समाचारं

डेल् वैश्विककर्मचारिणः परिच्छेदं करोति, स्वस्य विक्रयदलस्य पुनर्गठनं करोति, एआइ-व्यापारे च ध्यानं ददाति इति चर्चा अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता वु किङ्ग् बीजिंगतः वृत्तान्तं दत्तवान्

अगस्तमासस्य ६ दिनाङ्के समाचारानुसारं वैश्विकपीसीविशालकायः डेल् टेक्नोलॉजीजः स्वस्य विक्रयविपणनदलस्य पुनर्गठनं कुर्वन् अस्ति तथा च अधिकसङ्ख्यायां कर्मचारिणः परिच्छेदस्य योजनां करोति इति विषये परिचिताः जनाः वदन्ति।

अस्य विषयस्य समीपस्थाः सूत्राः सिलिकॉन्एङ्गल् इत्यस्मै अवदन् यत् डेल् अगस्तमासस्य ६ दिनाङ्कात् आरभ्य १२,५०० जनान् परित्यक्तुं योजनां करोति, परन्तु एषा वार्ता संख्या च पुष्टिः न कृता। ब्लूमबर्ग् इत्यस्य मते पुनर्गठनयोजनायां कृत्रिमबुद्धिसेवासु केन्द्रितस्य नूतनस्य दलस्य स्थापना अपि अन्तर्भवति ।

चीनीबाजारे प्रासंगिकवार्तानां विषये, डेल् इत्यस्य विन्यासस्य च विषये चाइना बिजनेस न्यूज इत्यस्य संवाददातारः दूरभाषः, ऑनलाइनपरामर्शः इत्यादिभिः विविधैः पद्धतिभिः डेल् इत्यनेन सह सम्पर्कं कृतवन्तः, परन्तु प्रकाशनसमयपर्यन्तं तस्य उत्तरं न प्राप्तम् परन्तु संवाददातारः अवलोकितवन्तः यत् डेल् इत्यनेन गतवर्षे एव छंटनी आरब्धा यदि उपर्युक्ता छंटनीयाः वार्ता सत्या अस्ति तर्हि विश्वव्यापीरूपेण डेल् इत्यस्य प्रायः १२०,००० कर्मचारिणां प्रायः १०% भागः भविष्यति। अन्यः स्रोतः अवदत् यत् परिच्छेदाः बृहत्तराः भवितुम् अर्हन्ति।

यदा परिच्छेदाः प्रचलन्ति

यद्यपि आधिकारिकपुष्टिः नास्ति तथापि डेल् इत्यस्य अन्तः पुनर्गठनस्य समायोजनस्य च वार्ता अपि अस्ति ।

डेल् इत्यनेन परिच्छेदानां विशिष्टविवरणं दातुं अनागतम् । परन्तु कम्पनी आन्तरिक-ईमेल-माध्यमेन अवदत् यत् "वयं अस्माकं मार्केट-दलानां पुनर्गठनस्य माध्यमेन तथा च चलन्तीनां कार्याणां श्रृङ्खलायाः माध्यमेन दुबलाः भवेम। वयं दलानाम् संयोजनं कुर्मः तथा च कम्पनी-व्यापीं निवेशक्षेत्राणि प्राथमिकताम् अददामः। वयं व्यापारस्य विकासं निरन्तरं कुर्मः, To provide the अस्माकं ग्राहकानाम् भागिनानां च कृते उत्तमं नवीनता, मूल्यं, सेवा च।”

एकस्मिन् आन्तरिकज्ञापनपत्रे डेल्-संस्थायाः वैश्विकविक्रय-सञ्चालनस्य अध्यक्षः बिल-स्कैनेल्, वैश्विकक्षेत्राणां तथा डेल्-टेक्नोलॉजीज-प्रत्यक्षविक्रयस्य अध्यक्षः जॉन् बायर्न् च कर्मचारिभ्यः अवदन् यत् "वयं दुबलाः भवेम। वयं प्रबन्धनपदानुक्रमं सरलीकरोमः, निवेशान् पुनः केन्द्रीकृत्य च। ” इति ।

अधुना एव TheLayoff.com इति जालपुटे डेल्-परिच्छेदस्य विषये अफवाः प्रसृताः सन्ति । "परिच्छेदाः वस्तुतः बृहत्तराः सन्ति, सेवां, विक्रयं, विपणनं, अभियंतान् च प्रभावितं कुर्वन्ति" इति विषये परिचितः एकः व्यक्तिः अवदत् "मम विपणनदलस्य अर्धं भागं गतः, अद्यापि संचारः नास्ति" इति ।

डेल् न्यूनातिन्यूनं गतवर्षात् कार्याणि कटयति। २०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते डेल् इत्यनेन घोषणया उक्तं यत् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २ दिनाङ्कपर्यन्तं विश्वे १२०,००० कर्मचारीः सन्ति, यत् पूर्ववर्षस्य अपेक्षया प्रायः १०% न्यूनम् अस्ति अन्येषु शब्देषु २०२३ तमस्य वर्षस्य पञ्चाङ्गवर्षे डेल् प्रायः १३,००० जनान् परित्यक्ष्यति ।

गतवर्षे "डेल् इत्यनेन वर्षे वर्षे घरेलुउत्पादनं न्यूनीकर्तुं घरेलुचिप्स्, घटकानि च क्रेतुं योजनाः निर्मिताः", "डेल् चीनदेशे कर्मचारिणः परिच्छेदं करिष्यति" तथा च "डेल् चीनदेशात् निवृत्तः भविष्यति" इति अफवाः अभवन् अस्मिन् विषये डेल्-कम्पनी निम्न-प्रोफाइलं धारयति स्म, प्रासंगिक-अफवासु टिप्पणीं न कृतवान् ।

सूचनाः दर्शयति यत् डेल् इत्यस्य ज़ियामेन्, चेङ्गडु, कुन्शान् इत्यत्र त्रीणि प्रमुखाणि उत्पादनमूलानि सन्ति, येषु ज़ियामेन्, चेङ्गडु च कारखानानि पूर्णतया स्वसञ्चालितानि सन्ति ।

मैमै इत्यादिषु कार्यसन्धानसाझेदारीमञ्चेषु संवाददातारः ज्ञातवन्तः यत् विषये परिचिताः जनाः पूर्वं प्रकटितवन्तः यत् डेल् चीनदेशे प्रमुखसमायोजनं कृतम् अस्ति तथा च ज़ियामेन् कारखानाविक्रयदलस्य महती संकुचनं जातम् इति। अधिकं ध्यानं चर्चां च प्रेरितवान्।

तथापि डेल् ग्लोबलस्य वरिष्ठ उपाध्यक्षः वु डोङ्गमेइ इत्यनेन गतवर्षस्य अन्ते सार्वजनिककार्यक्रमे केचन प्रतिक्रियाः दत्ताः यत् चीनदेशः डेल् इत्यस्य कृते सर्वदा महत्त्वपूर्णः अन्तर्राष्ट्रीयः विपण्यः अस्ति, ते च निवृत्ताः न भविष्यन्ति। "वयं कदापि उपरि उल्लिखितानां तथाकथितानां 'सूचनाः' 'टिप्पणीनां' वा किमपि न मुक्तवन्तः। डेल्-संस्थायाः वैश्विक-आचार-संहिता 'अफवा'-विषये टिप्पणीं कर्तुं न भवति। एषा अस्माकं सुसंगता स्थितिः। परन्तु दुर्भाग्येन एषा मनोवृत्तिः दुर्बोधः अभवत् तथा च एकः -पक्षीयव्याख्या अस्ति यत् 'कोऽपि टिप्पणी पुष्टिः नास्ति', तथा च केचन जनाः 'प्रसंगवशः सूचनाः डेल्-अधिकारिभ्यः आगच्छति' इति अपि कल्पितवन्तः यत् एताः अफवाः निश्चितरूपेण 'अफवाः' एव सन्ति!"

एआइ-विकासाय कार्यप्रदर्शनस्य दबावः वर्तते

उद्योगस्य मतं यत् निरन्तरं परिच्छेदस्य समायोजनस्य च पृष्ठतः सर्वप्रथमं विपण्यस्य दबावः, कार्यप्रदर्शनस्य न्यूनता च अस्ति ।

विगतकेषु वर्षेषु सङ्गणकविपण्ये वैश्विक-अर्थव्यवस्थायाः अधोगति-दबावः, मोबाईल-फोन-टैब्लेट्-आदिभ्यः स्पर्धा च अभवत्, यस्य परिणामेण स्थगित-अथवा क्षीण-वृद्धिः अपि अभवत्, तथा च डेल्-कम्पन्योः क्षयः उद्योगस्य औसतं अतिक्रान्तवान्

काउण्टरपॉइण्ट् रिसर्च इत्यस्य आँकडानि दर्शयन्ति यत् सम्पूर्णे २०२३ तमे वर्षे डेल् इत्यस्य प्रेषणं २०% न्यूनीकृतम्, यदा तु वैश्विकं पीसी प्रेषणं केवलं प्रायः १४% न्यूनीकृतम् । आईडीसी-आँकडानां अनुसारं २०२३ तमे वर्षे एशिया-प्रशांतक्षेत्रे मालवाहनस्य मात्रायाः आधारेण शीर्षपञ्च पीसी-निर्मातारः सन्ति : लेनोवो, एचपी, डेल्, असस्, एसर च तेषु डेल् इत्यस्य मालवाहनानि सर्वाधिकं न्यूनीकृत्य ३०.३% यावत् अभवन्

TechInsights इति प्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे मुख्यधारायां नोटबुकसङ्गणकनिर्मातृषु केवलं Dell इति संस्थायाः वर्षे वर्षे क्षयः अभवत्, परन्तु तस्य नोटबुकसङ्गणकस्य प्रेषणं लघुतरम् (-१%) आसीत् million units, and its share ranked इदं विश्वे तृतीयस्थाने अस्ति, लेनोवो तथा एचपी इत्येतयोः पृष्ठतः ।

अन्तिमे त्रैमासिके डेल् इत्यस्य प्रदर्शनेन निवेशकाः निराशाः अभवन् । नवीनतमत्रैमासिकपरिणामानां घोषणायाः परदिने मे ३१ दिनाङ्के कम्पनीयाः शेयरमूल्ये प्रायः १८% न्यूनता अभवत्, यतः उद्योगस्य अन्तःस्थैः कृत्रिमबुद्धिसर्वरस्य वर्धमानस्य माङ्गल्याः प्रभावः डेल् इत्यस्य समग्रलाभक्षमतायां भवति इति चिन्ता प्रकटिता

डेल्-संस्थायाः प्रभारी एकः प्रासंगिकः व्यक्तिः अवदत् यत् एआइ-सर्वर-मिश्रणस्य वृद्धिः, इनपुट्-व्ययस्य महङ्गानि, प्रतिस्पर्धात्मक-वातावरणस्य तीव्रता च इति कारणतः, कम्पनीयाः सकललाभ-मार्जिनं वित्तवर्षे २०२५ तमे वर्षे प्रायः १५० आधार-बिन्दुभिः न्यूनीभवति इति अपेक्षा अस्ति

अन्तिमेषु वर्षेषु एआइ-तरङ्गस्य अनन्तरं डेल्-संस्थायाः अस्मिन् वर्षे एआइ-विषये बहुधा प्रयत्नाः कृताः ।

संवाददाता अवलोकितवान् यत् मेमासे डेल् टेक्नोलॉजीज वर्ल्ड इवेण्ट् इत्यस्य समये डेल् इत्यस्य मुख्यकार्यकारी माइकल डेल् इत्यनेन कम्पनी कृत्रिमबुद्धिक्रान्तिं कथं नेतृत्वं करोति इति विषये केन्द्रितम्।

२४ जून दिनाङ्के शङ्घाईनगरे "'कम्प्यूटिङ्ग् पावरेन सह सच्चा एआइ' डेल् वाणिज्यिकग्राहक एआइ पीसी रणनीति विमोचन उच्चस्तरीयग्राहकसमागमः" इति कार्यक्रमः आयोजितः । एतत् सम्मेलनं एआइ युगे अनुप्रयोगपरिदृश्यैः सह एआइ पीसी कथं गभीररूपेण एकीकृतुं शक्यते इति विषये केन्द्रितम् अस्ति । समागमे डेल् टेक्नोलॉजीज समूहस्य वैश्विक उपाध्यक्षा चीनचैनलविक्रयविभागस्य महाप्रबन्धिका च डोरोथी अपि एआइ पीसी तथा तस्य पारिस्थितिकवातावरणस्य विषये स्वविचारं साझां कृतवती, तथैव डेल् टेक्नोलॉजीज एआइ पीसी रणनीतिं लाभं च साझां कृतवती।

IDC अनुमानानुसारं AI PC प्रेषणं 2024 तमे वर्षे 50 मिलियन यूनिट् यावत् भविष्यति, तथा च 2027 पर्यन्तं 167 मिलियन यूनिट् यावत् वर्धते .

"सम्प्रति लेनोवो, डेल् इत्यादयः एआइ-पीसी-इत्यत्र स्वस्य ध्यानं प्रबलतया वर्धयन्ति, एकैकस्य पश्चात् सम्बन्धित-उत्पादानाम् आरम्भं कुर्वन्ति च। एतत् वास्तवमेव एआइ-बृहत्-माडल-सञ्चालनं, एआइ-बुद्धिमान्-सहायकाः, एआइ-कार्यालय-सहकार्यं च अन्ये च सहितं पीसी-इत्यस्य भविष्यस्य विकासस्य दिशां प्रतिनिधियति application directions." उपभोक्तृविद्युत्-उद्योगस्य विश्लेषकः पत्रकारैः अवदत् यत् एआइ-पीसी-इत्यस्य प्रचार-महत्त्वम् अद्यापि तस्य वास्तविक-महत्त्वात् अधिकं वर्तते। भविष्ये कथं निर्मातारः एआइ-पीसी-इत्यस्य स्मार्ट-सुविधायाः यथार्थतया प्रशंसाम्, ज्ञातुं च अनुमन्यन्ते, तथा च, सजातीय-एआइ-प्रतियोगितायां विशिष्टाः भवन्ति, तत् पीसी-कम्पनीनां कृते अधिकं महत्त्वपूर्णं भविष्यति

(सम्पादक: झांग जिंगचाओ समीक्षा: ली झेन्घाओ प्रूफरीडर: झाई जून)