समाचारं

९७ वर्षीयः अयं दिग्गजः सैनिकः सेनायाः स्थापनायाः ९७ वर्षस्य अवसरे लक्ष्यं निर्धारितवान्, सेनायाः स्थापनायाः शतवर्षस्य गौरवपूर्णं क्षणं द्रष्टुं आशां कुर्वन्।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्मिन् वर्षे चीनीयजनमुक्तिसेनायाः स्थापनायाः ९७ वर्षाणि पूर्णानि सन्ति। अहम् अपि ९७ वर्षीयः अस्मि। अहं १०० वर्षाणि यावत् जीवितुं इच्छामि तथा च सेनायाः स्थापनायाः १०० वर्षस्य गौरवपूर्णस्य क्षणस्य साक्षी भवितुम् इच्छामि। अगस्तमासस्य ६ दिनाङ्के शेन्याङ्गस्य १० सेवानिवृत्तः कार्यकर्ता, लिओनिङ्ग् प्रान्तीयसैन्यक्षेत्रस्य मेङ्ग झाओशेन्, विश्रामगृहे ९७ वर्षीयः दिग्गजः अवदत्। मेङ्ग झाओशेन् इत्यस्य अतिरिक्तं ९७ वर्षीयः दिग्गजः बाई किङ्ग्लिन् अपि अस्ति यः स्वातन्त्र्यपदकं, मुक्तिपदकं, अमेरिकीआक्रामकतायाः प्रतिरोधाय तथा कोरियासहायतायै त्रिस्तरीयं राष्ट्रियध्वजपदकं च प्राप्तवान् ८० वर्षाणि यावत् दलस्य सदस्यः आसीत् । सः १७ वर्षे एव दलं सम्मिलितवान्, एतत् अनुभवं स्वजीवने महत्त्वपूर्णं सर्वोच्चं च सम्मानं मन्यते स्म । "सेनायाः सदस्यतायाः पूर्वं मम इस्पातबन्दूकम् आसीत्। जापानविरोधीयुद्धात् मुक्तियुद्धपर्यन्तं, अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च युद्धक्षेत्रात् शान्तिकाले सैन्यशिबिराणां कृते मम हस्तेषु स्थापितानि शस्त्राणि निरन्तरं परिवर्तन्ते, परन्तु दलस्य प्रति निष्ठावान् भवितुं दलस्य आज्ञापालने च मम विश्वासः कदापि न परिवर्तते ." बाई किङ्ग्लिन् अवदत्।
दिग्गज योद्धा बाई किङ्ग्लिन् : १.
आजीवनं सैन्यसेवा, अनेके सैन्यशोषणं च
"यदि वयं पृष्ठतः पतामः तर्हि वयं ताडिताः भविष्यामः, परन्तु अस्माकं केवलं सैन्यशस्त्रेषु, हार्डवेयर-उपकरणेषु च अन्तरं वर्तते, अस्माकं मनोबलं युद्धप्रभावशीलता च अस्माकं प्रतिद्वन्द्वीभ्यः अपेक्षया अधिकं प्रबलं भवति।
बाई किङ्ग्लिन्
१९२७ तमे वर्षे अक्टोबर्-मासे जन्म प्राप्य बाई किङ्ग्लिन् १९४४ तमे वर्षे चीन-कम्युनिस्ट्-पक्षे सम्मिलितः, १९४५ तमे वर्षे अक्टोबर्-मासे क्रान्ति-समारोहे भागं गृहीतवान् । सः क्रमशः सैनिकः, दलेनायकः, अधिकारी, उपरेजिमेण्टसेनापतिः, रेजिमेण्टसेनापतिः, उपविभागसेनापतिः, विभागसेनापतिः, ४० तमे सेनायाः उपसेनापतिः, चिफेङ्ग-गैरिसनक्षेत्रस्य उपसेनापतिः च इति रूपेण कार्यं कृतवान् सः स्वातन्त्र्यपदकं, मुक्तिपदकं, तृतीयस्तरीयं राष्ट्रियध्वजपदकं च अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-सहायकार्थं च पुरस्कृतः अस्ति ।
अमेरिकी-आक्रामकतायाः प्रतिरोधाय कोरिया-देशस्य साहाय्यार्थं च पञ्चयुद्धानि व्यक्तिगतरूपेण अनुभवितस्य अस्य दिग्गजस्य कथनेन वयं तस्मिन् वर्षे युद्धस्य दृश्यानि अनुभवितवन्तः इव दृश्यन्ते.
