितरौ, ज्ञातयः, मित्राणि च, तथैव तस्याः आल्मा मेटरस्य झोङ्गशान् क्रीडाविद्यालयस्य शिक्षकाः छात्राः च वास्तविकसमये क्रीडां द्रष्टुं एकत्र समागताः चेन् यिवेन् इत्यस्य माता सन मिङ्ग्यिन् चेओङ्गसाम् इत्यत्र जयजयकारं कर्तुं आगता । चेन् यिवेन् इत्यस्य पञ्चमस्य कूर्दनस्य अन्ते सा चॅम्पियनशिपं सुरक्षितवती तस्याः मातापितरौ, भगिनी, झोङ्गशान् क्रीडाविद्यालयस्य मुख्यप्रशिक्षिका च सर्वे उत्साहेन उत्थाय उत्सवे परस्परं आलिंगितवन्तः

चेन् यिवेन् इत्यस्य पिता चेन् जुन्फेङ्ग् प्रारम्भिकतः अन्तिमपर्यन्तं पश्यति स्म । "मम मनसि यत् यिवेन् इत्यस्याः स्थितिः सुष्ठु अस्ति, अतः अद्य तृतीयस्य कूर्दनस्य अनन्तरं अहं तत् ज्ञातवान्। झोङ्गशानस्य मातृभूमिस्य च कृते वैभवं जित्वा मम पुत्रीयाः अभिनन्दनम् अपि चेन् जुन्फेङ्ग् इत्यनेन अपि प्रकाशितं यत् चेन् यिवेन् इत्यस्याः ओलम्पिक-क्रीडायां स्वस्य प्रदर्शनस्य महती अपेक्षा अस्ति and hopes that स्कोरस्य भङ्गं प्राप्तुं बहु दबावः अस्ति। अतः सः तस्य पत्न्या सह क्रीडायाः समये स्वपुत्रीं बाधितुं न इच्छन् दुर्लभतया पाठयति स्म । परन्तु सेमीफाइनल्-क्रीडायाः अनन्तरम् अपि चेन् जुन्फेङ्ग् तस्याः प्रोत्साहनस्य आशां कुर्वन्ती तस्याः पङ्क्तिद्वयं प्रेषितवती यत् "पुत्री, त्वं अद्य इव शान्तः, सहजः, सामान्यः च असि, चेन् यिवेन् "ठीकम्" इति उत्तरं दत्तवान्, अन्तिमपक्षे च सा also अत्यन्तं सम्यक् उत्तरं दत्तवान्।

पेरिस् ओलम्पिक-क्रीडायां महिलानां एकल-३ मीटर्-स्प्रिंगबोर्ड-विजेतृत्वं प्राप्त्वा चेन् यिवेन् विश्वकप-विश्वचैम्पियनशिप-ओलम्पिक-क्रीडासु स्वर्णपदकानां "ग्राण्ड्-स्लैम्"-विजेतृत्वं अपि प्राप्तवान् चेन् जुन्फेङ्ग् इत्यनेन उक्तं यत् तस्याः बालकः मार्गे कष्टानि सहितवान् यदा सा गृहं प्रत्यागच्छति तदा सा अधिकतया आशास्ति यत् सा तां आलिंगयिष्यति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया