समाचारं

कारणं प्राप्तम् ? "काला सोमवार", वैश्विक डुबकी!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


वैश्विकवित्तीयविपण्येषु आतङ्कः निरन्तरं प्रसरति। अद्य अपराह्णे एशिया-प्रशान्त-देशस्य शेयर-बजारेषु क्षयः अभवत्, जापान-देशस्य शेयर-बजारेषु क्षयः अभवत्, कोरिया-देशस्य शेयर-बजारस्य पतनम् अपि च सर्किट्-ब्रेकर-तन्त्रस्य आरम्भं कृतवान्

एशिया-प्रशांत-शेयर-बजारेषु पतनेन प्रभावितः अमेरिकी-शेयर-बजारेषु ६% अधिकं न्यूनता, इन्टेल्-मध्ये प्रायः ४%, माइक्रोन्-प्रौद्योगिक्याः ७.३%, क्वालकॉम्-इत्यस्य ३.१५%, ए.एम.डी ४.२% पतितः, TSMC च ८. %, Nvidia ८.२% पतितः ।

जापान-दक्षिणकोरिया-देशयोः द्रवणम् अस्ति

अगस्तमासस्य ५ दिनाङ्के निक्केई २२५ सूचकाङ्कः १२% अधिकेन पतितः, ३२,००० अंकात् अधः पतितः, अस्मिन् वर्षे सर्वाणि लाभाः मेटितवान् । इतिहासे एतत् बृहत्तमं एकदिवसीयं पतनं आसीत्, यत् १९८७ तमे वर्षे अक्टोबर्-मासे "ब्लैक् मंडे" इत्यनेन निर्धारितं अभिलेखं अतिक्रान्तवान् ।

शेयरबजारस्य पतनस्य प्रतिक्रियारूपेण जापानदेशस्य वित्तमन्त्री शुनिची सुजुकी इत्यनेन उक्तं यत् शेयरमूल्यानि विपण्यद्वारा निर्धारितानि भवन्ति, अतः सर्वकारेण शान्ततया निर्णयः करणीयः इति महत्त्वपूर्णम्।

दक्षिणकोरियादेशस्य शेयरबजारे अपि ८% न्यूनता अभवत्, येन सर्किट् ब्रेकरतन्त्रस्य आरम्भः जातः, दक्षिणकोरियादेशस्य जीईएम सूचकाङ्के अपि ८% न्यूनता अभवत्, येन सर्किट् ब्रेकरतन्त्रस्य आरम्भः अभवत्


यूरोपीय-स्टॉक-सूचकाङ्क-वायदायां तीव्ररूपेण न्यूनता अभवत्, यत्र जर्मन-डाक्स-सूचकाङ्क-वायदायां १.०३%, फ्रांस-देशस्य सीएसी-४०-सूचकाङ्क-वायदायां १.७%, यूरोपीय-स्टॉक्स-५०-सूचकाङ्क-वायदायां १%, ब्रिटिश-एफटीएसई-१००-सूचकाङ्क-वायदायां च ०.५% न्यूनता अभवत्

बाह्य-शेयर-बजारेषु पतनेन प्रभाविताः सीमापार-ईटीएफ-मध्ये जापानस्य टॉपिक्स-ईटीएफ (513800), निक्केई 225 ईटीएफ (513880), तथा च नास्डैक टेक्नोलॉजी ईटीएफ (159509) अपराह्णे सीमां यावत् पतन्ति स्म । ५१३३००) तथा निक्केई २२५ ईटीएफ ई फंड (५१३०००), नास्डैक ईटीएफ (५१३१००), निक्केई ईटीएफ (१५९८६६), इत्यादिषु ७% अधिकं न्यूनता अभवत् ।


वार्तातः न्याय्यं चेत् वैश्विक आतङ्कस्य प्रसारस्य मुख्यकारणानि त्रीणि सन्ति- १.‍‍‍‍‍‍

प्रथमं, अमेरिकी-रोजगारस्य दुर्बल-दत्तांशैः अमेरिकी-आर्थिक-मन्दतायाः विषये विपण्य-चिन्ता उत्पन्ना अस्ति ।

अमेरिकीश्रमविभागेन शुक्रवासरे (अगस्तमासस्य २) दिनाङ्के प्रकाशितस्य जुलैमासस्य रोजगारस्य आँकडानां ज्ञातं यत् गैर-कृषि-रोजगारस्य संख्या मार्केट्-अपेक्षायाः अपेक्षया न्यूना अस्ति तथा च बेरोजगारी-दरः अपि वर्धितः।

अमेरिकी-रोजगार-आँकडानां कारणेन अधः कर्षितस्य अमेरिकी-अर्थव्यवस्थायाः मन्दतायाः विषये निवेशकाः अधिकाधिकं सावधानाः इति कारणेन अमेरिकी-समूहस्य मूल्यं तस्मिन् एव दिने क्षीणम् अभवत् एशिया-प्रशांत-विपण्ये निवेशकानां जोखिम-विमुख-मुद्रा सुदृढा अभवत् ।

द्वितीयं, बफेट् इत्यनेन बृहत् परिमाणं स्टॉक् विक्रीतम्, एप्पल्-स्थानं च आर्धेन कटितम् इति वार्ता सप्ताहान्ते पर्दायां प्रहारं कृतवती, येन अमेरिकी-शेयर-बजारः शिखरं प्राप्तवान् इति संकेते मार्केट्-चर्चा तीव्रताम् अवाप्तवती िु ् ्

तृतीयम्, जापानदेशस्य आकस्मिकव्याजदरवृद्ध्या वैश्विकपूञ्जीवाहनव्यापारेषु प्रमुखं विपर्ययः अभवत् ।

पूर्वं यदा जापानी येन् इत्यस्य व्याजदराणि न्यूनानि आसन् तदा वैश्विकपुञ्जी न्यूनव्याजयुक्तं जापानी येन् ऋणं गृहीत्वा उच्चव्याजदरेषु देशेषु सम्पत्तिषु निवेशं कर्तुं डॉलर इत्यादिमुद्राभिः विनिमयं करोति स्म जापानस्य बैंकेन सहसा व्याजदराणि वर्धितानि, तस्य तुलनपत्रं च संकुचितम्, येन वैश्विकपुञ्जस्य सर्वेषां कैरीव्यापारेषु बाधा अभवत् एतेन कार्येण जापानी-शेयर-विपण्ये महती दुर्घटना अभवत्, विक्रय-आतङ्कः च विश्वे प्रसृतः ।

बिटकॉइन डुबकी मारति

अगस्तमासस्य ५ दिनाङ्के बिटकॉइनस्य मूल्यं संक्षेपेण ५०,००० डॉलरस्य अङ्कात् न्यूनम् अभवत् । प्रेससमये बिटकॉइनः प्रतिमुद्रां प्रायः ५२,७४०.२ अमेरिकीडॉलर् यावत् पुनः उत्थितः अस्ति, पूर्वं ५०,००० अमेरिकीडॉलर् इति चिह्नं यावत् डुबकी मारितवान् । ETH, SOL, DOGE इत्यादीनां डिजिटलमुद्राणां सर्वेषां १०% अधिकं न्यूनता अभवत् । इति


कोइन्ग्लास्-दत्तांशैः ज्ञायते यत् विगत-२४ घण्टेषु प्रायः २८०,००० जनाः स्वपदं परिसमाप्तवन्तः, यत्र कुल-परिसमापन-राशिः प्रायः १.०६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्


CoinMarketCap आँकडानुसारं एकस्मिन् दिने क्रिप्टोमुद्रायाः कुलविपण्यमूल्यं प्रायः ३०० अरब अमेरिकीडॉलर् यावत् वाष्पितम् अभवत्, यत् प्रायः १.८५ खरब अमेरिकीडॉलर् यावत् पतितम्, यत् २४ घण्टानां कृते १६% अधिकं न्यूनता अभवत्

येनस्य तीव्रवृद्ध्या शेयरबजारस्य क्रिप्टोमुद्रायाः च किञ्चित्पर्यन्तं प्रभावः अभवत् इति विपण्यविश्लेषकाः मन्यन्ते । परिवारकार्यालयस्य एवरग्रीनग्रोथ् इत्यस्य क्रिप्टोनिवेशस्य प्रमुखः हेडन् ह्युग्स् इत्यनेन उक्तं यत् डिजिटलसम्पत्तयः येन कैरीव्यापारस्य भागः अस्ति यतः सट्टाबाजाः जापानदेशे अधिकव्याजदरेषु समायोजनं कुर्वन्ति।

ज्ञातव्यं यत् विपण्यां अपि एकः अनवधानः विषयः अस्ति, तथा च अमेरिकीसर्वकारेण जप्तं बिटकॉइनं निकटभविष्यत्काले विक्रीयते इति संभावना, तथैव दिवालियापनद्वारा ऋणदातृभ्यः प्रत्यागतानां टोकनानाम् अतिप्रदायस्य जोखिमः अपि कार्यवाही।

