समाचारं

नकली पुनः सुदृढा भवति!Riot Games इत्यनेन परिवर्तनस्य सूची प्रकाशिता, येन महत् विवादः उत्पन्नः, LPL दर्शकाः च उद्भूताः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रिय LPL दर्शक एवं...लीग आफ् लेजेण्ड्स्नमस्कारः सर्वेभ्यः, Summoners, एतत् World Game Network अस्ति।

ई-क्रीडावृत्ते एकः उष्णविषयः अद्यतने LCK विभागात् आगच्छति पूर्वस्मिन् LCK फोकसयुद्धे T1 दलं पुनः GEN दलेन स्वीपितम् अभवत् क्रीडायाः अनन्तरं Faker कुण्ठितः अभवत् तथा च भित्तिः निरन्तरम् ।

 

फेकरस्य सम्पूर्णे जीवने एतादृशः व्यवहारः अत्यन्तं दुर्लभः अस्ति, तदनन्तरं अन्यः घटना उष्णचर्चाम् उत्पन्नवती ।

नकली पुनः दृढं भवति, मुष्टिना महती विवादं जनयति

Faker इत्यस्य विषये वस्तुतः अस्मिन् वर्षे अनुकूलितसंस्करणस्य विषये एकः उक्तिः अस्ति यत् अनेके दर्शकाः मन्यन्ते यत् Faker तथा T1 इत्यनेन गतवर्षे चॅम्पियनशिपं प्राप्तस्य कारणं Riot इत्यनेन T1 इत्यस्य कृते एकं संस्करणं अनुकूलितं कृतम् यत् तेषां कृते अनुकूलं भवति is the summer version, , T1 कृते चॅम्पियनशिपं जितुम् असम्भवम्।

 

गतवर्षे टी१ ग्रीष्मकालीनविभाजने हारस्य क्रमं प्राप्य प्रायः पतितः तदनन्तरं फेकरः हस्तक्षतेन प्रत्यागत्य टी१ इत्यस्य नेतृत्वं चॅम्पियनशिपपर्यन्तं कृतवान् ।

ततः अस्मिन् वर्षे रियट् गेम्स् इत्यनेन फेकरस्य कृते त्वचा कृता एकः बिन्दुः यस्मिन् प्रेक्षकाः सहमताः भवितुम् अर्हन्ति यत् रियट् गेम्स् इत्यस्य आशा अस्ति यत् फेकरः इतिहासं रचयिष्यति चतुर्थं चॅम्पियनशिपं च जिगीषति।

अस्मिन् वर्षे एडी मिड् लैनर्स् प्रचलिताः सन्ति, तथा च फेकरः टी 1 च ग्रीष्मकालीनविभाजने पुनः कष्टानां सामनां कृतवन्तौ यत् फेकरः यस्मिन् mage मध्ये उत्तमः अस्ति तस्य बलं कालः Riot Games द्वारा घोषितस्य संस्करणपरिवर्तनस्य सूचीयां, द्वौ नायकौ,। ज़ारः घड़ीकार्यं च, तदतिरिक्तं, अन्येषां केषाञ्चन मेजकानां कृते, एषः परिवर्तनः प्रत्यक्षतया महतीं विवादं जनयति स्म ।

 

एलपीएल-दर्शकानां बहूनां सङ्ख्याः उद्भूताः, तथा च फेकर-इत्यस्य जानी-बुझकर सुदृढीकरणस्य आलोचनां कर्तुं आरब्धवन्तः ।

प्रेक्षकाणां क्रोधस्य कारणं यत् विश्वचैम्पियनशिप-संस्करणं प्रतिवर्षं समानं भवति

फेकरस्य क्लॉकवर्क् इत्यनेन अस्मिन् वर्षे एव चॅम्पियनशिप-त्वक् प्राप्ता, तथा च जारः फेकरस्य हस्ताक्षरः अस्ति, विपरीतसंस्करणे अपि, फेकरः ज़ार-सहितं सम्यक् क्रीडितुं शक्नोति, अन्ये च कतिपये नायकाः सुदृढाः अभवन्, यथा सिण्ड्रा सेरा एतादृशः व्यक्तिः केवलं भवितुम् अर्हति एकं पन्नी ज़ारघटिकाम्।

