समाचारं

OpenAI, आकस्मिकम् !सहसंस्थापकः राजीनामा ददाति, राष्ट्रपतिः अवकाशं गृह्णाति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखक |.काँग हैली जिओ जिओ प्रशिक्षु वांग तियान लियू ज़िन

सम्पादक丨झू यिमिन वांग जून

चित्र स्रोत |

OpenAI उच्चस्तरीय "भूकम्प"!

कोर-दलस्य सदस्याः एकस्य पश्चात् अन्यस्य गच्छन्ति!संस्थापकानाम् एकः राजीनामा दत्त्वा राष्ट्रपतिः अवकाशं गृहीतवान् ।

५ अगस्त दिनाङ्के स्थानीयसमये .ओपनएआइ इत्यस्य सहसंस्थापकानाम् एकः जॉन् शुल्मैन् सामाजिकमाध्यमेषु स्वस्य प्रस्थानस्य घोषणां कृतवान्, सः एन्थ्रोपिक् इति संस्थायाः कृते परिवर्तनं करिष्यति, उत्तरार्द्धं पूर्व OpenAI शोधकर्तृभिः स्थापिता कम्पनी अस्ति तथा च OpenAI इत्यस्य प्रबलप्रतियोगी इति मन्यते एन्थ्रोपिक् इत्यनेन सदैव OpenAI इत्यस्मात् अधिकं सुरक्षा-सचेतना इति विज्ञापनं कृतम् अस्ति ।


तस्मिन् एव काले अन्यः OpenAI सहसंस्थापकः,राष्ट्रपतिः ग्रेग् ब्रॉक्मैन् "आरामं कर्तुं पुनः चार्जं कर्तुं च" वर्षस्य अन्ते यावत् अवकाशं विस्तारयति इति प्रकाशितम् । . गतवर्षे ओपनएआइ-इत्यत्र उत्पादनेतृत्वेन सम्मिलितः पीटर डेङ्गः अपि गन्तुं चितवान् सः पूर्वं उक्तवान् यत् ओपनएआइ इत्यस्य मॉडल् सुरक्षां सुनिश्चित्य विमोचिते सति तस्य सर्वाधिकशक्तिशालिनः विशेषताः जानी-बुझकर दमति स्म ।


जॉन् शुल्मैन् इत्यस्य प्रस्थानस्य सम्मुखे मुख्यकार्यकारी अधिकारी सैम आल्टमैन् सामाजिकमाध्यमेषु उत्तरपोष्ट् मध्ये स्वस्य कृतज्ञतां प्रकटितवान् तथा च अवदत् यत् सः "ओपनएआइ इत्यस्य आरम्भिकरणनीत्याः बृहत् भागं विकसितवान्" इति


अस्मिन् क्षणे OpenAI इत्यस्य ११ सहसंस्थापकानां मध्ये केवलं त्रयः एव अवशिष्टाः सन्ति : CEO Sam Altman, OpenAI भाषा तथा कोड जनरेशन दलस्य नेता Wojciech Zaremba, अध्यक्षः Greg Brockman च, यः दीर्घकालीन अवकाशे अस्ति

वस्तुतः,यतः ओपनएआइ-सीईओ सैम आल्टमैन् गत नवम्बरमासस्य एकसप्ताहस्य अन्तः एव निष्कासितः पुनः नियुक्तः च अभवत्, तस्मात् कम्पनीयाः नेतृत्वे नित्यं कार्मिकपरिवर्तनं भवति, स्थिरतां च मन्दं जातम्

अस्मिन् वर्षे फरवरीमासे अन्यः सहसंस्थापकः आन्द्रेज् कार्पाथी इत्यनेन राजीनामा दत्तः, गतमासे च एआइ+ शिक्षाकम्पनी यूरेका लैब्स् इति स्थापनायाः घोषणा कृता, या छात्राणां शिक्षणस्य अध्यापनार्थं नूतनप्रकारस्य "एआइ-देशीयविद्यालयस्य" रूपेण कार्यं करिष्यति

मेमासे ओपनएआइ-संस्थायाः पूर्वमुख्यवैज्ञानिकः इलिया सुत्स्केवरः आधिकारिकतया स्वस्य त्यागपत्रस्य घोषणां कृतवान् यत् सः घोषितवान् नूतनः कम्पनी सुरक्षायाः प्राथमिकताम् अददात् क्रान्तिकारी-इञ्जिनीयरिङ्ग-वैज्ञानिक-सफलतायाः माध्यमेन एआइ-क्षमतानां अनुसरणं कर्तुं केन्द्रीक्रियते

