समाचारं

पदकं टीम यूएसए इत्यनेन अपहृतम्?रोमानियादेशस्य पीएम पेरिस् ओलम्पिकस्य समापनसमारोहस्य बहिष्कारं कृतवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-"डेली टेलिग्राफ्", अमेरिकन-"फोर्ब्स्"-जालस्थलं च सहितं षष्ठे दिनाङ्के विदेशीय-माध्यमेषु प्रकाशितानां समाचारानुसारं रोमानिया-देशस्य प्रधानमन्त्री सिओलाकु-महोदयेन पेरिस्-ओलम्पिक-क्रीडायाः समापन-समारोहे भागं ग्रहीतुं नकारयितुं निर्णयः कृतः यतः सः अमेरिकी-दलस्य उपरि "लज्जाजनकरूपेण" आरोपं कृतवान् । रोमानिया-देशस्य जिम्नास्ट्-क्रीडकान् पदकं चोरयन् ।
समाचारानुसारं ५ अगस्तदिनाङ्के महिलानां तलव्यायामस्य अन्तिमपक्षे १८ वर्षीयः रोमानियादेशीयः आना बार्बोसुः मूलतः तृतीयस्थानं प्राप्तवान्, येन २०१२ तमे वर्षे प्रथमवारं देशः ओलम्पिकमञ्चे पुनः आगतः परन्तु अन्ततः सा कांस्यपदकं हारितवती । अमेरिकीदलेन स्कोरस्य अपीलं कृत्वा क्रमाङ्कनं संशोधितं कृत्वा बार्बोसु चतुर्थस्थानं प्राप्तवान् पदकं अमेरिकनजॉर्डन् चिलेस् इत्यस्य कृते अभवत् ।
रोमानियादेशस्य प्रधानमन्त्री सिओलाकु स्रोतः : दृश्य चीन
रोमानिया-देशस्य प्रधानमन्त्री सिओलाकुः अवदत् यत्, "जिम्नास्टिक-स्पर्धायां घोटालेन अनन्तरं मया पेरिस्-ओलम्पिक-क्रीडायाः समापन-समारोहे उपस्थितिः न कर्तव्या इति निश्चयः कृतः । अस्माकं क्रीडकानां व्यवहारः सर्वथा अपमानजनकः अभवत् सः सामाजिक-मञ्चे फेसबुक्-मध्ये लिखितवान् यत्, "The name of the coach "ईमानदारीपूर्वकं परिश्रमेण प्राप्तं पदकं शीर्षस्थानीयानां तकनीकीकर्मचारिणां कृते दुर्बोधस्य आधारेण रद्दं कर्तुं सर्वथा अस्वीकार्यम् अस्ति यत् अमेरिकादेशः स्वस्य प्रभावस्य अन्यायपूर्वकं उपयोगं क्रीडामहाशक्तिरूपेण करोति क्रीडायाः ।
प्रतिवेदनानुसारं अमेरिकनक्रीडकः चेल्सी मूलतः स्कोरस्य दृष्ट्या पञ्चमस्थाने आसीत्, परन्तु अमेरिकनदलेन तस्याः एकः कौशलस्कोरः प्रारम्भे न समाविष्टः इति आधारेण रेफरी इत्यस्मै आह्वानं कृतवान् अस्य परिणामः अभवत् यत् चेल्सी बाबोसु इत्यस्मै अतिक्रान्तवती यः मूलतः तृतीयस्थाने आसीत् ।
लाइव्-वीडियो-मध्ये ज्ञातं यत् बाबोसुः राष्ट्रध्वजं बहिः निष्कास्य उत्सवस्य सज्जतां कृतवान्, परन्तु यदा सः उपरि दृष्ट्वा बृहत्पटले स्कोर-क्रमाङ्कनस्य परिवर्तनं दृष्टवान् तदा सः आहत-व्यञ्जनं दर्शितवान् पदकं त्यक्तवती इति ज्ञात्वा सा अश्रुपातं कृत्वा तस्याः प्रशिक्षकः तां सान्त्वितवान् । तस्मिन् दिने सामाजिकमाध्यमेषु बाबोसुः क्रीडायाः समये स्वस्य एकं भिडियो स्थापितवान् यत्र पाठः आसीत् यत् "क्रीडायाः पूर्वं, क्रीडायाः समये, क्रीडायाः अनन्तरं च ये मां प्रोत्साहयन्ति स्म, तेभ्यः सर्वेभ्यः धन्यवादः" इति
