समाचारं

शिशुप्रसवस्य प्रथमं वर्षं कठिनतमं, त्रयः प्रमुखाः विरोधाः अपरिहार्याः सन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं नूतनं मातापिता यदा प्रथमवारं स्वशिशुस्य स्वागतं करिष्यति तदा अतीव लज्जितः भविष्यति विशेषतः नवीनमातृणां, ये शारीरिक-मनोवैज्ञानिक-परिवर्तनयोः माध्यमेन गच्छन्ति, अपि च "प्रसवोत्तर-अवसादने" अपि पीडिताः भवितुम् अर्हन्ति ।

तत्र ये जनाः आसन् ते सर्वदा वदन्ति यत् "कठिनतमं वस्तु प्रथमवर्षम् एव। एकदा प्रथमवर्षे जीवितः भविष्यति तदा पश्चात् सुकरं भविष्यति ।" प्रसवम् ।

एतत् सुलभतया अवगन्तुं शक्यते। यद्यपि मातृभ्यः केवलं प्रसवकाले एव चिकित्सालयं गन्तव्यं भवति तथापि चिकित्सालयात् निर्वहनस्य अर्थः न भवति यत् मातरः पूर्ववत् स्वस्थतां प्राप्तवन्तः

अतः मातृणां व्यायामस्य उत्तमः आदतिः अवश्यं विकसिता भवति प्रथमं मध्यमव्यायामेन शरीरं उत्तमं कर्तुं शक्यते, कौशलं सुधरितुं शक्यते, असुविधां न्यूनीकर्तुं च शक्यते तत्सह पित्रा अपि मातुः शारीरिकदशायां यथायोग्यं विचारं कृत्वा विवाहजीवनं यावत् माता शारीरिकं मानसिकं च अनुमन्यते

यदि केवलं युवा दम्पती बालस्य पालनं करोति तर्हि अनिवार्यतया युवा दम्पती शारीरिकरूपेण मानसिकरूपेण च श्रमं प्राप्नुयात् यदि गृहे बालस्य परिचर्यायां सहायतार्थं वृद्धाः जनाः सन्ति तर्हि अधिका ऊर्जा रक्षिता भविष्यति, परन्तु तत् भविष्यति भिन्न-भिन्न-पालन-अवधारणानां कारणेन अपि विग्रहान् जनयन्ति ।