समाचारं

फार्न्बरो अन्तर्राष्ट्रीयवायुप्रदर्शने नवीनाः मुख्यविषयाः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-रेड-एरोस्-एरोबेटिक-दलः फार्न्बरो-वायुप्रदर्शने प्रदर्शनं करोति
जुलै-मासस्य २२ तः २६ पर्यन्तं द्विवार्षिकं फार्न्बरो-अन्तर्राष्ट्रीय-वायु-अन्तरिक्ष-प्रदर्शनी यूनाइटेड् किङ्ग्डम्-देशस्य फार्न्बरो-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे आयोजिता विदेशीयमाध्यमानां समाचारानुसारं अस्मिन् विमानप्रदर्शने १,२०० तः अधिकाः प्रदर्शकाः ७४,००० आगन्तुकाः च आकर्षिताः, यत्र कुलव्यवहारस्य परिमाणं ८१.५ अरब पाउण्ड् (प्रायः १०३.६ अरब अमेरिकी डॉलर) आसीत्, यत्र २५० तः अधिकाः विमानस्य आदेशाः, ८०० तः अधिकाः विमानस्य इञ्जिनस्य आदेशाः च सन्ति
आयोजकस्य ब्रिटिश-एरोस्पेस् कम्पनीज एसोसिएशन् इत्यस्य अनुसारं वायुप्रदर्शनं षट् प्रमुखविषयेषु विभक्तम् अस्ति : अन्तरिक्षं, रक्षा, स्थायित्वं, नवीनता, भविष्यस्य उड्डयनं, कार्यबलं च, यत्र नवीनतमं एयरोस्पेस् प्रौद्योगिकी व्यापकरूपेण प्रदर्शितं भवति
सैन्यविमानविक्रयणस्य दृष्ट्या ब्राजीलदेशः उत्तमं प्रदर्शनं करोति । एम्ब्रायर इत्यनेन नेदरलैण्ड्, आस्ट्रिया, पराग्वे, उरुग्वे इत्यादिभिः देशैः सह बहुविधसौदाः कृताः, यस्य कुलसन्धिमूल्यं २.०५ अब्ज अमेरिकीडॉलर् अस्ति । २२ जुलै दिनाङ्के नेदरलैण्ड्-देशः आस्ट्रिया-देशः च एम्ब्रायर-देशेन सह नव-सी-३९० "मिलेनियम"-मध्यमपरिवहनविमानानाम् क्रय-अनुबन्धं कृतवन्तौ, यस्य अनुबन्ध-मूल्यं १.७ बिलियन-यूरो (प्रायः १.८४ बिलियन-अमेरिकीय-डॉलर्) आसीत् पूर्वं पुर्तगाल, हङ्गरी, चेकगणराज्य, दक्षिणकोरियादेशाः अपि एतादृशं परिवहनविमानं क्रीतवन्तः । पराग्वे-उरुग्वे-देशस्य वायुसेनाभिः एम्ब्रायर-सङ्गठनेन सह षट् ए-२९ "सुपर टुकानो" आक्रमणविमानानाम् क्रय-अनुबन्धे हस्ताक्षरं कृतम्, यस्य वितरणं २०२५ तमे वर्षे आरभ्यत इति निर्धारितम् अस्य प्रकारस्य विमानस्य अधिकतमं उड्डयनवेगः प्रतिघण्टां ५९० किलोमीटर्, युद्धत्रिज्या ५५० किलोमीटर्, विविधानि कार्याणि कर्तुं च शक्नोति । तदतिरिक्तं अमेरिकीवायुसेना अस्मिन् वायुप्रदर्शने स्थिरप्रदर्शनेषु भागं ग्रहीतुं C-130J परिवहनविमानं F-35A युद्धविमानं च प्रेषितवती, B-52 बम्बप्रहारकाः च उड्डयनप्रदर्शनानि कृतवन्तः डेनिशवायुसेनायाः नवप्राप्ताः एफ-१६ युद्धविमानाः अपि वायुप्रदर्शने उड्डयनप्रदर्शनं कृतवन्तः ।
