समाचारं

यदा भवतः बालकाः भवतः अनादरं कुर्वन्ति, भवतः अवहेलनां च कुर्वन्ति तदा केवलं ६ शब्दान् स्मर्यताम् ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् लेखं पठितुं पूर्वं कृपया उपरि "नीलवर्णीयं font" इत्यत्र क्लिक् कुर्वन्तु, ततः "Follow" इत्यत्र क्लिक् कुर्वन्तु येन अहं प्रतिदिनं भवद्भिः सह सकारात्मकान् सुन्दरान् च लेखान् साझां कर्तुं शक्नोमि। सदस्यतां प्राप्तुं सर्वथा निःशुल्कम् अस्ति, कृपया निःशङ्कं अनुसरणं कुर्वन्तु।

यथा यथा बालाः दिने दिने वर्धन्ते।तेषां स्वकीयाः अल्पाः रहस्याः विचाराः च भवितुं आरब्धाः, कदाचित् ते अस्माकं परिचर्या, सुझावः च स्वीकुर्वितुं अपि त्यक्तवन्तः इव आसन् ।

स्मरामि यदा अहं अल्पः आसम् तदा ते अस्मान् सर्वदा लप्य प्रश्नान् पृच्छन्ति स्म, यथा वयं तेषां मनसि सुपरहीरो स्मः। परन्तु इदानीं, ते वर्धिताः, तेषां पक्षाः कठिनाः, ते स्वस्य आकाशं प्रति उड्डीयन्ते च। कदाचित् तेषां उदासीनता, तेषां अबोधता, तेषां विरोधाभासः अपि अस्मान् भ्रमितं वा नष्टं वा अनुभवितुं शक्नोति ।

एतेषां परिवर्तनानां सम्मुखे क्रोधः, तर्कः च समस्यानां समाधानस्य सर्वोत्तमः उपायः न भवति । अपि तु अस्माकं अधिकं अवगमनं सहिष्णुता च आवश्यकम्।

जीवने यदि अस्माकं बालकाः अस्मान् न आदरयन्ति, अस्मान् उपेक्षन्ते च तर्हि अस्माकं क्रोधस्य वा तर्कस्य वा आवश्यकता नास्ति, एतानि ६ शब्दानि स्मर्तुं पर्याप्तम्।

1

न क्रुद्धः: शान्ततया उदासीनतां सम्मुखीभवति