समाचारं

अनेकाः खाताः स्थगिताः, शीतशृङ्खलावितरणमञ्चस्य व्यापारः सहसा बाधितः, ग्राहकाः च समाप्ताः ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं शीतशृङ्खलागोदाम-वितरण-कम्पनी वेइजीचेङ्ग-वितरण-कम्पनी स्वस्य सार्वजनिक-खाते एकं दस्तावेजं जारीकृतवती, यत्र स्वस्य परिचालनं संकटग्रस्तम् इति स्वीकृतम् यथा कम्पनीयाः महत्त्वपूर्णाः भागधारकाः कम्पनीतः शीघ्रं पुनर्क्रयणमध्यस्थतायाः अनुरोधं कृतवन्तः, सम्पत्तिसंरक्षणस्य उपायाः च कृतवन्तः, तथैव कम्पनीयाः अनेकलेखाः स्थगिताः, येन आयसङ्ग्रहः, देयव्ययस्य भुक्तिः, कर्मचारीवेतनं इत्यादीनि दैनिकं च सामान्यवित्तीयक्रियाकलापं कर्तुं असम्भवं जातम् व्ययम्।व्यापारक्रियाकलापयोः गम्भीरविघटनं जनयति।

व्यापारः सहसा बाधितः अभवत्, अधिकांशग्राहकाः स्वस्य अनुबन्धं समाप्तुं आरब्धवन्तः ।

सार्वजनिकसूचनाः दर्शयति यत् Weijie City Distribution इति नगरान्तर्गतवितरणार्थं B2B मञ्चः अस्ति कम्पनी २०१४ तमे वर्षे ज़ियामेन्-नगरे स्थापिता, अनन्तरं शङ्घाई-नगरे प्रबन्धन-सञ्चालन-मुख्यालयं स्थापितवती कम्पनी गोदामस्य वितरणस्य च एकीकरणं स्वस्य मुख्यसेवाउत्पादरूपेण गृह्णाति, भोजनस्य सुपरमार्केटस्य च मुख्यपङ्क्तौ केन्द्रीकृत्य, त्रिविधग्राहकसमूहानां सेवां करोति: ब्राण्डस्वामिनः, चैनलसञ्चालकाः, श्रृङ्खलाटर्मिनलानि च, बहुनगरीयं, बहुविधं च निर्माति -तापमानस्तरं बहुस्तरीयं गोदामं वितरणसञ्चालनजालं च B2B बहुतापमानगोदामवितरणपूर्तिं वितरणं च उपविभागं प्रति ध्यानं दत्तव्यम्। २०२३ तमस्य वर्षस्य आरम्भे आधिकारिकतया प्रकटितदत्तांशैः ज्ञायते यत् वेइजी-नगरस्य मासिकसक्रियपरिवहनक्षमता ३,५०० तः अधिकाः सन्ति, यत्र २,१०० शीतशृङ्खलावाहनानि सन्ति, तथा च शीर्ष ५० घरेलुशीतशृङ्खलास्वस्वामित्वयुक्तेषु परिवहनकम्पनीषु अन्यतमम् अस्ति औसत दैनिकप्रभाविप्रसवबिन्दवः ५०,००० तः अधिकाः भवन्ति ।



नगरान्तर्वितरणस्य क्षेत्रे वेइजी सिटी डिलिवरी कदाचित् तारककम्पनी आसीत् । औद्योगिकव्यापारिकसूचनानुसारं कम्पनी २०१५ तः २०२० पर्यन्तं ४ दौरस्य वित्तपोषणं प्राप्तवती अस्ति, यत्र प्लम ब्लॉसम वेञ्चर् कैपिटल, दक्कन कैपिटल, एसएआईएफ इन्वेस्टमेण्ट् फण्ड्, सिनोवेशन वेञ्चर्स्, ज़ियामेन् वेञ्चर् कैपिटल, शङ्घाई पुडोङ्ग डेवलपमेण्ट् सिलिकन वैली बैंक्, बाज निवेश, तथा चीन संसाधन Runxiang Lianhe कोष, आदि। कम्पनी सुनिङ्ग, जेडी डॉट कॉम, अलीबाबा, बुडवाइजर बियर, ज़ियाबु ज़ियाबु, ज़िबेई नूडल ग्राम, चाची कियान्, हेमा फ्रेश, पगोडा, डिंगडोंग मैकै इत्यादयः ग्राहकानाम् सेवां कृतवती अस्ति।

