समाचारं

"वित्तीयचाय" पुनः विस्फोटं करोति!वर्षद्वये ५०० तः अधिकानि भण्डाराणि उद्घाट्य फञ्चा स्वस्य पुनर्गठनस्य घोषणां कृतवती

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यः वित्तीयचायविस्फोटः ग्वाङ्गझौ फाङ्गकुन् चायविपण्ये अभवत्!

अद्यैव, Fan Tea Holdings (Guangzhou) Co., Ltd. (अतः परं "Fan Tea" इति उच्यते), यत् Pu'er चायस्य विशेषज्ञतां प्राप्नोति, "पुनर्गठनघोषणा" इति सूचनां जारीकृतवती, यत्र उक्तं यत् कम्पनी ऋणस्य अथवा इक्विटी पुनर्गठनं करिष्यति संचालकमण्डलेन कोरव्यापारिभिः च चर्चां कृत्वा। अस्याः घोषणायाः पृष्ठतः केवलं वर्षद्वयात् पूर्वं स्थापितः, चाय-उद्योगे "नवः अन्धकार-अश्वः" इति प्रसिद्धः चाय-चायः संकटग्रस्तः अस्ति दशकोटिपर्यन्तं उच्चः अस्ति । सामाजिकमञ्चेषु बहवः उपयोक्तारः भिडियो स्थापयित्वा वार्ताम् अङ्गीकृतवन्तः यत् अद्यैव पञ्चा-अनुसन्धान-विकासकेन्द्रे बहूनां व्यापारिणः आगताः, बहवः जनाः उत्साहिताः भूत्वा "धनं प्रत्यागच्छतु" इति उद्घोषयन्ति स्म

उद्योगस्य अन्तःस्थैः सूचितं यत् चायविपण्ये "चायस्य अटकलबाजी" अद्यापि गम्भीरा अस्ति इति गुआङ्गडोङ्गप्रान्तीयप्रशासनेन अपि अस्मिन् वर्षे जूनमासे चायविपण्यमूल्यव्यवहारस्य नियमनस्य विषये सूचना जारीकृता, यत्र चायस्य वित्तीयसहितं भ्रमः करणीयः इति सख्यं निषिद्धम् इति अवैध-अनुमानार्थं विक्रयार्थं च उत्पादाः।

कम्पनीयाः केषाञ्चन व्यापारिणां च बैंकखाताः स्थगिताः सन्ति

पञ्चा ऋणस्य अथवा इक्विटी पुनर्गठनं करिष्यामि इति घोषितवती

पञ्चा-नगरस्य एषा गरज-घटना चाय-उद्योगे विशेषतः गुआङ्गझौ-फाङ्गकुन्-चाय-विपण्ये प्रबल-प्रतिक्रियाम् उत्पन्नवती । अवगम्यते यत् जुलै-मासस्य २२ दिनाङ्कात् एव फञ्चा इत्यनेन सहसा "घोषणा" जारीकृता यत् अद्यैव कम्पनीयाः केषाञ्चन व्यापारिणां च बैंकखाताः स्थगिताः सन्ति, २०२४ तमस्य वर्षस्य अगस्तमासस्य आरम्भे च बैंकस्य प्रतिक्रिया अवरुद्धा भविष्यति इति अपेक्षा अस्ति लेनदेनस्य सुरक्षां सुनिश्चित्य कम्पनी सर्वेषां मञ्चानां विक्रेतृणां च सर्वेषां आदेशानां वितरणसमयं १० दिवसैः स्थगयितुं अनुशंसति।

२४ जुलै दिनाङ्के फञ्चा इत्यनेन पुनः "व्यापारव्यवहारस्य मानकीकरणस्य घोषणा" जारीकृता, यत्र उक्तं यत् ये व्यापारव्यवहाराः पूंजीसंरक्षणस्य छूटस्य च प्रतिज्ञां कुर्वन्ति, ते सख्यं निषिद्धाः सन्ति, ते च स्पॉट् व्यापारस्य सिद्धान्तस्य पालनम् कुर्वन्ति