अस्याः घटनायाः कारणात् रोमानियादेशे आक्रोशः उत्पन्नः । चोलाकु इत्यस्याः पोस्ट्-पत्रे पठितम् आसीत् यत्, “आदर-अवगमन-उत्कृष्टता-आदि-मूल्यानां प्रचार-प्रसारणे एतादृशे भव्य-स्पर्धायां, यया बालिका इमान्दारिकायाः ​​माध्यमेन पदकं प्राप्तवती, तस्याः चतुर्वर्षीयस्य परिश्रमस्य फलात् क्रूरतया वंचितः भवेत्, अस्वीकार्यम् रोदनं, शान्ततया स्वीकृत्य यत् एतादृशं वस्तु सर्वथा सामान्यम् अस्ति, अहं तत् सहितुं न शक्नोमि... अस्माकं रोमानियादेशिनः इव विश्वे शतशः दर्शकाः अस्मिन् भयानकदृश्ये स्तब्धाः भवन्ति एतत् दर्शयति यत् कुत्रचित् किमपि त्रुटिः अस्ति अस्य क्रीडायाः आयोजनम्” इति ।
अस्मिन् क्रीडनेन उत्पन्नः विवादः तत्रैव न समाप्तः यत् "फोर्ब्स्" इति जालपुटे उक्तं यत् तस्मिन् समये अन्यः रोमानिया-देशस्य खिलाडी सबरीना-वोइनिया-इत्येतत् "सीमायाः बहिः गमनम्" इति कारणेन रेफरी-महोदयेन ०.१०० अंकाः कटिताः रोथ्लिस्बर्गरः क्रीडायाः अनन्तरं दर्शितवान् यत् तस्य पादौ अद्यापि क्षेत्रस्य सीमारेखायाः अन्तः एव सन्ति इति स्पष्टम्। एषा घटना रोमानियादेशस्य आक्रोशं अधिकं तीव्रं कृतवती ।
प्रतिवेदने दर्शितं यत् यदि स्कोरः सम्यक् क्रियते तर्हि सबरीना इत्यस्याः स्कोरः १३.७०० तः १३.८०० यावत् वर्धते, अमेरिकीदलेन हृतं कांस्यपदकं पुनः प्राप्य बाबोसु इत्यनेन सह चतुर्थस्थानात् तृतीयस्थानपर्यन्तं वर्धते इति परन्तु एकमात्रं समस्या अस्ति यत् : पुरस्कारसमारोहः ५ दिनाङ्के आयोजितः, अन्तर्राष्ट्रीयजिम्नास्टिकसङ्घः च स्पर्धायाः अनन्तरं कदापि पदकानि न उद्धृतवान्, यावत् क्रीडकाः नियमानाम् उल्लङ्घनं कृतवन्तः इति न ज्ञायते, यथा डोपिंग् इति न ज्ञातम्।
वाशिङ्गटनपोस्ट्-पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं २३ वर्षीयस्य अमेरिकनक्रीडकस्य जोर्डन् चेल्सी इत्यस्याः मातापितरौ तस्याः एडीएचडी-निवारणार्थं तस्याः सप्तमे जन्मदिने जिम्नास्टिक-क्रीडायाः परिचयं दत्तवन्तौ व्यावसायिकक्रीडिका भवितुं अनन्तरं सा कतिपयेषु वर्षेषु एव अभिजातस्तरं प्राप्तवती । सा तस्याः सहचरैः सह २०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां महिला-दलस्य रजतपदकं, २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां च दलस्य स्वर्णपदकं च प्राप्तवती ।# ओलम्पिक १०० टिप्पणियाँ#
प्रतिवेदन/प्रतिक्रिया