 

यतो हि द्वौ नायकौ, Clockwork Zar, किञ्चित् सुदृढीकरणेन सह क्षेत्रे स्वप्रभावं दर्शयितुं शक्नुवन्ति, अनुवर्तनस्य कुञ्जी संस्करणे विशिष्टपरिवर्तनानि अवलोकयितुं भवति Strengthening Syndra Silas is good for Knight, तथा Clockwork Zar Faker कृते उत्तमम् अस्ति।

एलपीएल-प्रेक्षकाणां भग्नतायाः एकं मुख्यकारणम् अस्ति यत् जार-क्लॉकवर्क्-सदृशाः नायकाः गतवर्षे टी-१-विजये अतीव महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म अतीतः अस्ति, अद्यापि ज़ारघटिकाकार्यं सुदृढं कर्तव्यम् अस्ति एषः बिन्दुः यत् बहवः जनाः स्वीकुर्वितुं न शक्नुवन्ति।

 

सर्वे जानन्ति यत् लीग् आफ् लेजेण्ड्स् इत्यस्य संस्करणं सर्वदा परिवर्तमानं भवति suffer from aesthetic fatigue.

क्रीडायां सार्वजनिकक्रीडायां च अद्यापि मुष्टेः सन्तुलनं कठिनम् अस्ति

व्यक्तिगतरूपेण अहं मन्ये यत् अधुना LOL व्यावसायिकक्रीडासु एकः मूलसमस्या अस्ति यत् नायकानां बलस्य सन्तुलनं कर्तुं तथा च भिन्नभिन्ननायकानां न्यायपूर्णं व्यवहारं कर्तुं कठिनं भवति the pub game and in professional games प्रेक्षकाः तत् द्रष्टुम् न इच्छन्ति ये नायकानां नित्यं दृश्यन्ते ये व्यावसायिकक्रीडासु सर्वदा प्रकाशन्ते।

 

अनुचितं उदाहरणं दातुं वयं कल्पयामः यत् भिन्न-भिन्न-पारिस्थितिकी-वातावरणयुक्ताः १० भिन्नाः संस्करणाः सन्ति, तथा च ज़ार-घटिका-सदृशः नायकः ६-७ संस्करणेषु अतीव प्रबलः भवितुम् अर्हति तथा च सर्वे क्रीडितुं कार्यं कर्तुं च शक्नुवन्ति, अन्ये च केचन नायकाः, सिलास एक्को इव, पर्याप्तबलवन्तः भवितुम् केवलं २-३ संस्करणाः भवितुम् अर्हन्ति ।

राहगीरक्रीडायां नायकानां बलं प्रायः विपरीतरूपेण भवति The Zar Clockwork अतीव प्रबलं न भवति, परन्तु melee AP Assassin प्रबलं भवति ।

अस्मिन् वर्षे एडी मिड् लैनर्स् इत्यस्य उदयस्य मूलकारणं अस्ति यत् रिओट् डिजाइनरैः डिजाइनं कृतानां रुन्स् इत्यस्य कारणेन एडी मिड् लैनर्स् इत्यस्य लेन्स् इत्यस्य कारणात् डिजाइनरः रूण्स् इत्यस्य परिवर्तनं न कृतवन्तः, परन्तु नायकं दुर्बलं कृतवन्तः । तथा ततः रुणानां प्रतीक्षा कृता अधिकपरिवर्तनानन्तरं एडी नायकस्य एव बलं प्रभावितं भविष्यति, तथा च मेजः सुदृढः भविष्यति, ततः परवर्तीषु संस्करणेषु पुनः बलं वर्धते।

 

कस्टम् संस्करणस्य विषये अहं व्यक्तिगतरूपेण मन्ये यत् प्रत्येकं S प्रतियोगिताविजेता अनुकूलितं संस्करणं प्राप्तवान् इति वक्तुं शक्यते, परन्तु यदि समीपस्थाः विश्वचैम्पियनशिपसंस्करणाः सर्वे समानाः सन्ति तर्हि स्पष्टतया न्याय्यः उपायः नास्ति।