समाचारं

ऑनर् सार्वजनिकं गन्तुं कियत् दूरम् अस्ति ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्केट् इत्यनेन सर्वदा महत् ध्यानं दत्तं यत् ऑनर् अन्यः घरेलुस्मार्टफोननिर्माता भवितुम् अर्हति वा यः Xiaomi तथा Transsion इत्येतयोः पश्चात् पूंजीबाजारे सफलतया प्रवेशं कृतवान् अस्ति वा इति। ऑनर् इत्यनेन अपि कतिपयदिनानि पूर्वं अस्य विषयस्य प्रतिक्रिया दत्ता यत् चतुर्थे त्रैमासिके शेयरधारकसुधारस्य आरम्भं कृत्वा "समये" आईपीओ-प्रक्रियायां प्रवेशः भविष्यति इति


Honor Terminal Co., Ltd. (अतः परं "Honor" इति उच्यते) इत्यस्य "हर्म्" इति नाम्ना, एकस्य घरेलुस्मार्टफोननिर्मातृणां, झाओ मिंगस्य ३० लक्षाधिकाः वेइबो-प्रशंसकाः सन्ति

अस्मिन् वर्षे जनवरीमासे झाओ मिङ्ग् इत्यनेन गहनसाक्षात्कारकार्यक्रमः प्रकाशितः "झाओ मिंगः स्वस्य दृष्टिकोणं प्रकटितवान् यत् "वास्तवतः व्यावसायिकदृष्ट्या सूचीकरणं वित्तपोषणं (व्यवहारः) तथा च स्वस्य प्रयत्नस्य साकारीकरणस्य प्रक्रिया अस्ति।

हुवावे, ओप्पो, विवो इत्यादीनां मोबाईलफोननिर्मातृणां विपरीतम्, ऑनर् इत्यनेन सार्वजनिकरूपेण बहुवारं बोधितं यत् सार्वजनिकरूपेण गन्तुं वरिष्ठप्रबन्धनद्वारा तस्य स्थापिता सामरिकदिशा अस्ति यतः सः हुवावे इत्यनेन सह "विभक्तः" अभवत्

अधुना एव विपण्यां प्रसारिता अनधिकृतरूपेण पुष्टिकृता ऑनर् प्री-आईपीओ वित्तपोषणयोजना दर्शयति यत् ऑनर्...अस्य मूल्याङ्कनस्य दौरः २०० अरब युआन्, . २०२४ तमे वर्षे जीईएम-सूचीकरणार्थम् आवेदनार्थं सामग्रीं प्रस्तूयितुं योजना अस्ति । विषये परिचितानाम् उद्धृत्य प्रासंगिकमाध्यमानां समाचारानाम् अनुसारं, ऑनर् अस्मिन् वर्षे अथवा आगामिवर्षस्य आरम्भे ए-शेयर-विपण्ये सूचीकृतः भविष्यति, शेन्झेन्-सर्वकाराद् "असाधारणसमर्थनं" प्राप्स्यति इति अपेक्षा अस्ति

अस्य प्रतिक्रियारूपेण ऑनर् इत्यनेन अन्तर्राष्ट्रीयवित्तसमाचारस्य संवाददातारं प्रति प्रतिक्रियारूपेण उक्तं यत्, "ऑनर् इत्यस्य योजना अस्ति यत् अस्मिन् वर्षे चतुर्थे त्रैमासिके तत्सम्बद्धं शेयरधारकसुधारं प्रारभ्यते तथा च यथासमये आईपीओ प्रक्रियां प्रारभ्यते। कम्पनी प्रासंगिकवित्तीयदत्तांशं प्रकटयिष्यति in the corresponding process.

