समाचारं

२०२४ तमे वर्षे फॉर्च्यून ग्लोबल ५०० विमोचितम्, SAIC चीनस्य कार-क्रमाङ्कनस्य अग्रणीः अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फॉर्च्यून पत्रिकायाः ​​२०२४ तमस्य वर्षस्य फॉर्च्यून ५०० सूचीं अगस्तमासस्य ५ दिनाङ्के बीजिंगसमये घोषितम् । २०२३ तमे वर्षे १०५.२ अरब अमेरिकी-डॉलर्-रूप्यकाणां समेकित-सञ्चालन-आयस्य सह फॉर्च्यून ५००-कम्पनीषु एसएआईसी ९३ तमे स्थाने अस्ति, यत् सूचीयां चीनीय-वाहन-कम्पनीषु अग्रणी अस्ति
२००४ तमे वर्षे SAIC Motor प्रथमवारं Fortune Global 500 इत्यस्मिन् सूचीकृतम्, २०१४ तमे वर्षे च प्रथमवारं शीर्ष १०० कम्पनीषु सूचीकृतम् अस्ति चीनीयकारकम्पनीनां प्रतिनिधिरूपेण वैश्विक-उद्योगे शीर्ष-१० मध्ये १२ वर्षाणि यावत् क्रमशः अस्ति ।
नवीनता उद्योगं नेतृत्वं कर्तुं प्रेरयति। २०२३ तमे वर्षे एसएआईसी इत्यनेन स्वस्य नवीनतां परिवर्तनं च त्वरितम् अभवत्, तथा च स्वतन्त्रब्राण्ड्, नवीनशक्तिः, विदेशेषु च विपण्येषु अभिनवव्यापारेषु दृढप्रयत्नाः कृताः, येन वर्षे पूर्णे ५.०२१ मिलियनं वाहनानि विक्रीताः, देशे प्रथमस्थाने स्वतन्त्रब्राण्ड्-वाहनानां विक्रयः आसीत् २.७७५ मिलियन, कम्पनीयाः विक्रयस्य भागः ५५% अतिक्रान्तवान्, वैश्विक-उद्योगे शीर्ष-नवीन-ऊर्जा-वाहन-विक्रयेषु स्थानं प्राप्तवान्, प्रथम-स्थाने ८ वर्षाणि यावत् वाहननिर्यासे घरेलु-उद्योगः । अस्मिन् वर्षे प्रथमार्धे एसएआईसी इत्यस्य वाहनविक्रयः उद्योगस्य अग्रणीः अभवत् । तेषु स्वस्वामित्वयुक्तानां ब्राण्ड्-समूहानां टर्मिनल्-वितरण-मात्रा १.२६४ मिलियन-इकायिकाः अभवत्, यत् कम्पनीयाः विक्रयस्य ५९% भागं कृतवान्; विदेशेषु मार्केट् टर्मिनल् वितरणस्य मात्रा ५५४,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १३.९% वृद्धिः अभवत् , चीनीयकारकम्पनीषु प्रथमस्थानं प्राप्तवान् ।
तकनीकी आधारः शक्तिशालिना सशक्तिकरणं करोति। SAIC इत्यनेन "दशवर्षेभ्यः स्वस्य खड्गं तीक्ष्णं कृतम्", बुद्धिमान् विद्युत्कोरप्रौद्योगिक्याः क्षेत्रे अनुसन्धानविकासयोः प्रायः १५० अरब युआन् निवेशः कृतः, २६,००० तः अधिकाः वैधपेटन्टाः प्राप्ताः, अन्तर्राष्ट्रीयस्तरस्य अग्रणीभिः तकनीकीस्तरैः सह "सप्त तकनीकी आधाराः" सफलतया प्रारब्धाः . अस्मिन् वर्षे मेमासे SAIC इत्यनेन "नवदशकस्य कृते नवीन ऊर्जाप्रौद्योगिकीसम्मेलने" आधिकारिकतया घोषितं यत् कुशलपावरट्रेन, ठोस-स्थिति-बैटरी, पूर्ण-स्टैक-सॉफ्टवेयर-आर्किटेक्चर, नवीन-इलेक्ट्रॉनिक-वास्तुकला, तथा च इत्यादीनां अभिनव-प्रौद्योगिकीनां सफलतानां अनुप्रयोगानाञ्च उपरि निर्भरं भवति autonomous driving, " "सप्त प्रमुखाः प्रौद्योगिकी आधाराः" 2.0 युगे उच्छ्रिताः उन्नयनं च कृतवन्तः ।
