2024-08-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गृहे स्वप्नप्रभातस्य उत्पत्तिः आओफेई मन्दिरात् भवति
Qubits |.सार्वजनिक खाता QbitAI
प्रसिद्धः भौतिकशास्त्रज्ञः ली झेङ्गदाओ ९८ वर्षे स्वर्गं गतः ।
प्रथमं फुडान् भौतिकशास्त्रस्य प्राध्यापकस्य शि यू इत्यस्य वेइबो-लेखात् एषा वार्ता आगता । पश्चात् @China News Weekly इत्यादिभिः अपि एतस्य वार्तायाः पुष्टिः कृता।
ली झेङ्गदाओ प्रथमेषु चीनीयवैज्ञानिकेषु अन्यतमः आसीत् यः नोबेल्पुरस्कारं प्राप्तवान् ।
सः Lie मॉडल्, सापेक्षतावादी भारी आयन टकराव (RHIC) भौतिकी, अटोपोलॉजिकल सोलिटन क्षेत्र सिद्धान्तः इत्यादीनां क्षेत्रेषु योगदानस्य कृते अपि प्रसिद्धः अस्ति
शैक्षणिक उपलब्धीनां अतिरिक्तं चीनदेशे विज्ञानस्य विकासस्य प्रवर्धने अपि सः महतीं भूमिकां निर्वहति स्म: सः बीजिंग इलेक्ट्रॉन् पोजिट्रॉन् कोलाइडर इत्यस्य निर्माणे सुझावम् अयच्छत्, सहायतां च दत्तवान्, राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानस्य स्थापनायाः सुझावं दत्तवान्, तथा च पोस्टडॉक्टरेल् प्रणालीं स्थापितवान् .
ली झेङ्गदाओ इत्यस्य जन्म १९२६ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के शाङ्घाई-नगरे अभवत्, तस्य पैतृकगृहं सुझोउ, जियाङ्गसु-नगरम् अस्ति ।
१९५६ तमे वर्षे कोलम्बियाविश्वविद्यालये तदानीन्तनस्य प्राध्यापकौ त्सुङ्ग-दाओ ली, चेन्-निङ्ग याङ्ग च अमेरिकनभौतिकसमीक्षायां समता-असंरक्षणस्य संयुक्तरूपेण प्रस्तावितं सिद्धान्तं प्रकाशितवन्तौ
समता-असंरक्षणस्य नियमस्य अर्थः अस्ति यत्- १.
दुर्बलपरस्परक्रियासु परस्परं दर्पणप्रतिमाः भवन्ति द्रव्यस्य गतिः असममितं भवति, यथा कोबाल्ट् ६० इत्यस्य उपयोगेन वू जियान्सिओङ्ग् इत्यनेन सत्यापितम् ।
△चित्रं ली झेङ्गदाओ (वामभागे) तथा याङ्ग झेनिङ्ग (दक्षिणे)
१९५६ तमे वर्षात् पूर्वं वैज्ञानिकसमुदायः सर्वदा मन्यते स्म यत् "समतासंरक्षणम्" इत्यस्य अर्थः अस्ति यत् कणस्य दर्पणप्रतिबिम्बस्य गुणाः स्वस्य सदृशाः एव सन्ति
विशेषतः तत्कालीनवैज्ञानिकाः आविष्कृतवन्तः यत् थीटा, टौ इति द्वयोः मेसोनयोः स्पिनं, द्रव्यमानं, आयुः, आभारः इत्यादयः समानाः सन्ति तथापि यदा थीटा मेसोनः क्षयः भवति स्म , द्वौ पि मेसोन् उत्पन्नौ, तौ मेसोन् च क्षीणौ यदा ३ उत्पाद्यन्ते तदा एतेन ते भिन्नप्रकारस्य कणाः इति ज्ञायते ।
परन्तु गहनसंशोधनानन्तरं ली झेङ्गडाओ, याङ्ग झेनिङ्ग च साहसेन प्रतिपादितवन्तौ यत् τ तथा θ च सम्यक् समानप्रकारस्य कणौ (पश्चात् K मेसोन् इति नाम्ना प्रसिद्धौ), परन्तु दुर्बलपरस्परक्रियावातावरणे तेषां गतिप्रतिमानं पूर्णं न भवति इति अनिवार्यम् .