२०१३ तमे वर्षे हुवावे इत्यनेन प्रारब्धस्य उपब्राण्ड् इत्यस्य रूपेण ऑनर् २०२० तमस्य वर्षस्य नवम्बरमासे हुवावे-प्रणाल्याः स्वतन्त्रतया कार्यं कुर्वन् अस्ति, यत् वर्षत्रयाधिकं भवति । अस्मिन् काले ऑनर् इत्यस्य सूचीकरणप्रक्रिया सर्वदा उद्योगस्य ध्यानं आकर्षितवती अस्ति, तस्य पृष्ठद्वारसूचीकरणस्य विषये च विपण्यां अनन्ताः अनुमानाः सन्ति परन्तु ऑनर् इत्यनेन २०२३ तमस्य वर्षस्य नवम्बरमासपर्यन्तं बहुवारं प्रासंगिकानि अफवाः सार्वजनिकरूपेण स्पष्टीकृतानि, यदा कम्पनी आईपीओ-माध्यमेन पूंजीबाजारे प्रवेशं करिष्यति इति घोषितवती ।

वर्तमान घरेलुस्मार्टफोननिर्मातृषु केवलं Xiaomi Group इति समूहः हाङ्गकाङ्ग-शेयर-बाजारे सूचीबद्धः अस्ति तथा च Transsion Holdings-इत्यस्य सूची ए-शेयर-बाजारे च अस्ति । यथा यथा ऑनर् इत्यस्य आईपीओ इत्यस्य गतिः त्वरिता भवति तथा तथा सामान्यतया मार्केट् चिन्तितः भवति यत् सः अन्यः घरेलुस्मार्टफोननिर्माता भवितुम् अर्हति वा यः पूंजीविपण्ये सफलतया प्रवेशं करोति वा इति।

Honor Mobile Store इत्यस्य Ma Yunfei इत्यस्य फोटो


प्रक्षेपणस्य गतिं स्पष्टीकरोतु


"सार्वजनिकं गन्तुं निःसंदेहं ऑनरस्य भविष्यस्य योजनायां महत्त्वपूर्णः विकल्पः अस्ति।"

नवम्बर २०२० तमे वर्षे हुवावे इत्यनेन सर्वाणि ऑनर-व्यापार-सम्पत्तयः विनिवेशयितुं प्रमुखः निर्णयः कृतः Zhixin New"). इदं व्यापारवैभवस्य नूतनं मञ्चं जातम्, तस्य पृष्ठतः वास्तविकः नियन्त्रकः शेन्झेन् राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः अस्ति "कैक्सिन्" एकदा एकस्मिन् लेखे लिखितवान् यत् चैनल्-विक्रेतुः दृष्ट्या, ऑनर्-इत्यस्य कार्यभारं ग्रहीतुं राज्यस्वामित्वयुक्तेषु सम्पत्तिषु सम्मिलितः भवितुं अपि "अनैच्छिकः" निर्णयः अस्ति प्रतिवेदने अधिग्रहणे सम्बद्धस्य एकस्य चैनलविक्रेतुः उद्धृत्य उक्तं यत्, "अस्माकं सर्वः व्यापारः Huawei and Honor इत्यत्र अस्ति। एतत् अधिग्रहणं विना वयं न जानीमः यत् आगामिवर्षे अस्माकं व्यवसायः कीदृशः भविष्यति।

तस्मिन् समये औद्योगिकव्यापारिकसूचनासु ज्ञातं यत् शेन्झेन् ज़िक्सिन्क्सिन् इत्यस्य स्थापना २०२० तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के अभवत्, यत्र हुवावे-उपभोक्तृव्यापारस्य मुख्यसञ्चालनपदाधिकारी वान बियाओ अध्यक्षः, ऑनर्-संस्थायाः अध्यक्षः झाओ मिंगः महाप्रबन्धकः, हुवावे-उपभोक्तृव्यापारः च अभवत् कार्यकारी पेङ्ग किउएन्, फाङ्ग फी च सर्वे निदेशकाः सन्ति ।

ज्ञातव्यं यत् शेन्झेन् राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन ऑनर् इत्यस्य कार्यभारग्रहणानन्तरं वर्षद्वयं यावत् ऑनर् इत्यस्य शेयरधारकसुधारस्य प्रचारार्थं त्वरितम् न अभवत् नवम्बर २०२२ पर्यन्तं ऑनर् इत्यनेन निजीस्थापनद्वारा ६ नवीनाः भागधारकाः योजिताः, येषु पैनललीडर बीओई तथा च शेन्झेन् इत्यस्य राज्यस्वामित्वयुक्ता सम्पत्तिव्यवस्था गुओसेन् कैपिटल च सन्ति वित्तपोषणस्य अस्य दौरस्य अनन्तरं ऑनरस्य भागधारकाः १५ यावत् वर्धिताः, परन्तु शेन्झेन् राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः अद्यापि ऑनरस्य निरपेक्षनियन्त्रणभागधारकः अस्ति

ऑनर् इत्यस्य प्रक्षेपणस्य अफवाः पुनः उत्पन्नाः । अन्ते २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २२ दिनाङ्के ऑनर्-संस्थायाः आन्तरिक-निर्देशकमण्डलेन आधिकारिकघोषणा जारीकृता, यत्र न केवलं शेन्झेन् वाटर (समूह) कम्पनी लिमिटेड् इत्यस्य पूर्वाध्यक्षस्य वु हुई इत्यस्य कम्पनीयाः निदेशकत्वेन अध्यक्षत्वेन च नूतननियुक्तिः घोषिता as well as the new appointment of former chairman Wan Biao कम्पनीयाः उपाध्यक्षस्य भूमिकायाः ​​समायोजनेन अधिकं स्पष्टतया सूचितं यत् ऑनर् आधिकारिकतया आईपीओ मार्गेण पूंजीबाजारे प्रवेशं करिष्यति।

एतत् प्रथमवारं यत् ऑनर् इत्यनेन हुवावे इत्यस्मात् स्वतन्त्रतायाः त्रयः वर्षाणि अनन्तरं सार्वजनिकरूपेण गन्तुं खाका स्पष्टतया वर्णिता अस्ति। ऑनरस्य निदेशकमण्डलेन दस्तावेजे उक्तं यत् कम्पनीयाः सामरिकविकासस्य अग्रिमपदं प्राप्तुं इक्विटीसंरचनायाः अनुकूलनं निरन्तरं करिष्यति, विविधपुञ्जं प्रविष्टुं आकर्षयिष्यति, प्रारम्भिकसूचीकरणद्वारा च कम्पनीं पूंजीविपण्ये प्रवेशार्थं प्रवर्धनं करिष्यति . यथा यथा कम्पनीयाः सार्वजनिकविपण्यं प्रति गन्तुं योजना क्रमेण कार्यान्विता भवति तथा तथा सूचीकृतकम्पनीनां मानकानुसारं निदेशकमण्डलस्य समायोजनं भविष्यति, तथा च निदेशकमण्डलस्य सदस्यानां क्रमेण शासनस्य नियामकानाम् आवश्यकतानां अनुकूलतायै विविधता भविष्यति विकासस्य नूतनपदे ।

"एतत् तत्सम्बद्धा सूचीकृतकम्पनी (आवश्यकता) अनुरूपं संरचनायां संचालनं च सुधारयितुम् अस्ति। वु हुई इत्यस्य सम्मिलितेन संचालकमण्डलं अधिकं विविधतां प्राप्स्यति। अस्माकं सर्वेषां व्यावसायिकपृष्ठभूमिः अस्ति। भविष्ये विभिन्नानां उद्योगानां विशेषज्ञाः ऑनर् इत्यत्र सम्मिलिताः भविष्यन्ति board of directors. This is A comprehensive consideration "23 नवम्बर, 2023 दिनाङ्के झाओ मिंग इत्यनेन मीडिया इत्यनेन सह साक्षात्कारे उक्तं यत् बैकडोरिंग् कदापि ऑनर इत्यस्य कृते विकल्पः न अभवत्। ऑनर इत्यस्य IPO इत्यस्य कोऽपि बेन्चमार्कः नास्ति, तथा च सः निश्चितरूपेण चयनं करिष्यति।" भविष्ये चीनदेशे सूचीकृतः भविष्यति।