१९५० तमे वर्षे अक्टोबर्-मासस्य १९ दिनाङ्के २३ वर्षीयः बाई किङ्ग्लिन् यालु-नद्याः पारं चीनीयजनस्वयंसेवकानां अनुसरणं कृत्वा अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च विदेशयात्राम् आरब्धवान् चीनीजनस्वयंसेविकानां ४० तमे सेनायाः ११९ तमे विभागे ३५५ रेजिमेण्टस्य बटालियनः ।
"जोशपूर्णतया उच्चभावनायाश्च, यालुनदीं पारयन्..." एतत् गीतं तत्कालीनस्य मनोबलं सर्वोत्तमरूपेण प्रतिबिम्बयति, अधिकांशसैनिकाः अस्मिन् युद्धे विजयं प्राप्तुं विचारं धारयन्ति।
प्रथमे युद्धे बाई किङ्ग्लिन् इत्यस्य ३५५ तमे रेजिमेण्ट् संकीर्णमार्गे शत्रुणा सह मिलितवान् सः सैनिकैः सह पृष्ठभागं त्यक्त्वा शत्रुस्य उपरि आश्चर्यजनकं आक्रमणं कर्तुं गोलचक्रे रणनीतिं प्रयोक्तुं आदेशः प्राप्तः, येन शत्रुस्य स्थाने अराजकता उत्पन्ना पक्षद्वयं दिवारात्रौ घोरं युद्धं कृतवन्तौ अन्ते शत्रुः पर्वतानाम् उपरि आतङ्कितः सन् पलायितवान्, अन्ततः २०० तः अधिकान् जनान् गृहीतवान् ।
दिग्गज योद्धा मेंग झाओशेन् : १.
व्यक्तिगतहितं राष्ट्रहितं राष्ट्रहितं च समावेशयन्तु
"अस्मिन् वर्षे अहम् ९० वर्षीयः अस्मि। अस्य जीवनस्य पश्चात् पश्यन् अहं सौभाग्यशाली अस्मि यत् अहं जनसेनायाः सदस्यः अस्मि।"
मेंग झाओशेन
मेङ्ग झाओशेन् स्वस्य युद्धस्य अनुभवं कथयति स्म, भविष्यत्पुस्तकेभ्यः अधिकानि रक्तकथाः ज्ञातुं पृष्टवान् च । "अस्माकं परितः न्यूनाधिकाः समवयस्काः सन्ति। अस्माकं पीढी अस्माकं व्यक्तिगत-अनुभवानाम् अभिलेखनं कृत्वा भविष्यत्-पुस्तकानां कृते त्यक्तव्यम्।"
१९२७ तमे वर्षे मेङ्ग झाओशेन् इत्यस्य जन्म शाडोङ्ग-प्रान्तस्य जिन्क्सियाङ्ग-मण्डलस्य हुआयु-नगरस्य मेङ्गटाङ्ग-ग्रामे अभवत् । १९३८ तमे वर्षे जापानीसेना मेङ्ग झाओशेन् इत्यस्य गृहनगरं आक्रम्य दुःखदं "जिन्क्सियाङ्ग् नरसंहारं" निर्मितवती । "मया मम मातरं उक्तं, मां परितः निगूढं कर्तुं त्यजतु, मां सैनिकः भवेयम् इति। मम माता असहमतः उक्तवती यत् वयं मिलित्वा मृताः भवेयुः, ततः सा रोदिति स्म। मम पिता कार्यभारं स्वीकृत्य मां पृष्टवान् यत् 'त्वं कीदृशः सैनिकः करोषि" इति want to be? " ततः परं मेङ्ग झाओशेन् सैनिकत्वस्य मार्गे प्रवृत्तः। गन्तुं दशकानि यावत् समयः भवति।"
मेङ्ग झाओ सैनिकात् शेन्याङ्ग-सैन्यक्षेत्रस्य बख्तरसेनायाः पूर्व-उपसेनापतिः यावत् वर्धितः सः अनेकानि विषयाणि अनुभवितवान्, परन्तु सः यत् अधिकं वक्तुम् इच्छति तत् तस्य सहचराः, देशवासिनः च सन्ति ये मृताः सः अवदत् यत् कस्यचित् व्यक्तिस्य सामर्थ्यं कियत् अपि महत् वा लघु वा भवतु, तस्य जीवने केवलं पश्चातापः न भवितुम् अर्हति यदा सः स्वस्य व्यक्तिगतहितं देशस्य राष्ट्रस्य च हितेन सह सम्बद्धं करोति।
मेङ्ग झाओशेन् पत्रकारैः सह उक्तवान् यत् चीनदेशीयः इति नाम्ना अहं नानजिङ्ग्-नरसंहारस्य पीडितानां सर्वेषां देशवासिनां च शोकं करोमि ये चीनदेशस्य विरुद्धं जापानीसाम्राज्यवादीनां आक्रमणयुद्धे जापानी-आक्रमणकारिभिः मारिताः, जापानी-आक्रमणकारिणां युद्ध-अपराधान् उजागरयामि, मनसि च धारयामि | the consequences that the war of aggression brought to the Chinese people and विश्वस्य जनानां कृते गम्भीराः आपदाः अस्मान् अद्यतनस्य शान्तिपूर्णं सुखदं च जीवनं अधिकं पोषयितुं प्रेरयन्ति।
मेङ्ग झाओशेन् उक्तवान् यत् पूर्वजाः रक्तं पातयन्ति, युवानः पीढयः च स्वयमेव सुदृढाः भवेयुः "तस्य इतिहासस्य विना अद्यत्वे शान्तिः सुखं च न स्यात्। युवानां पीढीनां रूपेण ग्रहणं आवश्यकं अनिवार्यं च।" इतिहासस्य अवगमनस्य उपक्रमः” इति ।
शेनयाङ्ग इवनिङ्ग् न्यूज् तथा शेन्याङ्ग डेली इत्येतयोः सर्वमाध्यमसंवादकः ली युआन्
साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
सम्पादक ली दान
प्रतिवेदन/प्रतिक्रिया