समाचारं

विभिन्नेषु देशेषु विशेषतः दुबईदेशे तरबूजभोजनस्य मार्गात् "सच्चः स्वभावः" द्रष्टुं शक्यते, एतावत् सटीकम्!

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालस्य अनन्तरं तरबूजं खादितुम् अनिवार्यम् अस्ति यद्यपि सम्पूर्णे विश्वे अस्य फलम् अतीव लोकप्रियम् इति वक्तुं शक्यते तथापि अस्य जलस्य मात्रा अधिका भवति, तस्य स्वादः अपि अत्यन्तं मधुरः भवति तथापि प्रत्येकस्मिन् देशे तरबूजस्य खादनस्य मार्गः भिन्नः भवति , मुख्यतया यतोहि प्रत्येकस्मिन् देशे जनानां जीवनाभ्यासाः भिन्नाः सन्ति वस्तुतः विभिन्नदेशेषु जनानां यथार्थस्वभावः तरबूजं खादनस्य प्रकारात् द्रष्टुं शक्यते तेषु चीनदेशः तुल्यकालिकरूपेण परिष्कृतः विशेषतया साहसिकः च अस्ति way people in Dubai eat watermelon, अहं अवगच्छामि यत् एतत् वस्तुतः समीचीनम् अस्ति यदि भवान् न विश्वसिति तर्हि भवान् अपि अवलोकयितुं शक्नोति।

प्रथमं थाईजनाः तरबूजं खादन्ति इति थाईलैण्ड्देशे अनेके प्रकाराः फलानि सन्ति, थाईलैण्डदेशं गच्छन्ते सति ते फलानि संसाधितवन्तः ततः ग्राहकेभ्यः विक्रयन्ति। , ते सर्वाणि तरबूजानि छिलन्ति, ततः एतानि तरबूजानि काचमन्त्रिमण्डलेषु स्थापयन्ति यदि कश्चित् तान् खादति तर्हि एतानि तरबूजानि प्रत्यक्षतया लघुखण्डेषु छिनन्ति मूल्यम् अतीव सस्तो भवति एकस्मिन् दिने ।