ऑनर् इत्यस्य नवीनतमप्रतिक्रियायाः प्रतिक्रियारूपेण यत् सः "अस्मिन् वर्षे चतुर्थे त्रैमासिके तदनुरूपं संयुक्त-स्टॉक-सुधारं आरभ्य यथाकालं आईपीओ-प्रक्रियाम् आरभ्यत इति योजनां करोति" इति चान्सन-कैपिटलस्य निदेशकः शेन् मेङ्गः अन्तर्राष्ट्रीय-वित्त-समाचार-संस्थायाः संवाददात्रे अवदत् यत् संयुक्त-स्टॉक-सुधारः सीमित-देयता-कम्पनीतः परिवर्तनं भवति संयुक्त-शेयर-सीमित-कम्पनीरूपेण, एषा सूचीकृत-कम्पनी भवितुं मूलभूत-शर्तानाम् एकः अस्ति । "शेयरधारकसुधाराय सम्पत्ति-देयता-सत्यापनं प्रति-शेयरस्य एकस्य युआनस्य सममूल्यानुसारं मूल-शेयरधारकाणां कृते वितरणं च आवश्यकं भवति, अतः मुख्यसमयः सम्पत्ति-देयता-सत्यापनस्य चरणे केन्द्रितः भवति। यदि वयं केवलं मूलभूतं विचारयामः conditions for Honor’s listing, then it will be available after the restructuring, but वास्तविकसञ्चालनेषु नीतयः मूल्याङ्कनानि च इत्यादीनि अधिकजटिलकारकाणां विचारः करणीयः।”.


नूतनाः कथाः कथं कथयितव्याः


विपण्यां पुनः पुनः अफवाः यत् ऑनर् "पृष्ठद्वारसूचीकृतः" भविष्यति, अधुना आधिकारिकतया पुष्टिं कर्तुं यावत् यत् सः आईपीओ-मार्गे प्रविशति इति, एषा विवर्तन-श्रृङ्खला सूचीकरणनिर्णयानां प्रति ऑनरस्य विवेकपूर्णं मनोवृत्तिम् अपि प्रकाशयति

ऑनर् इत्यस्य सूचीकरणस्य विषये सम्प्रति व्यापकरूपेण चर्चा अस्ति यत् ऑनर् प्री-आईपीओ इत्यस्य मूल्याङ्कनं २०० अरब युआन् यावत् अभवत् । परन्तु अनेके उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् वर्तमानपूञ्जीबाजारस्य वातावरणे शुद्धमोबाईलफोनव्यापारस्य कृते २०० अरब युआन् पूंजीकथां कथयितुं सुलभं नास्ति अन्ततः २०१६ तः स्मार्टफोनविपण्ये परितः भिन्नभिन्नपरिमाणेन क्षयः दर्शितः the world.

यद्यपि अधुना मोबाईल-फोन-विपण्ये पुनरुत्थानस्य सकारात्मक-लक्षणं दृश्यते तथापि अद्यापि अस्य उद्योगस्य गम्भीराः आव्हानाः सन्ति । TechInsights इत्यस्य नवीनतमेन प्रतिवेदनेन एतादृशी स्थितिः प्रकाशिता यस्याः अवहेलना कर्तुं न शक्यते: वैश्विकस्मार्टफोन-उपयोक्तृणां प्रतिस्थापनचक्रं २०२३ तमे वर्षे अभूतपूर्वं ५१ मासान् यावत् विस्तारितम् अस्ति, यत् उपभोक्तृणां स्वस्य दूरभाषस्य प्रतिस्थापनस्य इच्छायां सामान्यं न्यूनतां दर्शयति चीनीयविपण्ये यद्यपि २०२४ तमस्य वर्षस्य प्रथमत्रिमासे स्मार्टफोन-शिपमेण्ट्-द्वारा वर्षे वर्षे दुर्बलवृद्धिः (१%) प्राप्ता, तथापि मुख्यतया गतवर्षस्य समानकालस्य न्यून-आधार-प्रभावस्य, वास्तविक-विपण्ये च पुनर्प्राप्तेः कारणम् अभवत् अद्यापि माङ्गल्यं दुर्बलम् अस्ति।