अगस्तमासस्य ३ दिनाङ्के फैन् टी इत्यनेन स्वस्य विक्रेतृभ्यः "पुनर्गठनविषये घोषणा" जारीकृता, घोषणायां वर्तमानसमस्यानां कारणं "अफवाह-आक्रमणम्" इति उक्तम्, यत् फैन् टी-इत्यनेन "अस्याः... स्थापना (सहितम्: साइबरहिंसा आक्रमणानि, दुर्भावनापूर्णानि अफवाः, निन्दां, धमकी, धमकी, व्यापारिणः कर्मचारिणश्च इत्यादयः) हालवर्षेषु स्थिरविकासेन, ईमानदारप्रबन्धनेन, व्यावहारिकपदार्थानाम् विकासेन च, अस्य समर्थनं मान्यतां च प्राप्तम् अनेकाः उपयोक्तारः, अपि च निश्चितं विपण्यभागं प्राप्तवान्, परन्तु आक्रमणस्य गतिः न स्थगितवती ।



घोषणायाम् उक्तं यत् कम्पनी संचालकमण्डलेन, कोरव्यापारिभिः च चर्चां कृत्वा ऋणस्य अथवा इक्विटीपुनर्गठनं करिष्यति। विशिष्टपुनर्गठनयोजनायाः विषये सम्पत्तिनां परिसमापनानन्तरं भागधारक/व्यापारिणां सभायां मतदानं भविष्यति, समीक्षायाः अनुमोदनस्य च अनन्तरं सूचना जारी भविष्यति।

नण्डुबे फाइनेन्शियल न्यूज् इत्यस्य संवाददात्रे एकः अन्तःस्थः अवदत् यत्, "अधुना एतत् तथ्यं यत् पैन-चायस्य विस्फोटः जातः। गुआङ्गझौ चायविपण्ये सर्वे ध्यानं ददति, परन्तु अद्यापि तस्य परिणामः नास्ति।

वर्षद्वये ५०० विक्रयः अभवत्बहवःगृह भण्डार

उत्पादस्य मूल्यं सहजतया दशसहस्राणि यावत् प्राप्तुं शक्नोति

"२०१५ तः ६-७ वर्षाणां दीर्घकालीनतया सज्जतायाः अनन्तरं २०२१ तमस्य वर्षस्य अन्ते आधिकारिकतया फैन टी होल्डिङ्ग्स् आधिकारिकतया गुआङ्गझौ-नगरस्य लिवान-मण्डले निवसति । स्थापनायाः अनन्तरं कम्पनी क्रमशः विकसितवती अस्ति तथा च ३० तः अधिकानि चाय-उत्पादाः प्रारब्धाः तथा च दर्जनशः परिधीय-उत्पादाः यथा बटन-आच्छादित-काच-सामग्री, रेशम, चीनीमिश्रणं, चाय-सेट्, आभूषणं, मद्यं, जलं, कागद-तौल्यम्, तथा च सांस्कृतिक-रचनात्मक-उत्पादाः क्रमेण उद्योगे ग्राहकानाम् मान्यतां प्राप्तवन्तः, तथा च उपर्युक्तघोषणायां प्रवर्तितानां देशे ५०० तः अधिकाः विक्रेताभण्डाराः उद्घाटिताः सन्ति।

Tianyancha App दर्शयति यत् Fancha Holdings (Guangzhou) Co., Ltd. इत्यस्य स्थापना सितम्बर 2022 तमे वर्षे अभवत्।कानूनी प्रतिनिधिः Zheng Chaogen अस्ति, यस्य पंजीकृतपूञ्जी 10 मिलियन युआन अस्ति तथा च Zheng Haihua इत्यस्य 62% तथा 38% भागाः सन्ति क्रमशः । विदेशीयनिवेशसूचना दर्शयति यत् कम्पनी पूर्णतया २०२१ तमे वर्षे स्थापितानां द्वयोः कम्पनीयोः भागं धारयति, यथा फन्चा नेटवर्क टेक्नोलॉजी (गुआंगडोङ्ग) कम्पनी लिमिटेड तथा गुआंगडोङ्ग फन्चा चाय उद्योग कम्पनी लिमिटेड


