समाचारं

विदेशीयमाध्यमाः : अमेरिकीनियामकानाम् अपेक्षया ओपनएआइ गूगलस्य कृते अधिकं खतराम् उत्पद्यते

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, अगस्त ९, रायटर्स् इत्यनेन ज्ञापितं यत् यदा गूगलः अन्तर्जालसन्धानव्यापारस्य कृते कथं समं क्रीडाक्षेत्रं निर्मातव्यम् इति विषये वाशिङ्गटन-विश्वास-विरोधि-नियामकानाम् निर्णयस्य प्रतीक्षां कुर्वन् अस्ति, तदा सः सैम आल्टमैन्-महोदयस्य आव्हानस्य सामनां कुर्वन् अस्ति) OpenAI अधिकं तर्जनम्।

सोमवासरे अमेरिकी-निर्णयेन ज्ञातं यत् गूगलेन अवैध-अन्वेषण-एकाधिकारः निर्मितः, यत् नियामकानां कृते प्रमुखं विजयं दृश्यते स्म । परन्तु स्रोताः, निवेशकाः, विश्लेषकाः च वदन्ति यत् अधिकाधिकाः जनाः कृत्रिमबुद्धिसाधनानाम् उपयोगं कुर्वन्ति, यत्र OpenAI इत्यस्य लोकप्रियं च अस्ति ChatGPT chatbots, येन गूगलस्य वर्चस्वं क्षीणं कृतम् अस्ति ।

"मम विचारेण एआइ इदानीं गूगलस्य कृते अस्य निर्णयस्य अपेक्षया अधिकं महत्त्वपूर्णम् अस्ति। एआइ मौलिकरूपेण अन्वेषणउत्पादानाम् कार्यप्रणालीं परिवर्तयति" इति गूगलस्य पूर्व अभियंता अरविन्दजैनः अवदत् यः एकदा अन्वेषणादिषु उत्पादेषु दशवर्षं कार्यं कृतवान्।

अधुना ग्लीन् इति उद्यमसन्धानकम्पनीं चालयन् जैनः अवदत् यत् एतेषां निर्णयानां तुलने, येषां अपीलं भवति, तेषां विपण्यं प्रभावितं कर्तुं दीर्घकालं यावत् समयः भवति, कृत्रिमबुद्धेः प्रभावः तत्क्षणमेव भवति।

गूगलः चिरकालात् अन्वेषणस्य पर्यायः अस्ति, वैश्विकविपण्यस्य प्रायः ९०% भागं धारयति, व्यापारात् वार्षिकं प्रायः १७५ अरब डॉलरं राजस्वं च आनयति । एप्पल् अपि सर्वं सॉफ्टवेयरं अधिकांशं च हार्डवेयरं स्वस्य उपकरणेषु एव विकसितुं रोचते, गूगलं च स्वस्य पूर्वनिर्धारितं अन्वेषणयन्त्रं भवितुं किञ्चित् भुङ्क्ते ।

परन्तु न्यासविरोधीप्रकरणानाम् एकां श्रृङ्खलां निराकरणात् पूर्वमपि शुल्क-रियायतस्य दिवसाः समाप्ताः भवन्ति । कृत्रिमबुद्धेः आक्रमणे एप्पल् इत्यनेन OpenAI इत्यनेन सह साझेदारी घोषिता यत् ChatGPT इत्येतत् स्वस्य आगामिषु उपकरणेषु आनेतुं शक्यते । तया सौदानां अनन्य-आधारस्य उपरि बलं दत्तं, गूगलं अन्यस्य भागीदारत्वेन आनयितुं सम्भावनायाः विषये च चर्चा कृता ।

विश्लेषकाः अवदन् यत् यदि एप्पल् गूगलेन सह अन्वेषणसम्झौतां समाप्तुं बाध्यते तर्हि गूगलविरुद्धेन निर्णयेन एप्पल् इत्यस्य कृत्रिमबुद्धिसन्धानसेवासु संक्रमणं त्वरितं भविष्यति।

माइक्रोसॉफ्ट-समर्थितः ओपनएआइ इत्यनेन गतमासे उक्तं यत् सः SearchGPT इति कृत्रिमबुद्धि-सञ्चालितस्य अन्वेषणयन्त्रस्य मन्दप्रवर्तनेन अन्वेषणक्षेत्रे अपि प्रवेशं करिष्यति यत् अन्तर्जालसूचनायाः वास्तविकसमये प्रवेशं प्रदाति।

गूगलस्य पूर्वकार्यकारी भविष्यवाणीं करोति यत् अमेरिकीन्यायविभागः गूगलविरुद्धं यथा कार्यं कर्तुं शक्नोति तस्मात् शीघ्रं कृत्रिमबुद्धिः विकसिता भविष्यति। सम्पूर्णं एकाधिकारं समाप्तं भविष्यति, अन्येषु शब्देषु एआइ शीघ्रतरेण अन्वेषणं स्वीकुर्यात्।