वर्षस्य उत्तरार्धे मोबाईलफोन-उद्योगस्य प्रवृत्तेः विषये IDC (International Data Corporation) इत्यस्य चीन-संशोधन-प्रबन्धकः Guo Tianxiang इत्यनेन पूर्वं संवाददातृभ्यः उक्तं यत् 2024 तमस्य वर्षस्य प्रथमत्रिमासिकसंस्करणस्य पूर्वानुमान-आँकडानां अनुसारं स्मार्टफोन-शिपमेण्ट् इति वर्षस्य उत्तरार्धे चीनीयविपण्ये मूलतः गतवर्षस्य समानकालस्य समानः एव भविष्यति इति अपेक्षा अस्ति, यत्र वर्षे वर्षे केवलं ०.१% वृद्धिः अभवत् ।

सम्प्रति Honor इत्यस्य उत्पादेषु स्मार्टफोन्, टैब्लेट्,स्मार्ट होम , स्मार्ट धारणीययन्त्राणि अन्ये च मोबाईल-टर्मिनल्-इत्येतत्, परन्तु मूलव्यापारः अद्यापि स्मार्टफोन-प्रधानः अस्ति । अस्मिन् वर्षे जनवरीमासे आईडीसी इत्यनेन घरेलुस्मार्टफोनविपण्यस्य नवीनतमं ट्रैकिंग् रिपोर्ट् प्रकटितम्। प्रतिवेदने दर्शितं यत् सम्पूर्णे २०२३ तमस्य वर्षस्य कृते चीनस्य स्मार्टफोनविपण्यस्य प्रेषणं प्रायः २७१ मिलियनं यूनिट् भविष्यति, यत् वर्षे वर्षे ५% न्यूनता, यत् विगतदशके न्यूनतमं प्रेषणस्य मात्रा अस्ति चीनस्य मोबाईलफोनबाजारस्य शीर्षपञ्चनिर्मातारः एप्पल्, ऑनर्, ओप्पो, विवो, शाओमी च सन्ति, येषां विपण्यभागः १७.३%, १७.१%, १६.७%, १६.५%, १३.२% च अस्ति तथापि एतेषां पञ्चानां निर्मातृणां विपण्यभागः वर्धितः वर्षे वर्षे सर्वे ऋणात्मकाः सङ्ख्याः सन्ति।

यदि वयं नवीनतमत्रिमासे ध्यानं दद्मः तर्हि IDC-आँकडाः दर्शयन्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य स्मार्टफोन-विपण्ये प्रायः ७१.५८ मिलियन-इकायिकाः निर्यातिताः, यत् वर्षे वर्षे ८.९% वृद्धिः अभवत् चीनदेशस्य विपण्यां १४.५% विपण्यभागेन सह ऑनर् चतुर्थस्थानं प्राप्तवान्, तस्य विपण्यभागः वर्षे वर्षे ३.७% न्यूनः अभवत् ।

