समाचारं

कच्चे तेलस्य वायदा क्षयस्य अनन्तरं षड्मासस्य न्यूनतमं स्तरं प्राप्तवान् विश्लेषकाः : "मन्दीव्यापारस्य" दबावः अद्यापि अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु विपणयः "मन्दीव्यापारं" निरन्तरं कुर्वन्ति, कच्चे तैलविपण्यम् अपि दीर्घकालीन-लघु-क्रीडायां पतितम् अस्ति ।

अमेरिकी डब्ल्यूटीआई कच्चे तेलस्य वायदा सोमवासरे ०.३% न्यूनता अभवत्, सत्रस्य कालखण्डे प्रति बैरल् ७१.६७ डॉलरपर्यन्तं न्यूनं जातम्, विगतत्रिषु व्यापारदिनेषु (अगस्तस्य प्रथमतः ५ अगस्तपर्यन्तं) कच्चे तेलस्य मूल्येषु ५% अधिकं न्यूनता अभवत्। गतसप्ताहे संक्षिप्तं उदयं अनुभवित्वा ब्रेण्ट् कच्चे तेलस्य वायदा मूल्येषु निरन्तरं न्यूनता आरब्धा, अगस्तमासस्य ५ दिनाङ्के प्रतिबैरल् ७५.०५ डॉलरं यावत् अभवत्, विगतषड्मासेषु नूतनं न्यूनतमं स्तरं स्थापितवान्

६ अगस्त दिनाङ्के घरेलुकच्चे तेलस्य वायदा अपि तीव्ररूपेण न्यूनीभूता, शङ्घाई विनिमयस्थाने मुख्यः कच्चे तेलस्य वायदा अनुबन्धः १% न्यूनः भूत्वा ५५२ युआन्/बैरलः अभवत्, ततः परं नूतनं निम्नतमं स्तरं स्थापितवान् गतवर्षस्य दिसम्बरमासस्य मध्यभागे .

परन्तु अगस्तमासस्य ६ दिनाङ्के अमेरिकीतैलस्य ब्रेण्ट्-तैलस्य च वायदा-मुख्य-अनुबन्धाः सत्रस्य समये पतित्वा पुनः उत्थापिताः, सत्रस्य समये २% अधिकं वर्धिताः

नानहुआ फ्यूचर्स इत्यस्य ऊर्जा विश्लेषकः हू जियाङ्गः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् अमेरिकी गैर-कृषि-आँकडानां अपेक्षायाः न्यूनता अभवत्, येन आर्थिक-मन्दी-विषये मार्केट्-आतङ्कः उत्पन्नः अभवत् फेडरल् रिजर्व् इत्यनेन स्वस्य मनोवृत्तिः मृदु कृता, सेप्टेम्बरमासे व्याजदरे कटौती अपि उच्चसंभावना अस्ति।

पदस्य दृष्ट्या अमेरिकीवस्तूनाम् व्यापारायोगस्य (CFTC) आँकडानुसारं ३० जुलै २०२४ सप्ताहपर्यन्तं न्यूयॉर्क मर्कण्टाइल एक्स्चेन्ज (NYMEX) कच्चे तेलस्य वायदायां दीर्घस्थानेषु २२,०७७ अनुबन्धैः अथवा १.२८ न्यूनता अभवत् इति ज्ञापितम् %, 1,702,361 अनुबन्धाः यावत् 24,818 अनुबन्धाः, अथवा 1.41% न्यूनाः अभवन्, गैर-व्यावसायिकशुद्धदीर्घस्थानानि 30,505 अनुबन्धेषु न्यूनीकृतानि, 13.8% यावत्। कुलधारणानि १,७८७,६३० अनुबन्धाः आसन्, मासे मासे २१,४६४ अनुबन्धाः अथवा १.१९% न्यूनाः ।

स्थूलदत्तांशस्य दृष्ट्या ज़ुओचुआङ्ग इन्फॉर्मेशन इत्यस्य कच्चे तेलस्य विश्लेषकः साङ्ग जिओ इत्यस्य मतं यत् जुलैमासे अमेरिकी-गैर-कृषि-वेतनसूची-रिपोर्ट्-पत्रेण विपण्यं आश्चर्यं जातम्, यत्र सार्धत्रिवर्षेषु नवीन-कार्यस्थानानि न्यूनतम-अभिलेखं कृतवन्तः, बेरोजगारी-दरः च वर्धितः विगतत्रिषु वर्षेषु उच्चतमस्तरं यावत्। दुर्बल-अकृषि-दत्तांशैः न केवलं फेडरल् रिजर्व-द्वारा व्याज-दर-कटाहस्य अपेक्षाः गभीराः अभवन्, अपितु आर्थिक-मन्दी-विषये, ऊर्जा-मागधायां तस्य प्रभावस्य च विषये विपण्य-चिन्ताः अपि वर्धिताः, येन तेल-विपण्ये दबावः उत्पन्नः सम्प्रति विपण्यनिराशावादः मुक्तः अस्ति, तथा च अमेरिकादेशे ग्रीष्मकालीनतैलस्य उपभोगस्य चरमऋतौ तैलस्य भण्डारणस्य प्रवृत्तिः भूराजनीतिकस्थित्या च तैलस्य मूल्येषु निरन्तरं न्यूनता सीमितं भवितुम् अर्हति, तथा च कच्चा तेलस्य समर्थनं भवति इति संभावना वर्तते तैलस्य मूल्यं पतनं त्यक्त्वा पुनः उत्थानं करिष्यति।

जीएफ फ्यूचर्स विश्लेषणस्य अनुसारं अल्पकालिकं अन्तर्राष्ट्रीयतैलमूल्यानि अस्थिरं दुर्बलं च प्रवृत्तिं दर्शयितुं शक्नुवन्ति, यत् मुख्यतया वैश्विक-आर्थिक-वृद्धेः मन्दतायाः, विशेषतः अमेरिका-देशे अपेक्षितापेक्षया न्यून-गैर-कृषि-रोजगार-आँकडानां, दुर्बलतायाः च प्रभावेण प्रभावितं भवति प्रमुख अर्थव्यवस्थासु विनिर्माणउद्योगः। तदतिरिक्तं यद्यपि मध्यपूर्वे भूराजनीतिकजोखिमाः अद्यापि विद्यन्ते तथापि सम्प्रति स्थितिः तुल्यकालिकरूपेण नियन्त्रणीयः अस्ति तथा च अल्पकालीनरूपेण आपूर्तिविषये प्रभावः सीमितः भविष्यति

हैटोङ्ग फ्यूचर्स ऊर्जा अनुसन्धानविकासकेन्द्रस्य याङ्ग आन् इत्यस्य मतं यत् यथा यथा समयः गच्छति तथा तथा ओपेक+ इत्यस्य तैलमूल्यानां समर्थनं क्रमेण दुर्बलं जातम्, तथा च तैलस्य मूल्यं “उत्पादननिवृत्तितलात्” अधः पतति इति अपेक्षा निरन्तरं वर्धते। सम्प्रति कच्चे तैलविपण्यस्य आपूर्ति-माङ्ग-प्रकारः अद्यापि तुल्यकालिकरूपेण स्वस्थः अस्ति, परन्तु दीर्घकालीनः अतिरिक्तदबावः चिन्ताजनकः अस्ति । यद्यपि अल्पकालीन कच्चे तैलस्य मूल्यस्य प्रवृत्तिः दुर्बलतां प्राप्तवती अस्ति तथा च न्यूनता अपेक्षां महत्त्वपूर्णतया अतिक्रान्तवती, तथापि विगतवर्षद्वये सम्प्रति निम्नस्तरस्य स्थितिः इति विचार्य, अद्यापि विपण्यस्य पुनरावृत्तिः अधिका सम्भावना वर्तते।