गूगलस्य पूर्वकार्यकारीणां, अनेके वालस्ट्रीट्-विश्लेषकाः च मन्यन्ते यत् गूगलस्य समीपे कृत्रिमबुद्धेः नेतृत्वाय आवश्यकाः कच्चामालाः सन्ति - कृत्रिमबुद्धेः प्रशिक्षणार्थं विशालभाषाप्रतिरूपं, अन्वेषणयन्त्रं च परन्तु OpenAI इत्यस्य आक्रमणस्य सम्मुखे कम्पनीयाः प्रयत्नाः किञ्चित् विकीर्णाः इव दृश्यन्ते, यत् कनिष्ठान् उपयोक्तृन् आकर्षयति।

जननी कृत्रिम बुद्धिएप् इत्यस्य लोकप्रियतायाः कारणात् गूगलः अप्रमत्तः अभवत् । यद्यपि गूगलः प्रौद्योगिक्याः मौलिकसंशोधनस्य स्रोतः आसीत् तथापि २०२३ तमस्य वर्षस्य आरम्भपर्यन्तं उपभोक्तृ-उत्पादं न विमोचितवान्, यदा ChatGPT इति द्रुततरं वर्धमानं उपभोक्तृ-एप् अभवत्

शोधसंस्थायाः Valoir इत्यस्य मुख्यकार्यकारी मुख्यविश्लेषिका च Rebecca Wettemann इत्यस्याः कथनमस्ति यत् - गूगलस्य कृते सर्वाधिकं खतरा गूगलः एव भवितुम् अर्हति - कस्यापि एआइ-अनुमोदनस्य कुञ्जी विश्वासः एव, तथा च अन्वेषण-अवलोकनेन सह गूगलस्य प्रारम्भिक-भ्रष्टपदानि ज्ञातवन्तः यत् गूगलस्य अभियंताः शीघ्रं विमोचनं कर्तुं अधिकं केन्द्रीकृताः सन्ति OpenAI इत्यादिकम्पनीभिः सह तालमेलं स्थापयितुं प्रयतमानोऽपि सम्यक् प्राप्तुं अपेक्षया।

वेर्टमैन् गूगलस्य एआइ ओवरव्यू इति नूतनं विशेषतां दर्शितवान् यत् लिङ्कानां पूर्वं दृश्यमानानां अन्वेषणप्रश्नानां उत्तरं दातुं कृत्रिमबुद्धेः उपयोगं करोति । प्रकाशकानां कृते एतत् विशेषता आक्षेपेण आगतं, ये गूगलतः रेफरल-यातायातस्य न्यूनतां दृष्टवन्तः, उपयोक्तृभ्यः गोंदं खादन्तु इति कथयितुं, बराक ओबामा मुस्लिमः इति वदन् च त्रुटयः अपि आलोचिताः। अस्मिन् वर्षे पूर्वं गूगलेन एतत् विशेषतां न्यूनीकृतम्।

डीए डेविड्सन विश्लेषकः गिल् लुरिया इत्यस्य मतं यत् नियामकपरीक्षा एआइ-धमकी च परस्परं सम्बद्धाः सन्ति । "गुगलस्य व्यापारप्रथानां पश्चात् (अमेरिकनन्यायविभागः) गमनस्य कारणस्य भागः अस्ति यत् अधुना विपण्यं वास्तवतः अशान्तिं प्राप्नोति, ते च सुनिश्चितं कर्तुम् इच्छन्ति यत् गूगलः वर्तमानस्य विपण्यप्रभुत्वस्य विस्तारं न करोति।

कृत्रिमबुद्धिसर्चइञ्जिनस्टार्टअप You.com इत्यस्य मुख्यकार्यकारी संस्थापकः च सेल्सफोर्सस्य पूर्वमुख्यवैज्ञानिकः रिचर्डसोचरः अवदत् यत् यद्यपि न्यासविरोधी निर्णयस्य अधुना गूगलस्य उपरि प्रमुखः प्रभावः न भवेत् तथापि अधिकाधिकप्रतिभागिभ्यः अन्वेषणविपण्यं उद्घाटयितव्यम्।

परन्तु सः अपि अवदत् यत् अन्वेषणक्षेत्रे गूगलस्य वर्चस्वस्य समाप्तिः कठिना भविष्यति।

"अद्यापि गूगलस्य अन्वेषणप्रभुत्वे कोऽपि वास्तवतः महत् आघातं न कृतवान्... अस्माभिः केवलं प्रतीक्षितव्यं भविष्यति यत् एतत् अन्यत् डोमिनो भवति वा यत् वास्तवतः उपभोक्तृभ्यः अधिकं विकल्पं, वास्तविकं विकल्पं ददाति।