समाचारं

उत्पीडित-फोन-कॉल-निवारणाय अमेरिकी-एफसीसी-संस्थायाः प्रस्तावः अस्ति यत् एआइ-जनित-फोन-स्वरैः एआइ-परिचयस्य "स्वयं-रिपोर्ट्" करणीयम् इति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ९ दिनाङ्के ज्ञापितं यत् एआइ इत्यस्य मानवस्वरस्य "अनुकरणस्य" क्षमता अधिकाधिकं परिपक्वा भवति, केचन उपयोक्तारः च स्वस्य प्रथमप्रतिक्रियायाः आधारेण वक्ता मानवीयः अस्ति वा कृत्रिमबुद्धिः वा इति निर्णयं कर्तुं असमर्थाः भवितुम् आरब्धाः सम्प्रति एआइ-जनितभाषणस्य उपयोगः ध्वनि-आह्वानेषु, यथा विज्ञापन-प्रचारेषु वा अधिकतया भवति ।

अद्य TechRadar Beijing time इत्यस्य अनुसारं U.S. Federal Communications Commission (IT House Note: Hereinafter referred to FCC) कतिपयानां कम्पनीनां उपरि दमनं कर्तुं प्रयतते ये AI इत्यस्य उपयोगं कृत्वा कॉल् वॉयस् जनयन्ति।अयोग्य आचरणं दुर्भावना च, तथा च “अवांछित” एआइ रोबोकॉल इत्यस्मात् उपभोक्तृसंरक्षणं सुदृढं कर्तुं प्रस्तावः प्रवर्तयति स्म ।

FCC इत्यस्य योजना एआइ-जनित-फोन-कॉल-पाठ-सन्देश-प्रयोगेषु "परिभाषयितुं" सहायकं भविष्यति, येन आयोगः सीमाः नियमाः च निर्धारयितुं शक्नोति, यथा एआइ-जनित-स्वरस्य उपयोगः दूरभाष-कॉल-करणकाले करणीयः इति अनिवार्यम्तेषां एआइ-परिचयः प्रकाशयन्तु

FCC इत्यस्य प्रस्तावस्य पृष्ठभूमिः अस्ति यत् केषुचित् "वैधतः न्यूनेषु" संचारक्रियासु AI इत्यस्य उपयोगः आरब्धः अस्ति । तत्सह, एतत् FCC इत्यस्य “AI automated calls” इत्यस्य दमनस्य रूपेण अपि कार्यं करिष्यति यथा...उत्पीडनं वञ्चनात्मकं रणनीतयः चएकः प्रयासः । प्रस्तावे आह्वानकर्तृभ्यः एआइ-जनितध्वनिं पाठं च प्रकटयितुं आवश्यकं भविष्यति, आह्वानस्य आरम्भे एआइ इत्यनेन किं "कथयति" इति व्याख्यातव्यं भविष्यति तथा च तया प्रयुक्तानां ध्वनयः मानवीयोत्पत्तिः च यत्किमपि संस्था एतस्य आवश्यकतायाः अनुपालनं न करोति तत् भविष्यति इति कथ्यतेभारी दण्डं आरोपयन्तु

"AI robocalls" इत्यस्य परिचयस्य अन्वेषणस्य अतिरिक्तं FCC इत्येतत् एकं साधनं अपि प्रारब्धं कर्तुम् इच्छति यत् AI-जनित-फोन-कॉल-पाठ-सन्देशान् प्राप्य जनान् सचेष्टयितुं शक्नोति, विशेषतः ये...अनिष्टं वा अवैधं वाविषयः। रिपोर्ट्-अनुसारं एतादृशेषु साधनेषु एआइ-जनित-कॉल-परिचयार्थं, ध्वजं स्थापयितुं च सशक्ततर-कॉल-छिद्रक-, एआइ-आधारित-परिचय-एल्गोरिदम्, अथवा वर्धिता-कॉलर-ID-क्षमता वा अन्तर्भवितुं शक्नोति