समाचारं

अस्मिन् वर्षे जूनमासे फिलिपिन्स्-देशस्य बेरोजगारी-दरः न्यूनतम-स्तरं यावत् पतति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, मनिला, ७ अगस्त (रिपोर्टरः झाङ्ग ज़िंग्लोङ्ग) ७ दिनाङ्के फिलिपिन्स् राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् देशस्य बेरोजगारीदरः पूर्वमासात् १ प्रतिशताङ्केन न्यूनीभूतः जूनमासे ३.१% यावत् अभवत्, यत् अस्य न्यूनतमस्तरः अस्ति वर्ष।

तथ्याङ्कानि दर्शयन्ति यत् जूनमासे फिलिपिन्स्-देशस्य नवीनकार्यं मुख्यतया निर्माणं, कृषिः वानिकी च, थोक-खुदरा, आवास-भोजन-सेवा, अचल-सम्पत्तौ च केन्द्रीकृताः आसन्

उद्योगवर्गेण सेवाउद्योगः फिलिपिन्स्-देशे सर्वाधिकं कार्याणि आकर्षयति इति उद्योगः अस्ति, यत्र २९.५१ मिलियनं कर्मचारीः सन्ति, ये कुलरोजगारजनसङ्ख्यायाः ५८.७% भागाः सन्ति तदनन्तरं कृषिः उद्योगः च क्रमशः २१.१%, २०.२% च सन्ति ।

परन्तु तथ्याङ्केषु एतदपि ज्ञातं यत् जूनमासे फिलिपिन्स्-देशे अल्परोजगारस्य दरः १२.१% यावत् वर्धितः, यत् मे-मासात् २.२ प्रतिशताङ्कानां वृद्धिः, गतवर्षस्य समानकालस्य अपेक्षया ०.१ प्रतिशताङ्कानां च अधिका, उच्चगुणवत्तायुक्तेषु कार्येषु न्यूनतां सूचयति अल्परोजगारस्य अर्थः अस्ति यत् नियोजिताः जनाः अधिकघण्टाः अथवा उत्तमकार्यस्य अवसरान् अन्विषन्ति।

फिलिपिन्स्-देशस्य राष्ट्रिय-आर्थिक-विकास-प्राधिकरणस्य निदेशकः आर्सेनिओ बालिसाकान् तस्मिन् दिने एकस्मिन् वक्तव्ये अवदत् यत् जून-मासे फिलिपिन्स्-देशस्य रोजगार-प्रदर्शनेन ज्ञायते यत् देशस्य श्रम-विपण्यं दृढं लचीलं च वर्तते |. तत्सह, वंचितरोजगारस्य समस्यायाः उत्तमसमाधानार्थं उच्चगुणवत्तायुक्तानि, उच्च-आय-युक्तानि कार्याणि निर्मातुं सर्वकारः निरन्तरं ध्यानं दास्यति |. (उपरि)

(China News Network) ९.

प्रतिवेदन/प्रतिक्रिया