समाचारं

५-३ ! कार्मेलो अतिरिक्तसमये विजयं प्राप्नोति! स्पेनदेशः इतिहासे द्वितीयवारं ओलम्पिकपुरुषफुटबॉलस्वर्णपदकं प्राप्तवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के प्रातः ०:०० वादने, बीजिंगसमये, २०२४ तमस्य वर्षस्य ओलम्पिकक्रीडायाः पुरुषाणां फुटबॉल-अन्तिम-क्रीडा: फ्रान्स्-अण्डर-२३ VS स्पेन-अण्डर-२३ ।

अन्तिमपक्षे प्रियद्वयं मिलित्वा यः विजयी भविष्यति सः स्वर्णपदकं प्राप्स्यति । अस्मिन् ओलम्पिक-क्रीडायां शीर्ष-१६ पुरुष-फुटबॉल-दलेषु आयोजक-फ्रेञ्च-ओलम्पिक-दलस्य कुलमूल्येन ३९३ मिलियन-यूरो-रूप्यकाणां प्रथमस्थानं, स्पेन-ओलम्पिक-दलस्य कुलमूल्येन ३७ कोटि-यूरो-रूप्यकाणां द्वितीयस्थानं च अस्ति अन्तिमपक्षे मिलितौ बलिष्ठौ दलौ तेषां बलस्य अभिव्यक्तिरूपेण गणयितुं शक्यते ।

समूहपदे फ्रांसीसी ओलम्पिकः सर्वेषु ३ क्रीडासु विजयं प्राप्य समूहे प्रथमं योग्यतां प्राप्तवान् स्पेन् ओलम्पिकः अन्तिमपक्षे मिस्रदेशस्य ओलम्पिकक्रीडायाः १:२ इति स्कोरेन पराजितः अभवत्, समूहे द्वितीयस्थानं च प्राप्तवान् । क्वार्टर्-फायनल्-क्रीडायां फ्रांस-ओलम्पिक-क्रीडायां चॅम्पियनशिप-विजेतुं अन्यतमं प्रियं अर्जेन्टिना-ओलम्पिकं १:० इति क्रमेण पराजितम्, स्पेन्-ओलम्पिक-क्रीडायाः जापानी-ओलम्पिक-क्रीडायाः ३:० इति समये सहजतया पराजयः अभवत् सेमीफाइनल्-क्रीडायां फ्रांस-ओलम्पिक-क्रीडायाः अतिरिक्तसमये मिस्र-ओलम्पिक-क्रीडायाः समाप्तिः अभवत्, स्पेन्-देशस्य ओलम्पिक-क्रीडायाः च स्वस्य प्रबल-प्रतिद्वन्द्वीनां मोरक्को-ओलम्पिक-क्रीडायाः २:१ इति क्रमेण पराजयः अभवत्

१९८४ तमे वर्षे एकवारं फ्रान्स्-देशः ओलम्पिक-पुरुष-फुटबॉल-विजेतृत्वं प्राप्तवान्, स्पेन्-देशः १९९२ तमे वर्षे एकवारं ओलम्पिक-पुरुष-फुटबॉल-विजेतृत्वं प्राप्तवान् ।गत-ओलम्पिक-क्रीडायां स्पेन्-देशः अन्तिमपर्यन्तं गत्वा रक्षक-विजेता-ब्राजील्-देशेन सह पराजितः भूत्वा द्वितीयस्थानं प्राप्तवान्

अस्मिन् अभियाने फ्रांसदेशस्य ओलम्पिकदलस्य आरम्भः ४३१२ इति गठनेन अभवत्, यत्र लाकाजेट्, मटेटा च अग्रे साझेदारीम् अकरोत्, मध्यक्षेत्रस्य ओलिस्, मध्यक्षेत्रस्य जोटार्ड्, कोने, एन्जो मिलो च आक्रमणं कृतवन्तौ, चत्वारः रक्षकाः ट्रुवेर्ट्, लु केर्बा, बाडे, सिडिलिया, गोलकीपर रेस्टेस् च अस्य दलस्य कुलमूल्यं २५ कोटि यूरो अस्ति ।