अन्येषु शब्देषु यदि दर्पणे समानकणद्वयं परस्परं पश्यतः तर्हि दर्पणस्य अन्तः दर्पणस्य बहिः च भिन्नरूपेण क्षयः भविष्यति ।
अन्येषु शब्देषु "θ-τ" कणाः दुर्बलपरस्परक्रियायाः अधीनं समता-संरक्षकाः न भवन्ति ।
एतत् मतं "ली-यंग परिकल्पना" इति उच्यते ।
प्रथमं वैज्ञानिकसमुदायः अयं कणसमूहः विशेषः इति चिन्तितवान् ।
परन्तु ततः किञ्चित्कालानन्तरं चीनी-अमेरिकन-प्रयोगात्मक-भौतिकशास्त्रज्ञः वु जियान्सिओङ्ग् इत्यनेन चतुराईपूर्वकं "समता-असंरक्षणम्" इति सत्यापितं - सटीकं वक्तुं शक्यते यत् १९५७ तमे वर्षे अमेरिका-देशस्य वैज्ञानिकानां त्रयः समूहाः प्रयोगात्मकपरिणामानां माध्यमेन प्रायः एकत्रैव एतस्याः सैद्धान्तिक-परिकल्पनायाः पुष्टिं कृतवन्तः
ततः परं समता-असंरक्षणं सार्वत्रिकमहत्त्वस्य मूलभूतवैज्ञानिकसिद्धान्तरूपेण यथार्थतया स्वीकृतम् अस्ति ।
१९५७ तमे वर्षे एप्रिलमासे ली, याङ्ग च दुर्बलपरस्परक्रियासु समता-असंरक्षणस्य सिद्धान्तस्य कृते आइन्स्टाइन-विज्ञानपुरस्कारं प्राप्तवन्तौ ।
तस्मिन् एव वर्षे अक्टोबर्-मासे भौतिकशास्त्रे नोबेल्-पुरस्कारः प्राप्तौ ।
△स्वीडेन्देशस्य राजा ली त्सुङ्ग-दाओ इत्यस्मै नोबेल् पुरस्कारं प्रदत्तवान् ।
अस्मिन् समये ली-याङ्ग-योः पत्रस्य प्रकाशनात् केवलं १३ मासाः एव अभवन्, सः केवलं ३१ वर्षीयः आसीत्, सः इतिहासे भौतिकशास्त्रस्य नोबेल्-पुरस्कारस्य द्वितीयः कनिष्ठतमः विजेता आसीत् (कनिष्ठतमः विजेता ब्रिटिश-भौतिकशास्त्रज्ञः विलियम-लॉरेन्स् ब्रैग् आसीत्, यः... २५ वर्षीयः आसीत्)।
तौ नोबेल् पुरस्कारं प्राप्तवन्तौ प्रथमौ चीनविद्वान् अपि अभवताम् ।
नोबेल् पुरस्कारं प्राप्त्वा ली झेङ्गदाओ चेन् निङ्ग याङ्ग इत्यनेन सह अन्येषु परियोजनासु अपि सहकार्यं कृतवान् ।
यथा, द्वयोः सांख्यिकीयभौतिकशास्त्रे बहुशरीरसमस्यानां सामान्यसैद्धान्तिकरूपरेखा स्थापिता, एकत्र भौतिकशास्त्रज्ञेन एमआईटी-प्रोफेसरेन च हुआङ्ग केसुन् इत्यनेन सह बोस्-कठोरगोल-प्रणालीनां सांख्यिकी-अध्ययनं कृतवन्तौ
घण्टां अग्रे कृत्वा ली झेङ्गदाओ इत्यस्य शैक्षणिकजीवनस्य समीक्षां कुर्मः।
सार्वजनिकसूचनाः दर्शयति यत् ली झेङ्गदाओ इत्यनेन अल्पवयसि एव गणितं भौतिकशास्त्रं च प्रति अद्वितीयरुचिः दर्शिता सः ४ वर्षे एव पठितुं शक्नोति स्म, मानसिकगणितीयं योजनं घटनं च शिक्षितुं आरब्धवान् ।
मध्यविद्यालये "द एक्सपैन्डिंग यूनिवर्स" इत्यादीनां लोकप्रियविज्ञानपुस्तकानां कारणात् युद्धेन प्रभावितः सः अनेकस्थानेषु अध्ययनं कृतवान् उच्चविद्यालयस्य वरिष्ठवर्षे सः भौतिकशास्त्रस्य विकल्पशिक्षकरूपेण नियुक्तः अभवत् तस्य शैक्षणिकउत्कृष्टतायाः कारणात् निम्नश्रेणीनां कृते गणितम्।
१९४३ तमे वर्षे ली झेङ्गदाओ राष्ट्रीयविश्वविद्यालयानाम् एकीकृतप्रवेशद्वारा झेजियांग विश्वविद्यालयस्य विद्युत् अभियांत्रिकीविभागे प्रवेशं प्राप्तवान् ।
परन्तु नामाङ्कनस्य एकमासपश्चात् झेजियांग विश्वविद्यालयस्य भौतिकशास्त्रविभागस्य ली झेङ्गदाओ इत्यस्य प्राध्यापकानाम् शु क्षिंगबेइ (सैद्धान्तिकभौतिकशास्त्रज्ञः, चीनीय-रडारस्य पिता) वाङ्ग-गन्चाङ्ग् (परमाणुभौतिकशास्त्रज्ञः, चीनीयविज्ञान-अकादमीयाः शिक्षाविदः) च प्रभावेण सुझावेन च भौतिकशास्त्रविभागं प्रति अध्ययनं परिवर्तयति स्म ।
तस्मिन् समये भौतिकशास्त्रविभागे छात्राः अल्पाः आसन्, पाठ्यक्रमः रसायनिक-इञ्जिनीयरिङ्ग-विभागेन सह विलीनः अभवत् तथापि शु क्षिङ्गबेई प्रायः तस्य सह भौतिकशास्त्रस्य चर्चां करोति स्म, ली झेङ्गदाओ इत्यनेन भौतिकशास्त्रस्य समग्रबोधः स्थापितः
पश्चात् ली झेङ्गदाओ एकदा सेनायाः सदस्यः अभवत्, परन्तु चोटकारणात् सः अटत् ।
१९४५ तमे वर्षे १९ वर्षीयः ली झेङ्गदाओ पेकिङ्ग् विश्वविद्यालये छात्रः आसीत्, भौतिकशास्त्रविभागे द्वितीयवर्गस्य छात्रः इति नाम्ना दक्षिणपश्चिमसम्बद्धविश्वविद्यालये स्थानान्तरितवान् अस्मिन् काले तस्य शिक्षकेषु चीनीयभौतिकशास्त्रस्य पिता वु दायोउ, आधुनिकचीनीभौतिकशास्त्रस्य संस्थापकः ये किसुन् च आसन् ।
विभिन्नकारणात् ली झेङ्गदाओ कदापि औपचारिकप्राथमिकविद्यालयं, कनिष्ठा उच्चविद्यालयं, उच्चविद्यालयं वा विश्वविद्यालयस्य स्नातकस्य डिप्लोमां न प्राप्तवान् ।
△ली झेंगदाओ दक्षिण पश्चिम एसोसिएटेड विश्वविद्यालय में अध्ययन
१९४६ तमे वर्षे परमाणुबम्बस्य विकासाय "बीजयोजनायाः" अन्तर्गतं ली झेङ्गदाओ इत्यस्य चयनं साउथवेस्ट् एसोसिएटेड् विश्वविद्यालयेन कृतः, भौतिकशास्त्रविभागस्य प्रोफेसरः वु दायोउ इत्यनेन अनुशंसितः च, ली झेङ्गदाओ इत्यनेन संयुक्तराज्ये अध्ययनार्थं राष्ट्रियछात्रवृत्तिः प्राप्ता
