समाचारं

विश्वस्य प्रथमः !चीनस्य वाहननिर्यातस्य परिमाणं २०२४ तमस्य वर्षस्य प्रथमार्धे पुनः जापानदेशस्य परिमाणं अतिक्रान्तम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 6. अगस्तमासस्य प्रथमे दिने निहोन् केइजाई शिम्बन् इत्यस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमार्धे चीनस्य वाहननिर्यातः विश्वे प्रथमस्थानं प्राप्तवान्।


चित्र स्रोतः Pexels

चीनदेशस्य वाहननिर्मातृसङ्घस्य आँकडानुसारं चीनीयवाहननिर्मातृभिः अस्मिन् वर्षे प्रथमार्धे २७९३ लक्षं वाहनानि विदेशेषु निर्यातितानि, यत् वर्षे वर्षे ३१% वृद्धिः अभवत् जापान-वाहन-निर्मातृ-सङ्घेन ३१ जुलै-दिनाङ्के प्रकाशित-आँकडेषु ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे जापानस्य वाहन-निर्यातः गतवर्षस्य समानकालस्य अपेक्षया किञ्चित् न्यूनः आसीत्, यत् २०१ लक्षं यूनिट्-पर्यन्तं प्राप्तवान्अस्य अर्थः अस्ति यत् सम्पूर्णे २०२३ तमे वर्षे जापानदेशं अतिक्रम्य विश्वस्य बृहत्तमः वाहननिर्यातकः अभवत् ततः परं चीनस्य वाहन-उद्योगः २०२४ तमस्य वर्षस्य प्रथमार्धे पुनः जापानं अतिक्रान्तवान् . २०२३ तमे वर्षे चीनदेशः प्रथमवारं जापानदेशं अतिक्रम्य विश्वस्य बृहत्तमः वाहननिर्यातकः अभवत्, यत्र तस्य निर्यातस्य परिमाणं ४९.१ लक्षं वाहनम् अभवत् ।

जापान-वाहननिर्मातृसङ्घस्य अनुसारं येन-मूल्यकस्य अवमूल्यनस्य पृष्ठभूमितः उत्तर-अमेरिका-सदृशेषु विपण्येषु जापानस्य वाहन-निर्यातः वर्धितः, यात्रीकारानाम् २% वृद्धिः अभवत्, १,८३०,६७५ यूनिट्-पर्यन्तं ट्रकनिर्यातः १७% न्यूनः भूत्वा १४१,३७१ यूनिट् अभवत् । समग्रनिर्यातस्य परिमाणं ०.३% न्यूनीकृत्य २,०१७,६६० यूनिट् यावत् अभवत्, यत् वर्षस्य प्रथमार्धे वाहननिर्यातमात्रायां वर्षे वर्षे नकारात्मकवृद्धिं सूचयति

विशेषतः मम देशस्य पारम्परिकं ईंधनवाहननिर्यातवृद्धिः अस्मिन् वर्षे प्रथमार्धे ३६.२% आसीत्, प्रथमषड्मासेषु निर्यातस्य परिमाणं २१८८ मिलियनं वाहनम् आसीत् नूतन ऊर्जावाहनानां वृद्धिः वर्षे वर्षे १३.२% अभवत्, यत् गतवर्षस्य समानकालस्य तुलने महत्त्वपूर्णं मन्दता अस्ति । अस्मिन् वर्षे जूनमासे नूतनानां ऊर्जावाहनानां निर्यातेन वर्षे वर्षे वृद्धिः प्राप्ता, परन्तु मासे मासे १३.२% न्यूनता ८६,००० यूनिट् यावत् अभवत् ।

निर्यातगन्तव्यस्थानानां दृष्ट्या अस्मिन् वर्षे प्रथमार्धे कुलवाहननिर्यातमात्रायां मम देशस्य शीर्षपञ्चप्रदेशाः रूस (४७८,५०० वाहनानि), मेक्सिको (२२६,४०० वाहनानि), ब्राजील् (१७१,१०० वाहनानि), संयुक्त अरब अमीरात् (१४२,००० वाहनानि) सन्ति ), बेल्जियम (१३८,९०० यूनिट्), नवीन ऊर्जावाहननिर्यातस्य शीर्षपञ्चविपणयः ब्राजील्, बेल्जियम, यूनाइटेड् किङ्ग्डम्, थाईलैण्ड्, फिलिपिन्स् च सन्ति ।

आईटी होम इत्यनेन अवलोकितं यत् यात्रीकारसङ्घस्य महासचिवस्य कुई डोङ्गशु इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं चीनस्य वाहननिर्यातः ५५.२ अरब अमेरिकीडॉलर् यावत् अभवत्, यत्र निर्यातवृद्धिः १८.९% अभवत् $19,000 समानकालस्य तुलने, अद्यापि मूलतः समानम् अस्ति, अद्यापि उत्पादस्य ब्राण्ड् मूल्यस्य च दृष्ट्या सुधारस्य बहु स्थानं वर्तते।