अस्मिन् वर्षे आगामिवर्षे च "सप्तप्रौद्योगिकीआधाराः" 2.0 पूर्णकार्यन्वयनपदे प्रवेशं करिष्यति, यत् SAIC इत्यस्य स्वतन्त्रं संयुक्त उद्यमब्राण्ड्-समूहं प्रायः 30 नूतनानां मॉडल्-प्रक्षेपणार्थं दृढतया सशक्तं करिष्यति DMH सुपर हाइब्रिड् प्रणाली सॉफ्टवेयर एल्गोरिदम् कोररूपेण गृह्णाति तथा च हाइब्रिड्-विशिष्ट-उच्च-दक्षता-इञ्जिन, गियरबॉक्स, दीर्घ-दूरी-बैटरी इत्यादीनां विशेष-हार्डवेयर-सङ्गतिं करोति "सुपर-फ्यूजन" इत्यनेन वाहनस्य पर्याप्तं शक्ति-प्रदर्शनं, उत्तमं ईंधन-अर्थव्यवस्था च भवति , तथा अति-दीर्घ बैटरी जीवनम् अस्ति डीएमएच प्रौद्योगिक्याः उपयोगेन काराः। एचईवी संकरप्रौद्योगिक्याः सह MG3 HEV, यस्य ईंधनस्य उपभोगः न्यूनः भवति, तस्य उत्सर्जनं न्यूनं भवति, तस्य प्रदर्शनं प्रति १०० किलोमीटर् यावत् १ लीटरं ईंधनस्य रक्षणं भवति, तस्य प्रदर्शनं च जापानी प्रतियोगिनां कृते अधिकं भवति यूरोपीय ए-वर्गस्य कारानाम् बाजारखण्डः अपि एषा एसएआईसी इत्यस्य सक्रियः उपक्रमः अस्ति ।
संयुक्त उद्यमः सहकार्यं च नूतनं अध्यायं उद्घाटयति। २० मे दिनाङ्के एसएआईसी मोटर्, ऑडी च आधिकारिकतया घोषितवन्तौ यत् ते संयुक्तरूपेण एसएआईसी ऑडी इत्यस्य कृते त्रीणि उच्चस्तरीयबुद्धिमत्नवीनविद्युत्वाहनानि विकसयिष्यन्ति तथा च संयुक्तरूपेण एडवांस्ड डिजिटाइज्ड् प्लेटफॉर्म इंटेलिजेण्ट् डिजिटल प्लेटफॉर्म इत्यस्य विकासं करिष्यन्ति। २७ जून दिनाङ्के एसएआईसी तथा फोक्सवैगन इत्यनेन संयुक्तरूपेण त्रीणि प्लग्-इन् हाइब्रिड् मॉडल्, द्वौ शुद्धविद्युत् मॉडल् च विकसितुं नूतनं उत्पादप्रौद्योगिकीसहकार्यसम्झौते हस्ताक्षरं कृतम् । यथा यथा वैश्विकः वाहन-उद्योगः विद्युत्करणस्य बुद्धिमत्तायाश्च नूतनयुगे त्वरितः भवति, तथा च चीनस्य नूतन-ऊर्जा-वाहनानां प्रबल-उदयम्, "प्रौद्योगिकी-परिचयात्" "प्रौद्योगिकी-सह-निर्माणम्" यावत्, चीनस्य वाहन-उद्योगस्य संयुक्त-उद्यमानां सहकार्यस्य च "इन् चीनदेशः, चीनस्य कृते" "नवः मञ्चः। विश्वस्य शीर्षस्थाने स्मार्टविद्युत्प्रौद्योगिक्याः उपरि अवलम्ब्य, SAIC "प्रौद्योगिकीसशक्तिकरणाय" विदेशीयसाझेदारैः सह मिलित्वा नूतनानां मूलक्षमतानां निर्माणार्थं, नवीनव्यापारबाजाराणां अन्वेषणाय, स्थायिविकासं प्राप्तुं च संयुक्त उद्यमस्य समर्थनं करिष्यति।
लेखकः झोउ युआन
पाठः झोउ युआन चित्रम् : SAIC समूह सम्पादकः झाङ्ग यी सम्पादकः रोङ्ग बिंग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया