समाचारं

ब्रिटिश-चिन्तन-समूहः : पवनशक्ति-उत्पादने प्रगतेः दृष्ट्या अमेरिका-भारतयोः अन्तिमस्थाने अस्ति, यदा तु चीन-यूरोप-देशयोः वर्चस्वम् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ दिनाङ्के एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनानुसारं इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरे मुख्यालयं विद्यमानस्य ऊर्जा-चिन्तन-सङ्घस्य एम्बर्-इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् गतवर्षे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलने वैश्विकपवनविद्युत्-उत्पादनस्य त्रिगुणीकरणस्य लक्ष्यं निर्धारितम्, अस्ति च सम्प्रति अद्यापि दूरम् एतत् लक्ष्यं प्राप्तुं दूरम्।
प्रतिवेदने उल्लेखितम् अस्ति यत् गतदिसम्बरमासे संयुक्तराष्ट्रसङ्घस्य २८ तमे जलवायुपरिवर्तनसम्मेलने २०३० तमे वर्षे वैश्विकस्थापितायाः नवीकरणीय ऊर्जाक्षमतायाः त्रिगुणीकरणाय देशानाम् अत्यधिकभागः सहमतः अभवत् अन्तर्राष्ट्रीय ऊर्जा एजेन्सी इत्यादयः वदन्ति यत् एतत् लक्ष्यं प्राप्तुं पवनविद्युत् उत्पादनं त्रिगुणं भवितुमर्हति।
पवनचक्रस्य आँकडानक्शा स्रोतः : दृश्य चीन
ब्रिटिश-चिन्तन-समूहः एम्बर् इत्यनेन यूरोपीयसङ्घ इत्यादिषु ७० देशेषु क्षेत्रेषु च स्थितिः परीक्षिता, येषु मिलित्वा विद्यमानस्य पवनविद्युत्-उत्पादनस्य ९९% भागः भवति, तथा च अनुमानितम् यत् आगामिषु षड्वर्षेषु २०२२ तमस्य वर्षस्य आँकडानां आधाररेखारूपेण उपयोगेन कुलम् एतेषु देशेषु प्रदेशेषु च पवनशक्तिनिर्माणं भविष्यति द्विगुणं भविष्यति, न तु त्रिगुणितम्।
प्रतिवेदने स्थलीय-अपतटीय-वायुशक्तिः अपि अवलोकिता अस्ति । "सर्वकारेषु पवन ऊर्जायाः महत्त्वाकांक्षायाः अभावः अस्ति, विशेषतः स्थलीयवायुशक्तेः। पवनशक्तिः पर्याप्तं ध्यानं न प्राप्नोति" इति चिन्तनसमूहस्य विश्लेषकः अल्टिएरी अवदत्।
प्रत्येकस्य देशस्य राष्ट्रियलक्ष्यसाधने प्रगतिः अपि प्रतिवेदने परीक्षिता अस्ति । निर्धारितलक्ष्याणां विकसितानां वास्तविकवायुपरियोजनानां च अन्तरस्य दृष्ट्या अमेरिकादेशः अन्तिमस्थाने अस्ति, यत्र १०० गीगावाट्-अभावः अस्ति, यत् ३ कोटिभ्यः अधिकेभ्यः गृहेभ्यः शक्तिं दातुं पर्याप्तम् अस्ति उपान्तमः भारतः अस्ति, यत्र ३० गीगावाट्-अधिकस्य अभावः अस्ति । विश्लेषकाः दर्शयन्ति यत् पवन ऊर्जायाः पर्याप्तक्षमता अस्ति चेदपि भारतस्य केवलं ४% विद्युत् आपूर्तिः पवन ऊर्जायाः कृते एव भवति ।
एतेन उपायेन ब्राजील्, फिन्लैण्ड् च देशाः अग्रणीः सन्ति, ये क्रमशः १५ गीगावाट्, ११ गीगावाट् च पवनविद्युत् उत्पादनस्य लक्ष्यं अतिक्रमितुं मार्गे सन्ति अमेरिकी ऊर्जाविभागस्य राष्ट्रिय नवीकरणीय ऊर्जाप्रयोगशालायाः आँकडानां आधारेण एषा प्रतिवेदना अस्ति ।
ब्रिटेनस्य आक्सफोर्डविश्वविद्यालयस्य स्मिथस्कूल आफ् इन्टरप्राइज एण्ड् एनवायरनमेण्ट् इत्यस्य मुख्यसंशोधकः ब्रायन ओ'कलाघान् इत्यनेन दर्शितं यत् सामान्यतया पवनचक्रं यावत् ऊर्ध्वं भवति तावत् अधिकं विद्युत् उत्पादनं कर्तुं शक्नोति। "विगतदशकद्वयेषु प्रौद्योगिक्यां महती उन्नतिः अभवत्, यत्र टरबाइनाः लम्बाः लम्बाः च भवन्ति, विशेषतः अपतटीयटरबाइनाः" इति सः अवदत्, परन्तु "अधिकांशतटीयदेशेषु अपतटीयवायुसंसाधनानाम् विकासः कष्टेन एव अभवत्, यूके-देशः च तस्य प्रमुखं उदाहरणम् अस्ति" इति
प्रतिवेदने उक्तं यत् केषुचित् देशेषु पवनसम्पदां महती सम्भावना वर्तते परन्तु ते कष्टेन एव पवनचक्राणां निर्माणं आरब्धवन्तः। अल्टिएरी इत्यनेन उल्लेखितम् यत् रूसः, जापानं, दक्षिणकोरिया च अस्मिन् वर्गे पतन्ति । सा अपि अपेक्षां करोति यत् यूरोपः चीनदेशः च पवनशक्तिक्षमतायाः विस्तारे निरन्तरं वर्चस्वं धारयिष्यन्ति।
प्रतिवेदने सूचितं यत् अन्तर्राष्ट्रीयऊर्जासंस्थायाः, वैश्विकपवनऊर्जापरिषदः, शोधसंस्थायाः ब्लूमबर्ग् न्यू ऊर्जावित्तस्य च पूर्वानुमानं सहमतं यत् २०३० तमे वर्षे वैश्विकपवनशक्तिक्षमता प्रायः २१०० गीगावाट् यावत् प्राप्स्यति, यत् वर्तमानकाले निर्धारितराष्ट्रीयलक्ष्याणां योगस्य समीपे अस्ति प्रत्येकं देशेन ।
परन्तु अस्य समग्रलक्ष्यस्य साक्षात्कारः मुख्यतया चीनस्य बृहत्परिमाणेन नूतनपवनशक्तिस्थापनक्षमतायाः उपरि निर्भरं भवति । यद्यपि वैश्विकपवनशक्तिलक्ष्यस्य ३७% भागः चीनदेशः अस्ति तथापि २०२४ तः २०३० पर्यन्तं विश्वस्य नूतनपवनशक्तिस्थापितक्षमतायाः ५०% अधिकं भागं चीनदेशस्य भागः अस्ति इति अपेक्षा अस्ति प्रतिवेदने दर्शितं यत् चीनस्य राष्ट्रियलक्ष्यसाधने प्रदर्शनं अपेक्षां अतिक्रान्तम्, २०३० तमे वर्षे स्थापिता पवनशक्तिक्षमता २०२२ तमस्य वर्षस्य प्रायः त्रिगुणा भविष्यति इति अपेक्षा अस्ति# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया