समाचारं

इजरायलदेशं प्रति शस्त्रनिर्यातस्य विषये यूके-देशेन सहसा तत् स्थगितम्?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

षष्ठे स्थानीयसमये ब्रिटिश-"गार्जियन"-संस्थायाः प्रतिवेदनानुसारं ब्रिटिश-निविलसेवकाः इजरायल्-देशं प्रति शस्त्रनिर्यात-अनुज्ञापत्राणां आवेदनानि स्थगितवन्तः इति दृश्यते, अस्मिन् विषये सर्वकारेण बृहत्-परिमाणेन जोखिम-समीक्षां सम्पन्नं कर्तुं प्रतीक्षन्ते ब्रिटिशसर्वकारस्य सूत्रैः व्याख्यातं यत् एतत् ब्रिटिशनीतिपरिवर्तनस्य प्रतिनिधित्वं न करोति, केवलं प्रशासनिकप्रक्रिया एव भवितुम् अर्हति ।
अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये लण्डन्नगरे आन्दोलनकारिणः प्रदर्शनं कृतवन्तः यत् ब्रिटिशसर्वकारेण इजरायलदेशाय शस्त्रविक्रयणं त्यक्तव्यम् इति आग्रहः कृतः ।स्रोतः - गार्जियन-रिपोर्ट्-सहितं चित्रम्
प्रतिवेदनानुसारं शस्त्रनिर्यातस्य अनुज्ञापत्रार्थं आवेदनं कुर्वन्तः निर्यातकाः ब्रिटिशव्यापारव्यापारविभागात् सूचनां प्राप्तवन्तः यत् आवेदनं स्थगितम् अस्ति, समीक्षायाः प्रतीक्षां च अस्ति इति। ब्रिटिशव्यापारविभागस्य प्रवक्ता अवदत् यत्, "इजरायल-(शस्त्र)निर्यात-अनुज्ञापत्रेषु अस्माकं दृष्टिकोणे कोऽपि परिवर्तनः नास्ति। वयं सामरिक-निर्यात-अनुज्ञापत्र-मानकानां अनुसारं प्रकरण-प्रकरण-आधारेण प्रासंगिक-अनुप्रयोगानाम् समीक्षां निरन्तरं करिष्यामः।
प्रतिवेदने अपि उक्तं यत् इजरायल्-देशं प्रति शस्त्रविक्रयणस्य जोखिमानां समीक्षायां प्यालेस्टिनी-इजरायल-सङ्घर्षे मानवीय-कानूनस्य उल्लङ्घनस्य आरोपानाम् आलोके अद्यापि समाप्ति-तिथिः न निर्धारिता। गार्जियनपत्रिकायाः ​​कथनमस्ति यत् जोखिमसमीक्षाकार्यं अधिकं जटिलं जातम् यतः प्रासंगिकविभागप्रमुखाः रक्षाप्रयोजनार्थं इजरायलदेशाय विक्रीतशस्त्राणि गाजादेशे आक्रमणार्थं प्रयुक्तानि शस्त्राणि च भेदं कर्तुं आशां कुर्वन्ति। सर्वकारीयस्रोताः अवदन् यत् प्रक्रियायां समयः स्यात् यतः उत्तरदायीभिः सुनिश्चितं कर्तव्यं यत् कोऽपि निलम्बननिर्णयः कानूनी अस्ति तथा च शस्त्रनिर्यातस्य अनुज्ञापत्रकायदानानां अनुपालनं करोति।
गार्जियन-पत्रिकायाः ​​उल्लेखः अस्ति यत् क्रिश्चियन-एड्-संस्थायाः मध्यपूर्व-नीति-प्रमुखः विलियम-बेल् अवदत् यत्, “इजरायल-देशाय विक्रीत-शस्त्राणां उपयोगः मानव-अधिकारस्य उल्लङ्घनाय न भविष्यति इति सुनिश्चित्य कृष्ण-श्वेत-प्रतिबन्धः अस्ति exactly what the new government should तत् कर्तुं सज्जाः भवन्तु Ifs and buts न सन्ति प्रामाणिकतया, अस्मात् युद्धात् लाभं प्राप्यमाणा कोऽपि कम्पनी निन्दनीयः अस्ति।”
पूर्वमाध्यमेषु प्रकाशितानां समाचारानुसारं इजरायल्-देशाय शस्त्रविक्रयणस्य विषये ब्रिटिश-सर्वकारः वर्धमानं दबावं प्राप्नोति, अनेकेषु क्षेत्रेषु जनानां संयुक्त-आह्वानेन सर्वकारः एतस्याः नीतेः समीक्षां कर्तुं प्रेरयितुं शक्नोति एप्रिलमासस्य ४ दिनाङ्के अनेकाः ब्रिटिशमाध्यमाः अवदन् यत् ब्रिटिशकानूनविशेषज्ञाः पूर्वसर्वोच्चन्यायालयस्य न्यायाधीशाः च संयुक्तरूपेण ब्रिटिशसर्वकारेण इजरायलदेशाय शस्त्रविक्रयणं त्यक्तुं आह्वानं कृतवन्तः। तेषां मतं यत् गाजा-पट्ट्यां नरसंहारस्य जोखिमात् यूके-देशस्य शस्त्रनिर्यातः अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं कर्तुं शक्नोति । अस्मिन् वर्षे जुलैमासे सूत्रैः गार्जियन-पत्रिकायाः ​​समीपे उक्तं यत् मन्त्रिमण्डलस्य मन्त्रिणः इजरायल्-देशाय "आक्रामक-शस्त्र-विक्रयणं प्रतिबन्धं कर्तुं विचारयन्ति, परन्तु इजरायल्-देशस्य बाह्य-आक्रमणात् रक्षणाय उपयोक्तुं शक्यमाणानां "रक्षात्मक-शस्त्राणां" विक्रये प्रतिबन्धं न करिष्यन्ति इति
अन्येषां मीडिया-समाचारानाम् अनुसारं पूर्व-ब्रिटिश-विदेशसचिवः एलन-डङ्कनः अवदत् यत्, "इजरायल-देशं प्रति शस्त्रनिर्यातस्य विषये (ब्रिटिश)-सर्वकारस्य स्थितिः गम्भीर-चिन्ता उत्पन्नवती अस्ति श्रमिकाः कार्ये ब्रिटिशशस्त्राणि प्रयुक्तानि वा इति। पूर्वः ब्रिटिश-राष्ट्रीयसुरक्षासल्लाहकारः रिकेट्स् अपि अवदत् यत् इदानीं इजरायल्-देशः नागरिकसुरक्षायाः दृष्ट्या स्वदायित्वस्य निर्वहणार्थं पर्याप्तं सावधानः नास्ति इति बहु प्रमाणानि सन्ति शस्त्रनिर्यात-अनुज्ञापत्रस्य एकः शर्तः अस्ति यत् यूके-देशात् शस्त्राणि प्राप्यमाणाः देशाः अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य अनुपालनं कुर्वन्तु ।
अस्य वर्षस्य आरम्भे ब्रिटिश-उच्चन्यायालयेन चीनदेशाय शस्त्रविक्रयणं स्थगयितुं ब्रिटिशसर्वकारेण आग्रहः कृतः इति आग्रहः अङ्गीकृतः इति कथ्यते । न्यायालयेन इदमपि उक्तं यत् वाणिज्यव्यापारविभागेन विचारणीयं यत् "स्पष्टतया" विक्रीयमाणानां वस्तूनाम् अन्तर्राष्ट्रीयकानूनीमानकानां "गम्भीर" उल्लङ्घनस्य जोखिमः अस्ति वा इति। तदतिरिक्तं केचन ब्रिटिशसर्वकारस्य अधिकारिणः प्रासंगिकप्रश्नानां प्रतिक्रियां दत्तवन्तः यत् इजरायल्-देशाय शस्त्रविक्रयणं निरन्तरं कर्तव्यं वा इति निर्णयप्रक्रियायां विचारणीयाः बहवः कारकाः सन्ति, प्रक्रिया च सरलं नास्ति
(स्रोतः : वैश्विकसंजालम्)
प्रतिवेदन/प्रतिक्रिया