तस्य गन्तव्यं शिकागोविश्वविद्यालयः आसीत् - परन्तु यतः तस्य स्नातकपदवी नासीत्, तस्मात् सः प्रथमं अनौपचारिकः छात्रः एव भवितुम् अर्हति स्म ।
पश्चात् हाइड्रोजनबम्बस्य पित्रा एडवर्ड टेलर इत्यनेन प्रदत्तं क्वाण्टम् मेकेनिक्स पाठ्यक्रमं चित्वा उत्कृष्टं परिणामं प्राप्तवान् इति कारणतः भौतिकशास्त्रे नोबेल् पुरस्कारविजेता एन्रिको फर्मी इत्यनेन सह टेलर इत्यनेन परिचयः कृतः, ततः सः शिकागो विश्वविद्यालय।
१९५० तमे वर्षे जूनमासे ली झेङ्गदाओ शिकागोविश्वविद्यालये सैद्धान्तिकभौतिकशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान्, तस्य स्नातकप्रबन्धः "श्वेतबौनेषु हाइड्रोजनसामग्री" इति आसीत्
पत्रे उक्तं यत् श्वेतवामनस्य हाइड्रोजनस्य मात्रा १% अधिका नास्ति, श्वेतवामनस्य चन्द्रशेखरस्य उपरितनसीमाद्रव्यमानं सूर्यस्य द्रव्यमानस्य १.४४ गुणान् इति निर्धारितं भवति, यत् पश्चात् वैज्ञानिकसमुदायेन स्वीकृतम्
एतस्य निष्कर्षस्य भौतिकशास्त्रे नोबेल् पुरस्कारविजेता सुब्रह्मण्यचन्द्रशेखरः प्रशंसितः, तस्य पत्रस्य कुलपतिपुरस्कारः अपि प्राप्तः । किञ्चित्कालं यावत् ली झेङ्गदाओ "डॉक्टर् प्रोडिजी" इति प्रशंसितः ।
△ली झेंगदाओ पीएच.डी.
पीएच.डी.प्राप्त्यनन्तरं ली झेङ्गदाओ शिकागोविश्वविद्यालये, यूसीएलए (कैलिफोर्नियाविश्वविद्यालये, बर्कले), प्रिन्स्टन्-संस्थाने च शोधकार्यं कृतवान् ।
१९५३ तमे वर्षे २७ वर्षीयः ली झेङ्गदाओ कोलम्बिया विश्वविद्यालयस्य भौतिकशास्त्रविभागे सहायकप्रोफेसररूपेण गतः, ततः वर्षद्वयानन्तरं सहायकप्रोफेसरपदे पदोन्नतः अभवत्
कोलम्बिया-नगरे द्वितीयवर्षे त्सुङ्ग-दाओ ली इत्यनेन "ली मॉडल्" इति संस्था स्थापिता ।
क्वाण्टमक्षेत्रसिद्धान्ते इदं दुर्लभं समाधानयोग्यं प्रतिरूपं अस्ति तथा च तदनन्तरं क्षेत्रसिद्धान्ते पुनर्सामान्यीकरणसंशोधनस्य च महत्त्वपूर्णः प्रभावः अस्ति ।
१९५६ तमे वर्षे ३० वर्षे त्सुङ्ग-दाओ ली कोलम्बिया विश्वविद्यालये प्राध्यापकरूपेण नियुक्तः, १७५४ तमे वर्षे विद्यालयस्य स्थापनायाः २०० वर्षाणाम् अधिकेषु कनिष्ठतमः प्राध्यापकः इति अभिलेखं स्थापितवान्
१९६० तमे वर्षे त्सुङ्ग-दाओ ली प्रिन्स्टन्-नगरस्य उन्नत-अध्ययन-संस्थायाः प्राध्यापकरूपेण कार्यं कर्तुं आरब्धवान्, कोलम्बिया-विश्वविद्यालये सहायक-प्रोफेसररूपेण अपि अध्यापितवान्
१९६४ तमे वर्षे ली झेङ्गदाओ राष्ट्रियविज्ञान-अकादमीयाः शिक्षाविदः निर्वाचितः ।