२०२० तमे वर्षे वेइजी चेङ्गपेई इत्यनेन चाइना रिसोर्सेस् इत्यस्य सहायकसंस्थायाः चाइना रिसोर्सेस् ज़ियाङ्ग्लियान्हे फण्ड् इत्यस्य नेतृत्वे सीरीज बी+ वित्तपोषणं १० कोटि युआन् प्राप्तम् । Wang Qi, founder & CEO of Weijie City Distribution, pointed out: “नवीन उपभोग आपूर्तिश्रृङ्खलास्तरस्य निरन्तरसंपीडनेन, वितरणस्य निरन्तरसुधारेन, तथा च वर्धमानेन डिजिटल आवश्यकताभिः सह, राष्ट्रियगोदामवितरणजालमञ्चः यः सम्पूर्णलिङ्कस्य सेवां करोति तथा सर्व- चैनलेन एकं प्रमुखं माइलस्टोन् आरब्धम् अस्ति Weijie City Distribution इत्यनेन गोदामवितरणरसदजालस्य, बुद्धिमान् प्रणालीजालस्य च निर्माणं अधिकं वर्धयिष्यति।”.

वेइजी सिटी डिस्ट्रीब्यूशन इत्यनेन अद्यतनघोषणायां स्वीकृतं यत् २०२० तमे वर्षात् आरभ्य विभिन्नैः स्थूलस्थितैः वस्तुनिष्ठकारकैः च प्रभावितैः निगमसञ्चालनेषु अधिकानि कष्टानि अभवन् वेइजी-दलः परिचालनस्य निर्वाहार्थं विकासाय च प्रयत्नार्थं विविधानि प्रभावी-उपायान् करोति । ग्राहकानाम् विश्वासस्य समर्थनस्य च तथा च दलस्य दृढपरिश्रमस्य कारणात् ग्वाङ्गझौ, ज़ियामेन्, फूझौ, हाङ्गझौ, शङ्घाई, नानजिंग्, जिनान, गुइयांग् इत्यादिषु स्थानेषु स्थानीयकम्पनयः क्रमशः लाभं प्राप्तवन्तः, तेषां परिचालनस्थितौ क्रमेण सुधारः अभवत् . यथा बाह्यभागधारकनिवेशसम्झौते निर्धारितं, कम्पनी 31 दिसम्बर् 2023 दिनाङ्के इक्विटीपुनर्क्रयणखण्डं प्रारब्धवती।सञ्चारस्य अनेकपरिक्रमणानन्तरं भागधारकाणां विशालबहुमतस्य अवगमनं छूटसमर्थनं च प्राप्तवती

"दुर्भाग्यवशं, अद्यैव एकः महत्त्वपूर्णः भागधारकः अस्माकं कम्पनीविरुद्धं पुनर्क्रयणमध्यस्थतां दाखिलवान्, सम्पत्तिसंरक्षणस्य उपायान् च कृतवान्। २०२४ तमस्य वर्षस्य जुलै-मासस्य ९ दिनाङ्के अस्माकं कम्पनीयाः अनेकाः खाताः जमे अभवन्, सामान्यवित्तीयक्रियाकलापं कर्तुं असमर्थाः च आसन्, यत्र आयसङ्ग्रहः, भुक्तिः देयव्ययः, कर्मचारिणां वेतनं अन्येषां दैनन्दिनव्ययानां च कारणेन व्यापारिकक्रियाकलापयोः गम्भीराः व्यत्ययः अभवन् "वेइजी चेङ्गपेई इत्यनेन उक्तं यत् अस्याः आपत्कालस्य सम्मुखे कम्पनी सर्वैः पक्षैः सह समाधानस्य वार्तालापं कुर्वती अस्ति। परन्तु आकस्मिकव्यापारस्य व्यत्ययस्य कारणात् कम्पनीविषये विपण्यस्य विश्वासः क्षीणः अभवत्, अधिकांशग्राहकाः तया सह सहकार्यसम्झौतां समाप्तुं आरब्धवन्तः