क्षेत्रीयसङ्घर्षैः प्रभाविताः यूरोपीयक्षेपणास्त्रसमूहेन प्रदर्शिताः प्रासंगिकाः क्षेपणास्त्रव्यवस्थाः अनेकेषां देशानाम् ध्यानं आकर्षितवन्तः । सः समूहः प्रथमवारं वायुप्रदर्शने स्वस्य नूतनं पोर्टेबल-अति-लघु-परिधि-वायु-रक्षा-प्रणालीं प्रदर्शितवान् । एषा प्रणाली एकः सुपरसोनिक-अवरोधकः अस्ति यः प्रक्षेपणानन्तरं स्वयमेव मार्गदर्शितः अस्ति युद्धक्षमता। तस्मिन् एव काले यूरोपीयक्षेपणास्त्रसमूहेन "कॉन्सर्टो स्ट्राइक" इति नूतनस्य बुद्धिमान् सहकारीशस्त्रपरियोजनायाः प्रासंगिकप्रगतिः अपि प्रवर्तिता । इयं परियोजना ब्रिटिशवायुसेनायाः "स्पिर" क्रूज्-क्षेपणास्त्रे अनुकूलित-सुधारित-कृत्रिम-गुप्तचर-मॉड्यूल-एकीकरणे केन्द्रीभूता अस्ति, येन वास्तविक-समय-प्रतिक्रियाद्वारा सामरिक-स्थितीनां प्रतिक्रिया-क्षमतायां सुधारः भवति
अन्तिमेषु वर्षेषु ड्रोन्-क्षेत्रं प्रबलतया उद्भूतम्, तत्सम्बद्धाः बूथाः अपि प्रतिभागिनां ध्यानं आकर्षितवन्तः । अमेरिकादेशस्य जनरल् एटॉमिक्स एरोनॉटिकल सिस्टम्स् इत्यनेन प्रथमवारं गुलेलेन सुसज्जितस्य "प्रिन्स् आफ् वेल्स" इति विमानवाहकस्य प्रतिपादनं दर्शितम्, प्रक्षेपितेन "स्टार्ट्" ड्रोन् इत्यनेन च २०२२ तमे वर्षे अमेरिकीवायुसेनायाः "सहकारीयुद्धविमानम्" परियोजनायाः आवश्यकतानां पूर्तये जनरल् एटॉमिक्स एरोनॉटिकल सिस्टम्स् इत्यनेन प्रथमवारं "स्टार्ट्" इति ड्रोन्-श्रृङ्खलायाः अवधारणा प्रकाशिता कोर-मॉड्यूल-आधारितं यूएवी-इत्यस्य एषा श्रृङ्खला विभिन्न-डिजाइन-विन्यासानां, शक्ति-भार-संयोजनानां माध्यमेन गुप्तचर-टोही, इलेक्ट्रॉनिक-युद्धं, अग्नि-प्रहार-इत्यादीनां विविध-मिशन-आवश्यकतानां पूर्तिं करोति, यत्र "स्टार्ट-१" दीर्घ-सह्य-स्थिति-जागरूकता मानवरहित-विमानं च अस्ति वाहनविमानं, "कैफाङ्ग-२" एकीकृतनिगरानी-आक्रमण-ड्रोन्, "काजिम्-३" काल्पनिकः शत्रु-वायुयुद्ध-प्रशिक्षण-ड्रोन्, "काजिम्-४" चुपके-टोही-ड्रोन् च अस्मिन् वायुप्रदर्शने विमोचितं अवधारणाचित्रं जहाज-आधारितं यूएवी "स्टार्ट-५" इति कथ्यते । जनरल् एटॉमिक्स एरोनॉटिकल सिस्टम्स् इत्यस्य प्रवक्ता मार्क ब्रिङ्क्ले इत्यनेन उक्तं यत् कम्पनी विमानवाहकपोतस्य प्रक्षेपणार्थं पुनर्प्राप्त्यर्थं च डिजाइनं कृतं नूतनं यूएवी "स्टार्ट-५" अवधारणां निर्मास्यति विमानवाहकयुद्धसमूहस्य समग्रयुद्धप्रभावशीलतां सुधारयितुम्। (मु शेङ्ग) ९.
स्रोतः चीनराष्ट्रीयरक्षासमाचारः
प्रतिवेदन/प्रतिक्रिया