समाचारं

ओलम्पिकविजेता इव एव शैली, किमर्थम् एतावत् लोकप्रियम् ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |
पेरिस् ओलम्पिकक्रीडाः पूर्णरूपेण प्रचलन्ति, चीनीयक्रीडकानां कृते रोमाञ्चकारीषु आयोजनेषु ध्यानं दत्तुं, जयजयकारं कर्तुं च अतिरिक्तं जनाः ओलम्पिकक्रीडायां विविधरूपेण सजीवरूपेण समृद्धरूपेण च "भागं गृह्णन्ति" यथा ओलम्पिकस्य समानानि परिधीयसामग्रीणि क्रीणन्ति चॅम्पियन्स्। यथा, अधुना एव स्पर्धासु शूटिंग्-विजेता हुआङ्ग युटिङ्ग् इत्यनेन धारितः श्वेतकेशपिण्डः लोकप्रियः अभवत्, यतः द्वयोः दिवसयोः मध्ये ई-वाणिज्य-मञ्चे प्रायः ६,००,००० केशपिण्डाः विक्रीताः टेबलटेनिस् मिश्रितयुगलविजेता वाङ्ग चुचेङ्ग इत्यनेन धारितं पीतं शिरःपट्टं, सन यिङ्ग्शा इत्यनेन धारितं पीतं स्नीकर्, सर्वलालचप्पलं च विक्रीतम् "ओलम्पिकविजेतानां समानशैली" इति अन्वेषणस्य लोकप्रियता निरन्तरं वर्धते ।
२९ जुलै दिनाङ्के हुआङ्ग युटिङ्ग् स्पर्धायां आसीत् ।सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग फैन द्वारा चित्र
वस्तुतः ओलम्पिकविजेतृभिः क्रीडातारकैः च समानपरिधीय-उत्पादानाम् अनुसरणं पूर्व-ओलम्पिकक्रीडायाः पूर्वमेव घटना अभवत्, पुनः पुनः उष्णविमर्शाः च प्रेरिताः अद्यापि बहवः जनाः स्मर्यन्ते यत् २०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां महिलानां १० मीटर्-वायु-राइफल-मध्ये याङ्ग-कियान्-इत्यनेन धारितं किञ्चित् पीतं बक-केश-पिण्डं नेटिजन-मध्ये क्रयण-उन्मादं प्रेरितवान्
ओलम्पिकविजेतारः इव परिधीयसामग्रीः जनाः अन्विषन्ति इति द्वौ प्रत्यक्षतमौ कारणौ स्तः । एकः कस्यचित् क्रीडकस्य प्रेम्णा, अथवा देशस्य कृते गौरवं प्राप्तुं तेषां भावनायाः प्रशंसा, परिश्रमं कृत्वा, आव्हानात् न भयभीतः, अथवा तेषां व्यावसायिकक्षमतायाः बहिः तेषां प्रियं निर्दोषं च चरित्रं रोचयति उपयोगं कुर्वन्ति तथा च ओलम्पिकविजेतारः ओलम्पिकक्रीडायां सामान्यजनानाम् सहभागितायाः क्रीडाप्रेमस्य च अभिव्यक्तिं कर्तुं "समानशैल्याः" उपयोगं कुर्वन्ति । कः अपि भवतु, सकारात्मकः मानसिकदृष्टिकोणः एव । किं च, प्रत्येकं चतुर्वर्षेषु आयोजिताः ओलम्पिकक्रीडाः सर्वदा विश्वस्य क्लासिक-आइपी-क्रीडासु अन्यतमाः सन्ति, तस्मात् सम्बद्धः कोऽपि तत्त्वः ध्यानं आकर्षयिष्यति |.
एतेन सामान्यजनानाम् भावात्मकव्यञ्जनं प्रतिबिम्बितं भवति यद्यपि केशपिण्डः लघुः भवति तथापि तया प्रदत्तं "भावनात्मकं मूल्यं" अमूल्यम् अस्ति ।सर्वेषां व्यावसायिकक्रीडकत्वस्य क्षमता नास्ति, ओलम्पिकविजेतृभिः सह मिलितुं च सर्वेषां अवसरः नास्ति, परन्तु समानानि परिधीयसामग्रीणि क्रीत्वा वयं एतेषां क्रीडाकार्यक्रमैः क्रीडकैः च सह मनोवैज्ञानिकं भावनात्मकं च सम्बन्धं स्थापयिष्यामः |.
३१ जुलै दिनाङ्के चीनीयक्रीडकाः चेन् युक्सी (पृष्ठतः)/क्वान् होङ्गचान् स्पर्धां कृतवन्तः ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली यिंग
उपभोक्तृपक्षे लोकप्रियता अपि जनान् यिवु, झेजियाङ्ग इत्यस्य स्मरणं करोति, यत् क्रीडकैः लोकप्रियानाम् लघुवस्तूनाम् उत्पादनस्थानं भवति । अन्तिमेषु वर्षेषु, ओलम्पिकक्रीडा वा विश्वकपः वा, जनाः सर्वदा तेषु "यिवु-तत्त्वानि" सहजतया प्राप्नुवन्ति, आयोजनानां शुभंकरादिसामग्रीभ्यः, क्रीडकैः प्रयुक्तानि क्रीडासामग्रीभ्यः, उपकरणेभ्यः च spectators, to the Olympic champions and sports stars समानाः परिधीय-उत्पादाः प्रायः सर्वे यिवुतः विश्वं प्रति निर्यातिताः भवन्ति तथा च प्रत्येकं क्रीडकं प्रेक्षकं च प्राप्नुवन्ति। एतत् समयं उदाहरणरूपेण गृहीत्वा, हुआङ्ग युटिङ्ग् इत्यनेन निर्गतस्य एव कार्डस्य लोकप्रियतायाः कारणात्, यिवु-नगरस्य निर्मातारः ई-वाणिज्य-मञ्चानां आपूर्तिं पूरयितुं मालस्य पूर्णतया आपूर्तिं कर्तुं रात्रौ एव "आपातकालीन-अतिरिक्तसमयः" कार्यं कृतवन्तः यदा बृहत्-परिमाणस्य आयोजनस्य सम्मुखीभवति तदा यिवु-निर्मातृणां "समयविरुद्धं विक्रयणस्य दौडः" इति उष्णविक्रयकथाः प्रतिदिनं प्रदर्शिताः भवन्ति, येन एकः अद्वितीयः व्यापारिकघटना परिदृश्यं च भवति
यिवु-व्यापारिणां तीक्ष्ण-विपण्य-अन्तर्दृष्टिः “घण्टा-स्तरीय” अनुकूलित-उत्पादन-दक्षता च अवश्यमेव शून्ये न प्राप्यते ।विश्वस्य बृहत्तमं लघुवस्तूनाम् वितरणकेन्द्रं इति नाम्ना यिवु इत्यस्य सम्पूर्णा औद्योगिकशृङ्खला तथा आपूर्तिश्रृङ्खलाप्रणाली अस्ति तथा च कुशलं उत्पादनक्षमता अस्ति । २०२१ तमे वर्षे एव यिवु-नगरे न्यूनातिन्यूनं २००० तः अधिकाः उच्चगुणवत्तायुक्ताः कारखानाव्यापारिणः सन्ति, १५०,००० आभूषणकर्मचारिणः च "उष्णसन्धानस्य" अनुसरणं कुर्वन्ति अस्मिन् वर्षे प्रथमत्रिमासे यिवु-नगरे ५०,००० नूतनाः विपण्यसञ्चालकाः स्थापिताः, येन कुलविपण्यसञ्चालकानां संख्या १०८ लक्षं जातम् ।
अस्य पृष्ठतः नित्यं पारमार्थिकतायाः उत्कृष्टतायाः च उद्यमशीलतायाः भावना वर्तते तथा च उच्चगुणवत्तायुक्ताः पूर्णाः च लोकसेवाः सन्ति। उदाहरणार्थं, अस्मिन् वर्षे आरभ्य यिवु सीमाशुल्क अन्यैः यूनिटैः निगमस्य बौद्धिकसम्पत्त्याः जागरूकतां वर्धयितुं व्यापारिणः मौलिकब्राण्ड्-निर्माणार्थं प्रोत्साहयितुं च "कस्टम्स् एस्कॉर्ट् फ़ॉर् ब्राण्ड्स् गोइंग ओसीज" इति क्रियाकलापानाम् एकां श्रृङ्खलां प्रारब्धम् अस्ति तेषु पेरिस्-नगरस्य एफिल-गोपुरस्य प्रतिमानेन सह छत्र-कम्पनीद्वारा निर्मितं छत्रं विश्वस्य १०० तः अधिकेषु देशेषु सफलतया पञ्जीकरणं कृतम् अस्ति . यिवु सीमाशुल्क-आँकडानां अनुसारम् अस्मिन् वर्षे जनवरीतः फरवरीपर्यन्तं ओलम्पिकपरिधीय-उत्पादानाम् केन्द्रीकृत-क्रयण-काले यिवु-महोदयस्य निर्यातः फ्रान्स-देशं प्रति ५४ कोटि-युआन्-पर्यन्तं जातः, यत् वर्षे वर्षे ४२% वृद्धिः अभवत्, यस्मात् क्रीडा-वस्तूनाम् निर्यातस्य वृद्धिः अभवत् ७०.५% वर्षे वर्षे ।
ओलम्पिक-विजेतानां समानपरिधीय-उत्पादानाम् जनानां अनुसरणं, यिवु-इत्यनेन प्रतिनिधित्वेन मम देशस्य लघु-मध्यम-उद्यमानां प्रबल-क्रीडा-अर्थव्यवस्था च एकस्यैव मुद्रायाः द्वौ पक्षौ स्तः |. यदि लघुमध्यम-उद्यमानां जीवनशक्तिः विकासस्य गुणवत्ता च राष्ट्रिय-आर्थिक-विकासस्य "बैरोमीटर्" अस्ति तर्हि ओलम्पिक-कार्यक्रमेषु सामान्यजनानाम् ध्यानं, ओलम्पिक-विजेतानां, क्रीडा-नक्षत्राणां च अनुसरणं च अस्तित्वस्य विकासस्य च अक्षयम् आन्तरिकं चालकशक्तिः अस्ति एतेषां लघुमध्यम-उद्यमानां क्रीडासंस्कृतेः, राष्ट्रिय-सुष्ठुतायाः अवधारणायाः च सजीवः पादटिप्पणी अपि अस्ति । अहं क्षेत्रे क्रीडकैः अधिकानि रोमाञ्चकारीणि प्रदर्शनानि प्रतीक्षामि, तथा च जनाः विविधचैम्पियनशिप-माडलस्य विषये कथयन्ति इति दृष्ट्वा अहं प्रसन्नः अस्मि यत् अस्मिन् उष्ण-ग्रीष्म-काले व्यवसायेभ्यः फलप्रद-फसलं भवतु |.
गरम विडियो अनुशंसाः
↓↓↓
"Guangming Commentary" WeChat विडियो खातेः अनुसरणं कुर्वन्तु
उच्चविद्यालयस्य प्रवेशपरीक्षायाः शारीरिकपरीक्षायै धावनजूतानां कृते ८५०० युआन् व्ययः आवश्यकः वा?
प्रतिवेदन/प्रतिक्रिया