रिपोर्ट्-अनुसारं हानिः न्यूनीकर्तुं कम्पनीयाः परिचालनं च निर्वाहयितुम् वेइजी चेङ्गपेई इत्यस्य प्रबन्धनदलः सक्रियरूपेण कम्पनीयाः पुनर्गठनार्थं बाह्यनिवेशकानां अन्वेषणं कुर्वन् आसीत्, परन्तु सर्वेभ्यः भागधारकेभ्यः सर्वसम्मतिं प्राप्तुं असफलः अभवत् सम्प्रति, Weijie City Distribution कम्पनीयाः परिचालनं निर्वाहयितुम्, कानूनीमार्गेण महत्त्वपूर्णेन भागधारकेण सह पुनर्क्रयणमध्यस्थतासमस्यायाः समाधानार्थं च कठिनं कार्यं कुर्वन् अस्ति, खातासंरक्षणस्य स्थितिं यथाशीघ्रं उत्थापयितुं दृष्ट्या। तस्मिन् एव काले वयं कम्पनीयाः पुनर्गठनं व्यावसायिकपुनरुत्थानं च साकारं कर्तुं उपयुक्तान् निवेशकान् भागिनान् च अन्विष्यामः।

नगरीयवितरणविपण्यम् अत्यन्तं विखण्डितं अस्ति तथा च भारी सम्पत्तिं कार्यान्वितुं महत् दबावः अस्ति ।

नगरीयवितरणं नगरेषु परितः च ग्राहकानाम् आवश्यकतानां आधारेण संग्रहणं, क्रमणं, प्रसंस्करणं, पैकेजिंग्, भण्डारणं, परिवहनं च इत्यादीनां रसदसञ्चालनानां श्रृङ्खलां निर्दिशति उपभोक्तृवस्तूनि चालयति। तृतीयपक्षसङ्गठनानां आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे चीनस्य नगरीयवितरण-उद्योगस्य विपण्य-आकारः प्रायः १.३९३ अरब-युआन् भविष्यति ।

उद्योगस्य अन्तःस्थैः सूचितं यत् उपभोक्तृणां सम्मुखे एकस्मिन् नगरे द्रुतवितरणकम्पनीनां वा तत्क्षणवितरणमञ्चानां विपरीतम्, नगरीयवितरणव्यापारस्य भिन्न-भिन्न-उद्योगानाम्, नगरीय-आर्थिक-विकास-स्तरस्य च मेलनं कर्तुं आवश्यकता वर्तते, अस्य सशक्ताः क्षेत्रीय-लक्षणाः, उच्च-व्यावसायिक-बाधाः, मानकीकरणं च कठिनम् अस्ति प्रत्येकं लिङ्क् समग्रं विपण्यम् अत्यन्तं विखण्डितम् अस्ति। तदतिरिक्तं नगरीयवितरणकम्पनयः गोदामेषु वाहनेषु च बहुधा निवेशं कुर्वन्ति तथा च सम्पत्तिभारयुक्ताः परिचालनाः सन्ति पूर्वभुक्तव्ययस्य बृहत् परिमाणं लाभचक्रं दीर्घं करोति, येन प्रायः कम्पनीः अधिकसञ्चालनदबावे स्थापयन्ति

नण्डुः पूर्वं ज्ञापितवान् यत् २०२१ तमे वर्षे युन्नियाओ टेक्नोलॉजी, या नगरीयवितरणकम्पनी अपि अस्ति, सा "दिवालियापनस्य पलायनस्य च" संकटस्य मध्ये पतिता, महामारीयाः प्रभावेण कम्पनी परिचालनकठिनतासु अभवत्, तस्याः नकदप्रवाहः च शुष्कः अभवत् up. यद्यपि कम्पनी २०१५ तः २०१७ पर्यन्तं सुप्रसिद्धानां पूंजीसंस्थानां सङ्ख्यातः निवेशं प्राप्तवान् तथापि चालकक्षमतायाः द्रुतविस्तारस्य गहननियुक्त्या च परिचालनव्ययः वर्धमानः आसीत्, येन क्रमेण कम्पनीयाः निधिः जीवनयापनं कर्तुं असमर्थः अभवत् परवर्ती कालखण्डे मिलन्ति। ओफो, यस्य युन्नियाओ टेक्नोलॉजी इत्यनेन सह परिवहनस्य अनुबन्धः आसीत्, सः बन्दः भूत्वा व्यापारं त्यक्तवान्, अदत्तऋणैः सह, येन युन्नियाओ "अतः अपि दुर्बलतरः" अभवत् ।