अद्यैव Arkham Intelligence इति सुप्रसिद्धा ब्लॉकचेन् शोधकम्पनी उक्तवती यत् अमेरिकीसर्वकारेण सह सम्बद्धेन बटुके गतसोमवासरे क्रिप्टोमुद्राव्यापारस्य समये 2 अरब डॉलरमूल्यानां बिटकॉइनसम्पत्त्याः नूतनपते स्थानान्तरितम्।

नूतनपतेः कृते बिटकॉइनस्य बृहत्-परिमाणस्य स्थानान्तरणं सामान्यतया द्वयोः प्रमुखयोः तर्कयोः चालितं भवति: लेजर-सुरक्षा-विचाराः तथा च बिटकॉइन-विक्रय-योजनाः स्पष्टतया, मुद्रावृत्तं चिन्तितम् अस्ति यत् अमेरिकी-सर्वकारः बृहत्-परिमाणस्य विक्रयणस्य योजनां कुर्वन् अस्ति, यत् नेतृत्वं करिष्यति एन्क्रिप्शन मार्केट् इत्यस्मिन् बिटकॉइनस्य उद्भवं यावत् विशालः आतङ्कविक्रयः।

अपराह्णे एकः भागः दुर्बलः अभवत्

बाह्यशेयरबजारेषु पतनेन प्रभाविताः अगस्तमासस्य ५ दिनाङ्के त्रयः प्रमुखाः सूचकाङ्काः सामूहिकरूपेण बन्दाः अभवन् ।

समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के १.५४%, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्के १.८५%, चिनेक्स्ट्-सूचकाङ्के च १.८९% न्यूनता अभवत् शङ्घाई-शेन्झेन्-नगरस्य शेयर-विनिमयस्थानानां कारोबारः ८०० अरब-युआन्-समीपे आसीत्, तथा च यत् स्टॉक्-अवकाशस्य पतनं जातम्, तस्य संख्या ४७००-अधिका आसीत् ।


अधिकांशः उद्योगक्षेत्रः बन्दः अभवत्, यत्र शिक्षा, गेमिङ्ग्, विमानन, विमानस्थानकानि, पर्यटनं, होटेलक्षेत्रं च अग्रणीः अभवन्, उपभोक्तृविद्युत्, अर्धचालकाः, इलेक्ट्रॉनिकरसायनानि, इलेक्ट्रॉनिकघटकाः, संचारसाधनाः, सङ्गणकसाधनाः, वाहनानि च सर्वोच्चक्षयम् अभवन्

परन्तु विपण्यदृष्ट्या अद्यापि केचन क्षेत्राणि सन्ति ये विपण्यप्रवृत्तिं प्रतिहत्य सुदृढां कृतवन्तः ।

मद्यस्य भण्डारः अस्य लाभस्य नेतृत्वं कृतवान्, येन अन्न-पेय-लाभः अभवत् । हुआङ्गशी ग्रुप्, रॉक होल्डिङ्ग्स् इत्यादीनां दैनिकसीमायाः वृद्धिः अभवत्, यदा तु शान्क्सी फेन्जिउ, लुझौ लाओजियाओ, कियानवेई सेण्ट्रल् किचन इत्यादीनां २% अधिकं वृद्धिः अभवत् ।


पर्यटनशिक्षाक्षेत्रं वर्धितम्, सामाजिकसेवाक्षेत्रं लाभस्य अग्रणी अभवत्, क्षियाङ्गयुआन् संस्कृतिपर्यटनं, कैवेन् शिक्षा, अनबङ्गगार्ड, मोबाईलशिक्षा च दैनिकसीमायाः वृद्धिं कृतवन्तः


दलाली-स्टॉक्स् सुदृढाः अभवन्, गैर-बैङ्क-वित्तेन च प्रवृत्तिः बक-कृता, गतिः प्राप्ता च क्षियाङ्गकै-शेयरेषु दैनिकसीमायां वृद्धिः अभवत्, जिन्लोङ्ग-शेयरेषु ८% अधिकं वृद्धिः अभवत्, गुओशेङ्ग् फाइनेन्शियल होल्डिङ्ग्स् तथा चाइना लाइफ् इत्येतयोः भागयोः १% अधिकं वृद्धिः अभवत्

टीएमटी पतितः, इलेक्ट्रॉनिक्स, संचारः, कम्प्यूटरक्षेत्रं च सर्वं एकत्र पतितम्, यिंगजियान्के, किमिङ्ग् इन्फॉर्मेशन, शेङ्गलान् शेयर्स्, शेन्घोङ्ग टेक्नोलॉजी इत्यादयः स्टॉक्स् शीर्ष हारिषु अन्यतमाः आसन् ।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्