समाचारं

ओर्बन् इत्यस्य “शान्तिमिशनम्” कियत् दूरं गन्तुं शक्नोति ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः हे टिङ्गः (रूसी, पूर्वीय-यूरोपीय-मध्य-एशिया-अध्ययन-संस्थायाः, चीनी-सामाजिक-विज्ञान-अकादमी-संस्थायाः सहायक-शोधकः)
हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् कदापि शान्तः राजनेता न अभवत् । जुलैमासस्य आरम्भे सः विद्युत्वेगेन "शान्तिमिशन"-कूटनीतिकभ्रमणं प्रारब्धवान्, शीघ्रमेव युक्रेन-रूस-चीन-अमेरिका-देशयोः भ्रमणं कृत्वा विश्वस्य ध्यानं आकर्षितवान्
अमेरिकादेशे स्थित्वा सः ट्रम्पस्य दर्शनार्थं फ्लोरिडा-नगरस्य विशेषयात्राम् अकरोत्, पञ्च महत्त्वपूर्णानि "शान्तिमिशन"-भ्रमणानि सम्पन्नवान् ।
रूस-युक्रेन-सङ्घर्षस्य विधानं विहितम्
"शान्तिमिशनस्य" समये ओर्बन् रूस-चीन-अमेरिका-देशयोः भ्रमणं सम्पन्नं कृत्वा क्रमशः यूरोपीयपरिषदः अध्यक्षं मिशेल् इत्यस्मै त्रीणि पत्राणि लिखितवान् । पत्रे ओर्बन् युक्रेन-रूस-चीन-अमेरिका-देशैः सह वार्तालापं कृत्वा रूस-युक्रेन-देशयोः स्थितिविषये स्वमतानि प्रस्तौति स्म । सः मन्यते यत्, सर्वप्रथमं रूसः न च युक्रेन-देशः युद्धविरामं वा शान्तिवार्तालापं वा आरभतुम् इच्छति, न च महत्त्वपूर्णं बाह्यहस्तक्षेपं विना द्वन्द्वात् बहिः गन्तुं मार्गं अन्वेष्टुं आरभेत। द्वितीयं, अन्तर्राष्ट्रीयपरिदृश्ये महत्त्वपूर्णानां खिलाडिनां शान्तिप्रक्रियायां भागं ग्रहीतुं आवश्यकता वर्तते। आयोजनानि प्रभावितुं समर्थाः त्रयः वैश्विकाः अभिनेतारः सन्ति : यूरोपीयसङ्घः, अमेरिका, चीनदेशः च । त्रयाणां मध्ये चीनदेशः सर्वदा युद्धविरामस्य शान्तिवार्तालापस्य च आह्वानं कृतवान् अमेरिकादेशस्य विषये तु ट्रम्पः अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः सन् शान्तिमध्यस्थरूपेण कार्यं कर्तुं शक्नोति इति। यदि सः सामान्यनिर्वाचने विजयं प्राप्नोति तर्हि ट्रम्पः निश्चितरूपेण "स्वस्य विस्तृतविश्वसनीययोजनायाः अनुसारं" कार्यवाही करिष्यति परन्तु निर्वाचनस्य समाप्तेः पूर्वं तस्य अभियानं घरेलुविषयेषु केन्द्रीभूतं भविष्यति, यत्र विदेशनीतिः केवलं लघुभागं धारयिष्यति, अतः तत् निर्वाचनात् पूर्वं शान्तिप्रक्रियाम् आरभ्य ट्रम्पस्य गणनां कर्तुं न शक्नोति। अन्ते सः मन्यते यत् यूरोपीयसङ्घः स्वतन्त्रां यूरोपीयरणनीतिं वा राजनैतिककार्ययोजनां वा अन्वेष्टव्यं यत् तनावानां न्यूनीकरणाय, शान्तिवार्तालापस्य आरम्भस्य च प्रयत्नानाम् परिस्थितयः निर्मातव्याः।
जूनमासस्य १२ दिनाङ्के हङ्गरीदेशस्य बुडापेस्ट्-नगरे ओर्बन् पत्रकारसम्मेलने भागं गृहीतवान् ।सिन्हुआ समाचार एजेन्सी
स्वस्य पत्रे ओर्बन् रूस-युक्रेन-सङ्घर्षस्य शान्तिपूर्णनिराकरणाय अपि त्रीणि सुझावानि दत्तवान् - प्रथमं चीनेन सह अग्रिमशान्तिसम्मेलनस्य प्रारूपे उच्चस्तरीयराजनैतिकवार्तालापं कुर्वन्तु द्वितीयं, वर्तमानस्य उच्चस्तरीयराजनैतिकसम्बन्धं निर्वाहयन्तु युक्रेन तस्मिन् एव काले रूसेन सह प्रत्यक्षकूटनीतिकसञ्चारमाध्यमान् पुनः उद्घाटयन्तु, "वैश्विकदक्षिणे" समन्वितराजनैतिककार्याणि प्रारभत।
सः शीघ्रमेव चत्वारि देशानि पञ्च विरामस्थानानि च अल्पकाले एव गतः तस्य कारणं अस्ति यत् ओर्बन् रूस-युक्रेन-देशयोः सह आदान-प्रदानेन प्रासंगिक-प्रमुखशक्तीनां च माध्यमेन सर्वेषां पक्षानाम् आग्रहान् अवगन्तुं आशास्ति, येन रूसस्य शान्तिपूर्णतया समाधानस्य उपायः अन्वेष्टव्यः | -युक्रेन संघर्ष। रूस-युक्रेन-योः मध्ये द्वन्द्वः अद्यपर्यन्तं विलम्बितः अस्ति पूर्वपश्चिमयोः मध्ये । रूस-युक्रेन-सङ्घर्षे शान्तिः स्वयमेव न आगमिष्यति, कस्यचित् निर्माणस्य आवश्यकता वर्तते इति ओर्बन् अवदत् ।
घरेलु-अन्तर्राष्ट्रीय-प्रतिबिम्बस्य आकारं ददातु
"शान्तिमिशनम्" रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य ओर्बन्-सर्वकारेण निर्मितस्य राजनैतिकप्रतिबिम्बस्य अनुरूपम् अस्ति । २०२२ तमस्य वर्षस्य फेब्रुवरीमासे यदा रूस-युक्रेन-सङ्घर्षः प्रारब्धः तदा हङ्गरी-देशस्य संसदनिर्वाचनात् एकमासाधिकः एव आसीत् । पुटिन्-सर्वकारेण सह निकटसम्बन्धात् युद्धप्रवर्तकस्य मित्रं मन्यमानः ओर्बन्-महोदयस्य फिडेज्-दलः संसदनिर्वाचने हानिम् अनुभवति परन्तु फिडेस्ज् इत्यनेन शीघ्रमेव "सुरक्षा-शान्तिः" इति प्रचार-नारा आरब्धा, राष्ट्रियसुरक्षां सुनिश्चित्य, शान्तिं निर्वाहयितुम्, युद्धस्य विरोधः च इति राजनैतिकप्रतिबिम्बं निर्मितम् .ओर्बन् चतुर्थवारं पुनः सफलतया निर्वाचितः । ततः परं रूस-युक्रेन-देशयोः परिस्थितौ ओर्बन्-सर्वकारः सर्वदा "सुरक्षा-शान्ति-" इति आग्रहं करोति ।
अस्मिन् वर्षे घरेलुराजनीत्यां फिडेस्जस्य वंचितस्थानं परिवर्तयितुं "शान्तिमिशनस्य" उपयोगं कुर्वन्तु। अस्मिन् वर्षे फरवरीमासे तत्कालीनः हङ्गरी-राष्ट्रपतिः नोवाक् २०२३ तमे वर्षे बाल-अत्याचार-प्रकरणे सहभागिनं क्षमायाः घोटाले सम्मिलितः आसीत् ।मतदातानां मतं यत् एतत् कदमः परिवारेभ्यः बालकेभ्यः च महत्त्वं दातुं फिडेस्-महोदयस्य प्रस्तावस्य उल्लङ्घनं करोति, जनविरोधाः च स्केल-रूपेण अभूतपूर्वाः आसन् . शीघ्रमेव स्थितिं शान्तं कर्तुं राष्ट्रपतिः नोवाक्, न्यायमन्त्री वर्गाओ च क्षमायादेशे हस्ताक्षरं कृतवन्तौ, उभौ फिडेस्जस्य जनसमर्थनस्य दरं न्यूनीकृतवन्तौ । अतः यद्यपि जूनमासे यूरोपीयसंसदनिर्वाचने स्थानीयनिर्वाचने च हङ्गरीदेशस्य बृहत्तमपक्षत्वेन फिडेस्जः स्वस्य प्रबलस्थानं निर्वाहितवान् तथापि तस्य मतं महत्त्वपूर्णतया न्यूनीकृतम् अन्तर्राष्ट्रीयसमुदायस्य चिन्ताजनकविषयेषु प्रभावं कर्तुं ओर्बन् "शान्तिमिशनस्य" उपयोगं कृतवान्, येन फिडेस्ज-उपरि घोटालस्य नकारात्मकप्रभावं क्षीणं कर्तुं साहाय्यं कृतम्
तदतिरिक्तं ओर्बन्-सर्वकारः अपि "शान्तिमिशनं" कर्तुं परिवर्तनीयराष्ट्रपतित्वेन स्वस्य स्थितिं उपयुङ्क्ते । २०१० तमे वर्षे ओर्बन्-सर्वकारस्य सत्तां प्राप्तस्य अनन्तरं हङ्गरी-देशः लोकतन्त्रस्य विषयेषु यूरोपीयसङ्घेन सह बहुधा संघर्षं कुर्वन् अस्ति । यूरोपीयसंसदे हङ्गरीदेशस्य विषये बहुविधाः सुनवायीः कृताः, येषु संवैधानिकसुधारः, मीडियाकानूनः, गैरसरकारीसंस्थाः इत्यादयः क्षेत्राणि सन्ति २०२२ तमस्य वर्षस्य सितम्बरमासे यूरोपीयसंसदेन एकः प्रस्तावः पारितः यत् हङ्गरी-सर्वकारेण जानी-बुझकर व्यवस्थितरूपेण यूरोपीय-मूल्यानां क्षतिः कृता, हङ्गरी-देशः लोकतान्त्रिकदेशः इति न गणयितुं शक्यते इति शरणार्थीप्रकरणं, युक्रेनदेशाय सहायता, रूसविरुद्धप्रतिबन्धाः इत्यादिषु विषयेषु हङ्गरीदेशेन यूरोपीयसङ्घस्य नीतयः, स्थितिः च मुक्ततया विरोधः कृतः, एतावत् यत् २०२३ तमस्य वर्षस्य जूनमासे यूरोपीयसंसदः यूरोपीयसङ्घस्य सदस्यराज्येभ्यः हङ्गरीदेशं निवारयितुं आह्वानं कृत्वा संकल्पं पारयितुं प्रयतते स्म राष्ट्रपतिपदग्रहणात् ।
यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतित्वेन ओर्बान्-सर्वकाराय बृहत्कार्यं कर्तुं अवसरः प्राप्यते । परिभ्रमणं यूरोपीयसङ्घस्य अध्यक्षपदं प्रति १३.५ वर्षेषु केवलं एकं वारं गृह्णाति, षड्मासान् यावत् च भवति । स्वस्य कार्यकाले घूर्णनशीलराष्ट्रपतित्वं यूरोपीयसङ्घस्य कार्यसूचौ स्वकीयाः प्राथमिकतानि उच्चस्थाने स्थापयितुं शक्नोति, हङ्गरीदेशः स्वाभाविकतया यूरोपीयसङ्घस्य अन्तर्राष्ट्रीयकार्याणां च प्रभावं वर्धयितुं एतत् अवसरं ग्रहीतुं इच्छति।
जूनमासस्य निर्वाचनानन्तरं यूरोपीयसंसदे केन्द्रदक्षिणसैनिकाः उत्थिताः, येन हङ्गरीदेशाय यूरोपीयसंसदे प्रभावं कर्तुं नूतनाः अवसराः प्राप्ताः ३० जून दिनाङ्के ऑर्बन् आस्ट्रिया-स्वतन्त्रता-दलस्य, चेक-असन्तुष्ट-नागरिक-क्रिया-दलस्य च नेतारैः सह यूरोपीय-संसदे "यूरोपीय-देशभक्ताः" इति समूहस्य निर्माणस्य घोषणां कृतवान् तदनन्तरं अनेकदेशेभ्यः दक्षिणपक्षीयदलानि स्वस्य सहभागितायाः घोषणां कृतवन्तः १२ देशेभ्यः कुलम् ८४ संसदसदस्याः नूतनदक्षिणपक्षीयराजनैतिकसमूहस्य निर्माणं कृतवन्तः, यूरोपीयसंसदस्य केन्द्रदक्षिणपक्षीयस्य यूरोपीयजनदलस्य पश्चात् तृतीयः बृहत्तमः समूहः अभवत् समूहः तथा केन्द्रवामपक्षीयः समाजवादीदलः । अस्य नवस्थापितस्य दलसमूहस्य माध्यमेन फिडेस्जः यूरोपीयसंसदे नूतनं मित्रपक्षं प्राप्तवान् यत् सः उष्णतां प्राप्तुं परितः सङ्घटनं करोति।
नूतनान् भागिनान् अन्विष्यन्
ओर्बन् अमेरिकादेशं सम्भाव्यसाझेदाररूपेण पश्यति । यूरोपीयसङ्घस्य घूर्णमानस्य राष्ट्रपतित्वस्य समये हङ्गरीदेशेन उद्घोषितः "यूरोपं पुनः महान् कुरुत" इति नारा ट्रम्पस्य "अमेरिकादेशं पुनः महान् कुरुत" इति जनान् स्मारयति। ऑर्बन् इत्यस्य आप्रवासविरोधी वाक्पटुता, ईसाईराष्ट्रवादीविचारधारा, एलजीबीटीक्यू-अधिकारस्य विषये रूढिवादी वृत्तिः च सर्वे तस्य ट्रम्पेन सह सामान्यं भूमिं ददति । यदा ट्रम्पः राष्ट्रपतिः आसीत् तदा ओर्बन् इत्यनेन उक्तं यत् सः समानविचारधारी अस्ति, अस्मिन् वर्षे अमेरिकीनिर्वाचने ट्रम्पस्य विषये अपि सः आशावादी आसीत् । अस्मिन् वर्षे मार्चमासे यदा सः अमेरिकादेशं गतः तदा ओर्बन् ट्रम्पस्य दर्शनार्थं विशेषयात्राम् अकरोत्, अस्मिन् "शान्तिमिशनेन" विशेषतया ट्रम्पेन सह विद्युत्समागमस्य व्यवस्था कृता यदि ट्रम्पः सफलतया निर्वाचितः भवति तर्हि ओर्बन् इत्यनेन सह तस्य सम्बन्धस्य कारणेन अमेरिकी-हङ्गरी-सम्बन्धः अपरं पदं स्वीकुर्वितुं शक्नोति।
हङ्गेरीदेशस्य सुभाषितम् अस्ति यत् "मरिचः लघुः भवेत् किन्तु मुष्टिप्रहारं समायोजयति" इति । यद्यपि हङ्गरीदेशः यूरोपस्य हृदये स्थितः लघुदेशः अस्ति, यः पूर्वपश्चिमयोः मध्ये गृहीतः अस्ति तथापि तस्य प्रधानमन्त्री विक्टर् ओर्बन् इत्यस्य राजनैतिकमहत्वाकांक्षाः पर्याप्ताः सन्ति हङ्गरीदेशः एव यूरोपीयसङ्घस्य नाटो-सङ्घस्य च सदस्यः अस्ति, चीन-रूस-देशयोः सह मैत्रीसम्बन्धं च स्थापयति । ओर्बन् पूर्वपश्चिमयोः मध्ये सन्तुलनं स्थापयित्वा प्रमुखशक्तयः मध्ये युक्त्या स्थानं अन्विष्य हङ्गरीदेशस्य अधिकहितं अन्वेष्टुं प्रयतते। "शान्तिमिशनम्" प्रमुखशक्तयः मध्ये मध्यस्थतां कर्तुं ओर्बन् इत्यस्य प्रयासः अस्ति ।
"शान्तिमिशनम्" यूरोपीयसङ्घस्य समर्थनं न प्राप्तवान्, यूरोपीयसङ्घः हङ्गरीदेशस्य यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतिपदं रिक्तं कर्तुं अपि प्रयतितवान् । जुलैमासस्य १७ दिनाङ्के यूरोपीयसंसदः युक्रेनदेशस्य कृते यूरोपीयसङ्घस्य समर्थनस्य पुनः पुष्टिं कृत्वा प्रस्तावम् अङ्गीकृतवती यत् ओर्बन् इत्यस्य रूसदेशस्य भ्रमणं, पुटिन् इत्यनेन सह मिलनं च यूरोपीयसङ्घस्य सन्धिनां साधारणविदेशनीतेः च उल्लङ्घनं कृतवान् इति यूरोपीयसङ्घः मूलतः हङ्गरीदेशस्य राजधानी बुडापेस्ट्-नगरे अगस्तमासस्य २८ तः २९ पर्यन्तं कूटनीतिकशिखरसम्मेलनं कर्तुं योजनां कृतवान् आसीत् ।ओर्बन् यूरोपीयसङ्घस्य कूटनीतिककार्यक्रमं प्रभावितुं आतिथ्यस्य अवसरस्य उपयोगं कर्तुं शक्नोति इति चिन्तायाः कारणात् यूरोपीयसङ्घस्य केचन नेतारः अन्यस्य कूटनीतिकशिखरसम्मेलनस्य आयोजनं कर्तुं योजनां कुर्वन्ति अगस्तमासस्य अन्ते बुडापेस्ट्-नगरे यूरोपीयसङ्घस्य विदेशमन्त्रिणां अनौपचारिकसमागमस्य बहिष्कारं कर्तुं। सम्प्रति स्वीडेन्, फिन्लैण्ड्, पोलैण्ड्, त्रयः बाल्टिकदेशाः च बहिष्कारे भागं ग्रहीतुं स्वस्य अभिप्रायं प्रकटितवन्तः ।
ओर्बन् इत्यस्य दृष्ट्या तस्य योजनायाः प्रत्येकं पदं साकारं जातम् । हङ्गरीदेशस्य विदेशमन्त्री Szijjártó सामाजिकमाध्यमेषु अवदत् यत् – “सप्ताहान् यावत् ब्रुसेल्स्-नगरस्य कूटनीतिक-नौकरशाही, यूरोपीयसङ्घस्य कतिपयानां सदस्यराज्यानां नेतारः च कुण्ठायाः, ईर्ष्यायाः, तेषां गलत्-रणनीतयः ‘शान्ति-मिशन’-उद्घाटितत्वात् च अस्माकं देशस्य आलोचनां कुर्वन्ति chatter तथापि स्विसविदेशमन्त्री रूसस्य विदेशमन्त्रिणा सह मिलितवान्, अमेरिका-रूसी-रक्षामन्त्रिभिः दूरभाषेण वार्तालापः कृतः, ज़ेलेन्स्की च ट्रम्पेन सह वार्तालापं कृतवान्।
यथासाधारणं यूरोपीयसङ्घस्य विरोधः हङ्गरीदेशं स्वयोजनां परित्यज्य न करिष्यति। ओर्बन् इत्यस्य “शान्तिमिशनम्” इति यात्रा अद्यापि वर्तते ।
"गुआंगमिंग दैनिक" (पृष्ठ 12, जुलाई 31, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया