समाचारं

ओलम्पिकक्रीडायाः एकशताब्द्यां हैननस्य पदचिह्नानि |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिन् शिडोङ्ग

●२०२४ पेरिस ओलम्पिक खेल

●टेबल टेनिस

●गैर-स्टाफ स्पैरिंग खिलाडी

लिन् शिडोङ्गस्य अद्यतनः फोटो।

२०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः आरम्भः जुलै २६ दिनाङ्के अभवत् ।हैनान् प्रान्तीयस्य टेबलटेनिस्-दलस्य १९ वर्षीयः खिलाडी लिन् शिडोङ्ग् ओलम्पिक-दले गैर-कर्मचारि-साझेदाररूपेण सम्मिलितः सः राष्ट्रिय-टेबल-टेनिस्-क्रीडायाः कनिष्ठतमः सदस्यः अपि अस्ति पेरिस्नगरे दलम्।

हैनान् प्रान्तीय टेबलटेनिसदलस्य मुख्यप्रशिक्षकः ली मेङ्गः अवदत् यत् पेरिस् ओलम्पिकस्य कृते लिन् शिडोङ्गस्य राष्ट्रिय टेबलटेनिसदले सम्मिलितः हैनान् कृते गौरवम् अस्ति तथा च शिडोङ्गस्य कृते निकटतः ज्ञातुं उत्तमः अवसरः अपि अस्ति।

नानहाई डॉट कॉम रिपोर्टरः चेन् वाङ्गः तथा प्रशिक्षुः ली शुहुई च

७ वर्षे औपचारिकप्रशिक्षणं आरब्धवान्

१८ वर्षेभ्यः निरन्तरं अन्तर्राष्ट्रीयविजेतृत्वं प्राप्तवान्

लिन् शिडोङ्ग् डान्झौ-नगरस्य अस्ति, सः सान्या-नगरे एव वर्धितः । २०११ तमस्य वर्षस्य अन्ते यदा लिन् शिडोङ्ग् ७ वर्षीयः आसीत् तदा तस्य पिता तदानीन्तनस्य सान्या नान्यान् टेबलटेनिस् क्लबस्य मुख्यप्रशिक्षकस्य गुआन् यान् इत्यस्मै प्रशिक्षणं दत्तवान् । अत्र लिन् शिडोङ्गः टेबलटेनिस्-बोधस्य स्वस्य मार्गं आरब्धवान् ।

"प्रथमं शिडोङ्ग् प्रति अवकाशं गृहं गन्तुम् अभवत्, सप्ताहान्ते विश्रामं कर्तुं च प्रवृत्तः आसीत्, अतः तस्य प्रशिक्षणं तालमेलं स्थापयितुं न शक्तवान् । पश्चात् मया क्रमेण तस्य प्रशिक्षणस्य तीव्रता वर्धिता" इति गुआन् यान् अवदत्

"तस्य टेबलटेनिसस्य उत्तमं भावः अस्ति, टेबलटेनिसस्य विषये च उत्तमः अवगतिः अस्ति" इति गुआन् यान् इत्यनेन उक्तं यत् अभ्यासस्य गभीरतायां लिन् शिडोङ्गस्य टेबलटेनिसप्रतिभा क्रमेण प्रकाशिता भवति। लिन् शिडोङ्ग् इत्यस्मै उत्तमं प्रशिक्षणं दातुं सा लिन् शिडोङ्ग् इत्यस्मै हेबेइ प्रान्ते "विश्वविजेतानां पालना" इति प्रसिद्धे झेङ्गडिङ्ग् राष्ट्रिय टेबलटेनिस् प्रशिक्षणस्थानम् प्रेषितवती, ततः वर्षद्वयानन्तरं ली मेङ्ग इत्यस्मात् शिक्षितुं तत्र अर्धवर्षं यावत् प्रशिक्षणं कृतवती .

२०१५ तमस्य वर्षस्य एप्रिल-मासस्य १ दिनाङ्के हैनान्-प्रान्तीय-टेबल-टेनिस्-दलस्य स्थापना अभवत्, यतः ली मेङ्गः तस्मिन् समये ७ क्रीडकान् हैनान्-नगरम् आनयत् । ली मेङ्ग् इत्यनेन लिन् शिडोङ्ग इत्यस्य क्रीडाशैल्याः कृते विशेषरूपेण केचन सामरिकाः तकनीकाः अपि परिकल्पिताः ।

कठोरप्रशिक्षणेन लिन् शिडोङ्गः विशिष्टः भवितुम् आरब्धवान् । २०१६ तमे वर्षे लिन् शिडोङ्ग् यदा राष्ट्रियविजेतृत्वे भागं गृहीतवान् तदा ११ वर्षीयः आसीत्, अतः सः अद्यावधि अस्मिन् आयोजने भागं गृहीतवान् कनिष्ठतमः खिलाडी अभवत् । २०१८ तमे वर्षे सः राष्ट्रिय-टेबल-टेनिस्-प्रतियोगितायां (U13-समूहः) तथा च राष्ट्रिय-युवा-मेज-टेनिस्-प्रतियोगितायां (दक्षिण-विभागः) पुरुषाणां एकल-विजेतृत्वं प्राप्तवान्, हैनन्-नगरस्य प्रथमः व्यक्तिः अभवत् यः चॅम्पियनशिपं प्राप्तवान्

"प्रथमवारं राष्ट्रियचैम्पियनशिपं जित्वा लिन् शिडोङ्गः पुनः आगत्य किञ्चित् त्वरितम् आसीत्, तस्य मानसिकता च किञ्चित् भ्रमति स्म इति ली मेङ्गः अवदत् यत् स्वसन्ततिं स्वस्थं वर्धयितुं सः शिडोङ्गं प्रेषयितुं निश्चितवान् back to the Sanya Nanyan Table Tennis Club , किञ्चित्कालं यावत् सः शान्तः भवतु। समायोजनानन्तरं लिन् शिडोङ्गः शीघ्रमेव स्वस्य रूपं पुनः प्राप्तवान्, प्रान्तीयटेबलटेनिस्-दले पुनः आगतः ।

२०१८ तमः वर्षः लिन् शिडोङ्गस्य कृते फलप्रदः वर्षः अस्ति । सितम्बरमासे क्रोएशियादेशे ITTF युवायात्रायां लिन् शिडोङ्गः अन्तर्राष्ट्रीयस्पर्धासु राष्ट्रियदलस्य प्रतिनिधित्वं कृत्वा अण्डर १५ पुरुषदलविजेतृत्वं, अण्डर १५ पुरुष एकलविजेता, अण्डर १५ पुरुषयुगलतृतीयस्थानं च प्राप्तवान् नवम्बरमासे ITTF हङ्गरीयुथ ओपन (वरिष्ठस्थानक) इत्यस्मिन् लिन् शिडोङ्गः १ स्वर्णं १ कांस्यपदकं च प्राप्तवान् ।

२०२० तमे वर्षे लिन् शिडोङ्गः राष्ट्रियप्रशिक्षणदले प्रवेशं प्राप्तवान् तस्मिन् एव वर्षे डिसेम्बरमासे सः राष्ट्रिययुवा टेबलटेनिसप्रतियोगितायां पुरुषाणां एकलविजेतृत्वं प्राप्तवान्, द्वितीयराष्ट्रीयटेबलटेनिसदलस्य चयनं च प्राप्तवान् । २०२२ तमे वर्षे लिन् शिडोङ्गः आधिकारिकतया राष्ट्रियप्रथमदले प्रवेशं प्राप्य देशे विदेशे च विभिन्नेषु महत्त्वपूर्णेषु स्पर्धासु अनेकपुरस्कारान् प्राप्तवान् ।

एकः अकर्मचारिप्रशिक्षणक्रीडकः इति नाम्ना

प्रथमवारं ओलम्पिकदले सम्मिलितः

२०२४ तमे वर्षे चेङ्गडु-नगरे राष्ट्रिय-टेबल-टेनिस्-प्रशिक्षणस्य समये लिन् शिडोङ्ग् अतीव उत्तमं प्रदर्शनं कृतवान्, सहकार्यस्य च दृढं भावनां च दर्शितवान् । राष्ट्रिय टेबलटेनिस् मुख्यप्रशिक्षकः लियू गुओलियाङ्गः विशेषतया लिन् शिडोङ्ग् इत्यस्य चयनं कृतवान् यत् सः पेरिस् ओलम्पिकदले गैर-कर्मचारि-स्पैरिंग्-क्रीडकरूपेण सम्मिलितवान् ।

ली मेङ्ग इत्यस्य मतं यत् हैनन् इत्यस्य गौरवः, लिन् शिडोङ्ग इत्यस्य गौरवः च यत् लिन् शिडोङ्गः अ-स्टाफ स्पैरिंग्-क्रीडकः इति रूपेण ओलम्पिक-दले सम्मिलितवान् यद्यपि सः प्रतियोगितायां भागं ग्रहीतुं न शक्नोति तथापि सः एतत् टेबल-टेनिस्-भोजम् अवलोकयितुं शक्नोति up close. , यत् तस्य भविष्यस्य वृद्ध्यर्थं सहायकं भविष्यति।

(नन्है.नेट) ९.

प्रतिवेदन/प्रतिक्रिया