झेङ्ग चाओगेन्, फन्चा इत्यस्य अध्यक्षः, चित्रं अन्तर्जालतः आगतं अस्ति

ज्ञातव्यं यत् सार्वजनिकसूचनाः दर्शयति यत् झेङ्ग चाओगेन् १९८० तमे दशके जन्म प्राप्य कुलम् ९ कम्पनीभिः सह सम्बद्धः अस्ति, येषु ५ कम्पनीः उपर्युक्तानां ३ कम्पनीनां अतिरिक्तं गुआङ्गडोङ्ग फन्फु औद्योगिक होल्डिङ्ग्स् कम्पनी, अपि सन्ति लिमिटेड् गतवर्षस्य एप्रिलमासे स्थापिता, युन्नान फञ्चा चाय उद्योगकम्पनी लिमिटेड् अस्मिन् वर्षे एप्रिलमासे स्थापिता।


Zheng Chaogen कुल ९ कम्पनीभिः सह सम्बद्धः अस्ति ।

झेङ्ग चाओगेन् पूर्वं सार्वजनिकरूपेण अवदत् यत् "फैन टी इत्यस्य मूल अभिप्रायः चीनस्य विलासिता चायं निर्मातुं वर्तते, न तु अनुमानार्थं चायम्। भविष्ये फैन् टी चीनीयलक्षणैः सह विलासितावस्तूनाम् समूहः भविष्यति। अस्य कथनस्य पृष्ठतः फैन् टी इत्यस्य द उत्पादाः सन्ति महत्, दशसहस्राणि युआन् मूल्यं बहुभिः उत्पादैः सह पूर्वं "यिलु चांगहोङ्ग" चायकेकं १२०,००० युआन् प्रति खण्डं विक्रीयते स्म । अत्र चित्राणि अपि अन्तर्जालद्वारा प्रकाशितानि सन्ति येषु दृश्यते यत् तस्य "२०२१ यिकी" इति एकस्य उत्पादस्य उद्धरणं ६१०,००० युआन्/पेटीपर्यन्तं भवति, यत् प्रायः २४४ युआन्/ग्रामः अस्ति

तदतिरिक्तं २०२२ तमे वर्षे यदा कम्पनी स्थापिता तदा एव फञ्चा इत्यनेन "शतनगराणि सहस्रभण्डाराः च" इति योजना प्रस्ताविता, यत् सः "बृहद्नगरेषु अधिकानि भण्डाराणि लघुनगरेषु च बृहत्भण्डाराणि उद्घाटयितुं" इति चैनल् मॉडल् सम्पूर्णे परिनियोजयिष्यति इति the country is been less than two years since कालान्तरे ५०० तः अधिकाः अफलाइन-भण्डाराः उद्घाटिताः ।

फञ्चा अपि कम्पनीयाः ब्राण्ड् विपणने कोऽपि प्रयासं न त्यजति । एतत् अवगम्यते यत् पञ्चा पूर्वं न्यूयॉर्कस्य टाइम्स् स्क्वेर् इत्यस्मिन् नास्डैक-पर्दे अपि च पेरिस्-नगरस्य प्रिण्टेम्प्स्-विभागीय-भण्डारस्य पदयात्री-मॉल-मध्ये दृश्यते स्म तस्य प्रथमः बहुराष्ट्रीय-प्रतिबिम्ब-भण्डारः दक्षिणकोरिया-देशे प्रारब्धः अस्ति

चायविपण्ये "चायस्य अनुमानस्य" प्रथा अद्यापि प्रतिषिद्धा अस्ति

गुआङ्गडोङ्ग-प्रान्तीयबाजारनिरीक्षणविभागेन कार्यवाही कृता अस्ति

विपणन-अभियानस्य श्रृङ्खलायाः पृष्ठतः पञ्चा-पु’एर्-चाय-उत्पादाः “उत्थिताः, सर्वाणि नौकानि उत्थापयन्ति” इति ।

"अहं केकं २००० युआन् मूल्येन विपण्यां प्रविष्टवान्, १५,८०० मूल्येन च पश्चात्तापं कृतवान्। अहं एकस्मिन् दिने एव मम चालनं कृतवान्!" जलं, ते च फलं प्राप्तवन्तः, ततः सः तत्क्षणमेव तत् विक्रीतवान्, चायस्य मूल्यं अद्यापि वर्धमानं दृष्ट्वा सः किञ्चित् अधिकं क्रीत्वा किञ्चित् कालानन्तरं तानि विक्रीतवान् माधुर्यं, सः सम्पूर्णतया फसति स्म।

वस्तुतः चायस्य अवैध-अनुमानं, वित्तीय-उत्पादैः सह भ्रमित्वा चाय-विक्रयणं च प्रायः चाय-उद्योगे भवति । गतवर्षस्य अन्ते ग्वाङ्गझौ-नगरस्य फाङ्गकुन्-चाय-बाजारे "वित्तीयचायस्य" मूल्ये अवनतिः अभवत्: "चाङ्गशी-चाय" इति नामकः चाय-निर्माता चाय-व्यापारिभ्यः धनं संग्रहितवान् तदनन्तरं उच्च-उत्पाद-तरलतायाः प्रचारं कृतवान् चायस्य मूल्यं रात्रौ एव ५०,००० युआन्-रूप्यकाणि यावत् न्यूनीकृतम्, निवेशकानां महती हानिः अभवत् ।

"सम्पूर्णं चायविपण्यम् अद्यापि अत्यन्तं अनुमानितम् अस्ति" इति उच्चस्तरीयचायस्य पुनःप्रयोगं कुर्वन् एकः व्यापारी पत्रकारैः अवदत् यत् निर्मातृभिः प्रचारितस्य संग्रहमूल्यस्य कारणेन बहवः उच्चमूल्याः प्रतीयमानाः चायाः वास्तवतः अनुमानिताः सन्ति, उत्पादस्य मूल्यं च तस्मात् दूरं न्यूनम् अस्ति वास्तविकविक्रयमूल्यं पुनःप्रयोगप्रक्रियायाः समये They Care अपि गृह्यते।

"वित्तीयचायस्य" अन्यघटनानां च अवैध-अनुमानानाम् प्रतिक्रियारूपेण अस्मिन् वर्षे जूनमासे गुआङ्गडोङ्ग-प्रान्तीय-विपण्य-विनियमन-प्रशासनेन चाय-विपण्य-मूल्य-व्यवहारस्य नियमनस्य विषये सूचना जारीकृता, यत्र अवैधरूपेण अनुमानं कृत्वा चाय-विक्रयणं सख्यं निषिद्धम् इति "वित्तीयचायस्य" "वित्तीयचायस्य" च नाम उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणाय, चायविपण्ये मूल्यक्रमस्य स्थिरतां निर्वाहयितुम्, चायविपण्ये प्रासंगिकसञ्चालकानां उद्योगसङ्घस्य च कृते नव आवश्यकताः अग्रे स्थापयितुं।



तस्मिन् उल्लेखितम् आसीत् यत्, “भवता मूल्यवृद्धिसूचना न कल्पनीया वा प्रसारितव्या वा अन्यसाधनेन वा न प्रयोक्तव्यः यत् चायस्य मूल्यं अतिशीघ्रं वा अत्यधिकं वा वर्धयितुं शक्यते "व्यापारः "चायस्य वित्तीयसम्पत्तयः इति प्रचारयितुं वा अवैध-अनुमानार्थं विक्रयार्थं च चायस्य वित्तीय-उत्पादरूपेण भ्रमितुं वा अनुमतिः नास्ति।"

साक्षात्कारः लिखितः च : वाङ्ग जिंगजुआन्, नण्डु बे फाइनेन्शियल न्यूजस्य संवाददाता