वेइजी सिटी फ्लावर कम्पनी लिमिटेड् इत्यनेन सूचनाप्रौद्योगिकीप्रणालीषु, अफलाइनगोदामेषु, मानवसंसाधनेषु च बहु निवेशः कृतः अस्ति । वाङ्ग क्यूई इत्यनेन पूर्वं उद्योगस्य एकस्मिन् कार्यक्रमे उक्तं यत् खुदरा-विक्रयस्य सारः यातायातस्य + आपूर्ति-शृङ्खला अस्ति, तथा च आपूर्ति-शृङ्खलायाः सारः वस्तु + रसदः अस्ति सुपरमार्केट्, खानपानं रसदं च अनुबन्ध-पूर्ति-व्यापाराः सन्ति, तथा च अफलाइन-सञ्चालन-क्षमता अतीव महत्त्वपूर्णा अस्ति वितरणं प्रतिवर्षं बुद्धिमान् सूचनाप्रणाल्याः अनुसन्धानं विकासं च कृत्वा प्रमुखग्राहकानाम् अनुकूलितसमाधानं डिजिटाइज्ड् परिचालनप्रक्रियासेवाश्च प्रदातुं बहुधा निवेशं करोति। Weijie Technology द्वारा विकसिता "Tianqiong" बुद्धिमान् प्रणाली न केवलं स्वस्य परिचालनाय उपयुज्यते, अपितु स्वस्य भागिनानां रसदजालस्य डिजिटलरूपेण सशक्तीकरणाय निरन्तरं निर्यातिता अपि भवति

तत्सह, गोदामस्य वितरणस्य च आधारभूतसंरचना अपि प्रमुखः निवेशः अस्ति । ७ जून दिनाङ्के वेइजी सिटी डिस्ट्रीब्यूशन इत्यनेन अपि घोषितं यत् पञ्चवर्षेषु पञ्च क्षेत्रीयशीतशृङ्खला औद्योगिकनिकुञ्जानि निर्मातुं योजना अस्ति, ये दक्षिणचीन, पूर्वचीन, उत्तरचीन, मध्यचीन, दक्षिणपश्चिमचीनदेशेषु स्थिताः सन्ति विद्यमानैः १५ प्रान्तीयगोदामैः सह मिलित्वा, एतत् can be constructed देशस्य १०० नगराणि कवरयन् गोदाम-वितरण-सञ्चालन-जालम् ।

यथा यथा नगरीयवितरणस्य माङ्गल्यं वर्धते तथा तथा अधिकाधिकाः कम्पनयः कैनिआओ, एसएफ एक्स्प्रेस्, लालामोव इत्यादयः कम्पनयः ये मुख्यतया सी-एण्ड्-विपण्यं लक्ष्यं कुर्वन्ति, ते अपि बी-एण्ड्-नगरीयवितरणक्षेत्रे प्रवेशं कर्तुं आरब्धाः सन्ति iResearch Consulting शोधं विश्लेषणं च उक्तवान् यत् मुख्यतया B-end मार्केटं लक्ष्यं कुर्वतीनां कम्पनीनां कृते ते मालवाहनविपण्ये अपस्ट्रीम-आपूर्तिकर्तानां डाउनस्ट्रीम-वितरण-अन्तानां च मध्ये मध्य-लिङ्के सन्ति, तेषां न केवलं ग्राहकानाम् परिवहनक्षमता-आपूर्तिकानां च दबावस्य सामना कर्तुं आवश्यकता वर्तते। परन्तु ग्राहकानाम् दबावस्य अपि सामनां कुर्वन्ति । भयंकरबाजारप्रतिस्पर्धायां तस्य विस्तृतजालपरिमाणं, स्थिरपरिवहनक्षमता, पूर्णशृङ्खलासेवाक्षमता, पर्याप्तवित्तीयतकनीकीसमर्थनं च भवितुम् अर्हति वा इति मालवाहननगरीयवितरणमञ्चानां प्रतिस्पर्धायाः कुञ्जी भविष्यति।

साक्षात्कार एवं लेखन : नंदु संवाददाता फू जिओलिंग