कतिपयदिनानि पूर्वं केचन माध्यमाः एकस्य दस्तावेजस्य उद्धृत्य उक्तवन्तः यत् २०२६ तमवर्षपर्यन्तं प्रतिवर्षं १० कोटिमोबाइलफोनाः निर्यातयितुं २०२८ तमवर्षपर्यन्तं विश्वस्य शीर्षत्रयस्य मोबाईलफोनसप्लायरस्य निर्माणं कर्तुं ऑनर् इत्यस्य लक्ष्यम् अस्ति। यद्यपि एतत् वक्तव्यं आधिकारिकतया पुष्टिः न कृता, तथापि रणनीतिकनियोजनस्य दृष्ट्या उच्चस्तरीयविपण्ये स्प्रिन्ट् करणस्य अतिरिक्तं, ऑनर् स्वस्य विदेशरणनीतिं अपि सुदृढां कुर्वन् अस्ति तथा च वर्धितानां मालवाहनानां अन्वेषणार्थं विदेशेषु व्यापारं सशक्ततया परिनियोजनं कुर्वन् अस्ति।

एकदा झाओ मिङ्ग् इत्यनेन प्रकटितं यत् २०२३ तमे वर्षे ऑनर् इत्यस्य विदेशेषु विक्रयः १३०% तः १४०% यावत् वर्षे वर्षे वर्धते इति अपेक्षा अस्ति, यत् पूर्वं अपेक्षितस्य ७०% तः ८०% पर्यन्तं वृद्धिदरात् बहु अधिकम् अस्ति, विदेशेषु व्यापारः लाभप्रदः भवितुम् अर्हति इति अपेक्षा अस्ति अस्मिन् वर्षे फरवरीमासे ऑनर् इत्यनेन आधिकारिकतया बार्सिलोनानगरे एआइ-सक्षम-पूर्ण-परिदृश्य-रणनीतिः आधिकारिकतया विमोचिता, यत्र मञ्च-स्तरीयं एआइ-सशक्तिकरणं, मानव-केन्द्रितं पार-सञ्चालन-प्रणाली-अनुभवं, अभिप्राय-परिचय-आधारितं नूतनं मानव-कम्प्यूटर-अन्तर्क्रिया च प्रारब्धम् , and presented it at the MWC World Mobile Communications Conference अन्तिमः खण्डः Magic6 श्रृङ्खला, Magic V2 श्रृङ्खला तथा Honor MagicBook Pro16 इत्यादीनां टर्मिनल-उत्पादानाम् प्रदर्शने केन्द्रितः अस्ति

तथापि विदेशेषु युद्धं कठिनः मार्गः इति न संशयः । मार्केट रिसर्च फर्म केनालिस् इत्यस्य आँकडानुसारं २०२३ तमे वर्षे कुलवैश्विकस्मार्टफोन्-शिपमेण्ट् १.१४ अरब यूनिट् भविष्यति, यत्र २०२२ तमे वर्षे तुलने ४% यावत् न्यूनता भवति तेषु एप्पल् प्रथमवारं २०% विपण्यभागं २२९.१ मिलियनं यूनिट् प्रेषणं च कृत्वा प्रथमस्थानं प्राप्तवान् । सैमसंगः तस्य निकटतया पश्चात् अभवत्, वर्षे पूर्णे २२५.५ मिलियन यूनिट् प्रेषितवान्, यत्र २०% विपण्यभागः अभवत् । शाओमी तृतीयस्थानं सुदृढं कृत्वा १३% विपण्यभागं निर्वाहितवान्, १४६.१ मिलियनं यूनिट् प्रेषितवान् । ओप्पो तथा ट्रांसजन इत्येतयोः स्थानं चतुर्थं पञ्चमं च स्थानं प्राप्तम्, यत्र क्रमशः ९%, ८% च मार्केट्-शेयरः अभवत् । यतः ऑनर् शीर्षपञ्चसु स्थानं न प्राप्तवान्, तस्मात् प्रासंगिकाः मालवाहकाः विशेषतया न प्रकटिताः ।


संवाददाता मा युन्फेई

सम्पादक झोउ किंगयुआन

मुख्य सम्पादक सन जिओ