जुलैमासे ओपनएआइ इत्यनेन अन्यं सुरक्षाप्रमुखं अलेक्जेण्डर् मेड्री इत्ययं अन्येषु पदस्थानेषु स्थानान्तरितम् । अद्यतने OpenAI इत्यनेन फेसबुक-उत्पादस्य दिग्गजः केविन् वेल् इत्ययं नवीनतया निर्मितस्य मुख्य-उत्पाद-अधिकारी-पदस्य रूपेण कार्यं करिष्यति, तथा च पूर्व-नेक्स्टडोर-सीईओ सारा फ्रायर् मुख्यवित्तीय-अधिकारीरूपेण अपि कार्यं करिष्यति

उद्योगस्य अन्तःस्थानां मतं यत् सुपर लीडिंग एआई कम्पनीरूपेण ओपनएआई इत्यस्य कार्मिकपरिवर्तनस्य श्रृङ्खला न केवलं कम्पनीयाः परिचालनं रणनीतिकविकासं च प्रभावितं करिष्यति, अपितु सम्पूर्णस्य कृत्रिमबुद्धि-उद्योगस्य औद्योगिकविन्यासं अपि किञ्चित्पर्यन्तं प्रभावितं करिष्यति।

तस्मिन् एव काले ओपनएआइ व्यावसायिकयुद्धक्षेत्रे प्रतियोगिभ्यः तीव्रप्रतिस्पर्धायाः सामनां कुर्वन् अस्ति । माइक्रोसॉफ्ट् ओपनएआइ प्रतियोगिना एन्थ्रोपिक् इत्यनेन सह सामरिकसहकार्यं प्राप्तवान्, मेटा च स्वस्य शक्तिशालीं प्रतिरूपं मुक्तं मुक्तस्रोतं च करिष्यति । समाचारानुसारं च .OpenAI अपि महतीं परिचालनहानिम् अनुभवति स्यात्,अस्मिन् स्तरे नेतृत्वे नित्यं परिवर्तनं कम्पनीयाः अन्तः कर्मचारिणां मनोबलं क्षीणं कर्तुं शक्नोति ।

उद्योगस्य मतं मन्यते यत् ओपनएआइ इत्यस्य शीर्षप्रबन्धनस्य अस्थिरता कम्पनीयाः अन्तः निर्णयनिर्माणे, रणनीतिकदिशायां वा व्यक्तिगतवृत्तिनियोजने वा भेदैः सह सम्बद्धा भवितुम् अर्हति यदा ते राजीनामापरिवर्तनं कुर्वन्ति स्म, यत् अधिकं वा... less conveyed the " OpenAI व्यावसायिकीकरणे अधिकं ध्यानं ददाति सुरक्षां च अवहेलयति।"

राजीनामा दत्तः शुल्मैन् सामाजिकमाध्यमेषु एकस्मिन् पोस्ट् मध्ये लिखितवान् यत् "कम्पनीनेतृत्वं (संरेखितसंशोधनम्) निवेशं कर्तुं प्रतिबद्धम् अस्ति। मम निर्णयः व्यक्तिगतः अस्ति यत् मम करियरस्य अग्रिमपदे अहं किं विषये ध्यानं दातुम् इच्छामि इति आधारेण अस्ति। सः अपि अवदत् यत्, "एतत् विकल्पं यतोहि अहं आशासे यत् एआइ संरेखणसंशोधनस्य विषये गभीरं ध्यानं ददामि, एन्थ्रोपिक् इत्यत्र मम करियरस्य नूतनं अध्यायं आरभ्य वास्तविकतांत्रिककार्यं प्रति पुनः आगच्छामि।

पूर्वं सुपर एलाइन्मेण्ट्-दलस्य विघटनं जातम् इति प्रकाशितम् आसीत्

अस्मिन् वर्षे मेमासे ओपनएआइ इत्यनेन सुपर एलाइन्मेण्ट्-दलस्य विघटनम् अपि प्रकाशितम्, यत् "वैज्ञानिक-प्रौद्योगिकी-सफलतायाः माध्यमेन अस्मात् चतुरतर-कृत्रिम-बुद्धि-प्रणालीनां मार्गदर्शनाय, नियन्त्रणाय च" समर्पितं आसीत् सुपर एलाइन्मेण्ट्-दलस्य नेता जन लेइके अपि तस्मिन् समये एन्थ्रोपिक्-इत्यत्र सम्मिलितः ।परन्तु पश्चात् ओपनएआइ इत्यनेन सुपर-अलाइन्मेण्ट्-दलस्य विघटनं कृत्वा सुरक्षायाः अवहेलना कृता इति अफवाः अङ्गीकृताः ।

FutureSearch इति कृत्रिमबुद्धि (AI) शोधसङ्गठनेन अस्मिन् वर्षे जुलैमासे एकं प्रतिवेदनं प्रकाशितम् यत् तया OpenAI इत्यस्य सर्वाणि उपलब्धानि वित्तीयसूचनानि एकत्रितानि, व्यावसायिकगणनाद्वारा च निष्कर्षः कृतः यत् OpenAI इत्यस्य मासिकं भुक्तिं कुर्वन्तः उपयोक्तारः प्रायः ९.८८ मिलियनं सन्ति, वार्षिकं पुनरावर्तनीयं राजस्वं $३.४ यावत् अभवत् कोटि कोटि। एतत् प्रायः OpenAI इत्यस्य वार्षिकराजस्वेन सह सङ्गतम् अस्ति यत् पूर्वं Altman इत्यनेन प्रकटितम् अस्ति ।

परन्तु प्रशिक्षणस्य, विकासस्य, मॉडल्-चालनस्य च विशालव्ययस्य कारणात् ओपनएआइ-इत्यस्य लाभप्रदतायै किञ्चित् समयः स्यात् । FutureSearch इत्यस्य शोधस्य अन्येषां च प्रासंगिकसूचनानाम् अनुसारं अस्मिन् वर्षे OpenAI इत्यस्य कुलसञ्चालनव्ययः ८.५ अरब अमेरिकीडॉलर् यावत् भवितुम् अर्हति, यस्मिन् अनुमानस्य प्रशिक्षणस्य च व्ययः क्रमशः ४ अरब अमेरिकी डॉलरः ३ अरब अमेरिकी डॉलरः च भवति यदि ओपनएआइ इत्यस्य पूर्णवर्षस्य राजस्वं ३.४ बिलियन डॉलर भवति तर्हि तस्य राजस्वव्ययस्य अन्तरं ५ बिलियन डॉलरपर्यन्तं भवति । कम्पनीयाः मुख्याधिकारी इति नाम्ना सैम आल्टमैन् इत्यस्य स्कन्धेषु महत् भारं वर्तते, एकतः तस्य राजस्वं अधिकतमं कर्तव्यम्, अपरतः नूतनं वित्तपोषणं अन्वेष्टव्यम् । कम्पनीप्रबन्धने अशान्तिः काश्चन अनिश्चितताः योजिताः सन्ति।

मस्कः ओपनएइ इत्यस्य विरुद्धं मुकदमान् करोति

यस्मिन् दिने जॉन् शुल्मैन् इत्यनेन राजीनामा दत्तः (5 अगस्त, स्थानीयसमयः) तस्मिन् एव दिने एलोन् मस्क् इत्यनेन ओपनएआइ इत्यस्य विरुद्धं मुकदमा पुनः आरब्धः, यत्र पुनः ओपनएआइ इत्यस्य संस्थापकद्वयं सैम आल्टमैन्, ग्रेग् ब्रॉकमैन् च कम्पनीयाः कृत्रिमबुद्धिप्रौद्योगिक्याः विकासस्य उल्लङ्घनस्य आरोपः कृतः मानवजातेः लाभाय मिशनम्।

एआइ प्रशिक्षितुं यूट्यूब-वीडियो-प्रतिलेखनं करणम्?शताधिकाः निर्मातारः सामूहिकरूपेण मुकदमान् कर्तुं निश्चयं कृतवन्तः

अगस्तमासस्य २ दिनाङ्के स्थानीयसमये यूट्यूब-एङ्करस्य प्रतिनिधिना औपचारिकरूपेण कैलिफोर्निया-देशस्य उत्तर-मण्डलस्य अमेरिकी-जिल्लान्यायालये वर्ग-कार्याणां दस्तावेजं प्रदत्तम् ।आरोपः अस्ति यत् ओपनएइ इत्यनेन बृहत् मॉडल् प्रशिक्षितुं प्राधिकरणं विना कोटिकोटि यूट्यूब-वीडियाः प्रतिलिपिकृताः सन्ति ।

प्रेससमयपर्यन्तं ओपनएआइ इत्यनेन वर्गक्रियामुकदमस्य प्रतिक्रिया न दत्ता ।

अभियोगपत्रे उक्तं यत् यूट्यूब-वीडियो-स्वामित्वं निर्मातृणां स्वामित्वं वर्तते, तथा च OpenAI इत्यस्य कार्याणि YouTube-मञ्चस्य शर्तानाम् उल्लङ्घनं कृत्वा निर्मातृणां हानितः अनुचितं लाभं प्राप्तवन्तः, येन OpenAI इत्यनेन $5 मिलियन-अधिकं क्षतिपूर्तिः कर्तव्या

२१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य अनुसारंविगतषड्मासेषु ओपनएआइ यूट्यूब-वीडियो "चोरी" इति विवादे निमग्नः अस्ति ।: अस्मिन् वर्षे एप्रिलमासे न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​लेखः प्रकाशितः यत् OpenAI इत्यनेन २०२१ तमे वर्षे सर्वाणि पाठ-आधारित-प्रशिक्षण-दत्तांशं समाप्तं कृत्वा यूट्यूब-वीडियो, पॉड्कास्ट्-आदि-प्रतिबिम्ब-आँकडानां प्रतिलेखनार्थं Whisper इति विशालं पाठ-भाषण-प्रतिरूपं विकसितुं प्रवृत्तम् into text , ततः बृहत् मॉडल् अनुकूलनं निरन्तरं कुर्वन्तु ।

अर्धमासपूर्वं माध्यमैः ज्ञातं यत् बहवः एआइ-कम्पनयः प्रशिक्षणे Pile इति मुक्तस्रोतदत्तांशसमूहस्य उपयोगं कुर्वन्ति, यस्मिन् एकः "YouTube Subtitles" इति उपसमूहः आसीत् दत्तांशसमूहे सादा पाठः, मुख्यतया विडियोषु पाठपरिचयः, यूट्यूबद्वारा स्वयमेव प्रतिलिपिकृताः पाठ उपशीर्षकाः च सन्ति, येषु १७३,५०० यूट्यूब-वीडियोः ४.८ तः अधिकाः च चैनलाः सन्ति

विश्वस्य बृहत्तमः विडियो-जालस्थलः इति नाम्ना यूट्यूब-इत्यनेन दीर्घकालं यावत् विडियो-कॅप्चर-प्रतिबन्धः कृतः, अपि च व्यावसायिक-अवलोकनस्य, विडियो-बैच्-अवलोकनस्य च कठोरप्रतिबन्धाः अपि सन्ति । गूगलस्य प्रवक्ता Matt Bryant इत्यनेन सार्वजनिकरूपेण टिप्पणी कृता यत् Google इत्यस्य सेवानियमाः तथा robots.txt सञ्चिका (एकः जालपुटसञ्चिका या क्रॉलर्-भ्यः कथयति यत् का सामग्री क्रॉल कर्तुं न शक्यते) यूट्यूब-सामग्रीणां अनधिकृत-क्रॉल-करणं स्पष्टतया निषिद्धं करोति गूगलः एतादृशप्रयोगं निवारयितुं "तकनीकी-कानूनी-उपायान्" गृह्णाति यत्र तदर्थं स्पष्टकानूनी-तांत्रिक-आधाराः सन्ति ।

परन्तु OpenAI-कार्यकारीणां प्रत्यक्षतया उत्तरं दातुं सर्वदा अनागतं यत् ते स्वस्य AI-उत्पादानाम् प्रशिक्षणार्थं YouTube-वीडियो-उपयोगं कुर्वन्ति वा - विशेषतः Sora-इत्यस्य प्रशिक्षणार्थं । अस्मिन् वर्षे आरम्भे ओपनएआइ-संस्थायाः मुख्यप्रौद्योगिकीपदाधिकारी मीरा मुलाटी प्रथमवारं साक्षात्कारे नम्रतां कृतवती यत् सा "निश्चितः नास्ति" यत् यूट्यूब-वीडियो-प्रयोगः कर्तव्यः वा इति

तियान्युआन् लॉ फर्म इत्यस्य भागीदारः ली युङ्काई इत्यनेन पूर्वं २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददात्रेण सह विश्लेषणं कृतम् यत् -प्रशिक्षणसामग्रीणां प्रतिलिपिधर्मविवादस्य समाधानं कर्तुं न शक्यते, मौलिकसमस्या च तान्त्रिककृष्णपेटी अस्ति . "कथं वयं सिद्धयितुं शक्नुमः यत् बृहत् मॉडल् भवतः सामग्रीं गृहीतवान् वा? तया कीदृशं प्रशिक्षणं कृतम्?" , यावत् मञ्चः तत् न वदति तावत् निर्माता तत् सिद्धं कर्तुं न शक्नोति। प्रतिलिपिधर्मस्वामिनः कृते प्रमाणं दातुं असमर्थता अपि सर्वाधिकं कठिनता अस्ति ।

SFC

अस्य अंकस्य सम्पादकः Jiang Peipei

२१ अनुशंसितं पठनम्