१९४६ तमे वर्षे विदेशगमनात् परं १९७२ तमे वर्षे ली झेङ्गदाओ प्रथमवारं चीनदेशं प्रत्यागतवान् ।
ततः परं भौतिकशास्त्रस्य अध्ययनस्य अतिरिक्तं तस्य जीवने मातृभूमिस्य वैज्ञानिकोपक्रमस्य विकासस्य प्रवर्धनस्य द्वितीया मुख्यपङ्क्तिः अपि आसीत्
१९७० तमे १९८० तमे दशके ली झेङ्गदाओ इत्यनेन वैज्ञानिकप्रतिभानां प्रशिक्षणार्थं अनेके सुझावाः प्रदत्ताः, ये सर्वे स्वीकृताः ।
ली झेङ्गदाओ चीन-अमेरिका-देशयोः वैज्ञानिक-आदान-प्रदानं, सहकार्यं च सक्रियरूपेण प्रवर्धितवान् ।
१९७८ तमे वर्षे १९७९ तमे वर्षे च ली त्सुङ्ग-दाओ इत्यनेन अमेरिकादेशस्य भ्रमणार्थं चीनदेशस्य उच्च ऊर्जायुक्तस्य भौतिकशास्त्रस्य अभियानस्य व्यवस्था कृता
तथा च १९७९ तमे वर्षे ली त्सुङ्ग-दाओ स्वयमेव चीनदेशं प्रत्यागतवान् यत् सः बीजिंग-मैत्री-होटेलस्य विज्ञान-भवने सप्तसप्ताहपर्यन्तं व्याख्यानानि दातुं प्रवृत्तः, मुख्यतया "कणभौतिकशास्त्रं क्षेत्रसिद्धान्तं च" "सांख्यिकीययान्त्रिकं" च इति विषये
न केवलं, सः चीन-अमेरिका-देशयोः विश्वविद्यालययोः मध्ये बहुकालं यावत् बहुवारं यात्रां कृतवान्, अन्ते च CUSPEA परियोजनायां योगदानं दत्तवान् ।
चीन-अमेरिका-संयुक्तभौतिकशास्त्रस्नातककार्यक्रमस्य पूर्णनाम CUSPEA इति परीक्षा मम देशेन १९७९ तः १९८९ पर्यन्तं अमेरिकादेशे भौतिकशास्त्रे स्नातकशिक्षणार्थं छात्राणां चयनार्थं प्रयुक्ता आसीत् ।एतस्य स्थापना ली झेङ्गदाओ चीनदेशीयैः च कृता भौतिकी समुदाय।
भवद्भिः ज्ञातव्यं यत् तस्मिन् समये अन्तर्राष्ट्रीयछात्रान् उत्तर-अमेरिकादेशं प्रेषयितुं मार्गाः नासन्, १९८० तमे वर्षे आरम्भपर्यन्तं चीनदेशे GRE, TOEFL परीक्षाः अपि नासन्
परन्तु CUSPEA इत्यस्य माध्यमेन विगत 10 वर्षेषु प्रायः एकसहस्रं चीनीयभौतिकशास्त्रस्य छात्राः विदेशेषु अध्ययनं कृतवन्तः, यत्र विद्युत्-अवस्थायाः/चुम्बकीय-रेओलॉजिकल-द्रव-भौतिकशास्त्रज्ञः ताओ रोङ्गजिया, रॉकफेलर-विश्वविद्यालयस्य प्राध्यापकः रेन् हैकाङ्ग् इत्यादीनां संवर्धनं कृतम् अस्ति
१९९४ तमे वर्षे ली झेङ्गदाओ चीनीयविज्ञान-अकादमीयाः विदेशीय-शिक्षकत्वेन निर्वाचितः ।
२००६ तमे वर्षे पेकिङ्ग् विश्वविद्यालयेन उच्च ऊर्जाभौतिकशास्त्रस्य केन्द्रस्य स्थापना कृता, यत्र ली झेङ्गदाओ प्रथमनिदेशकरूपेण कार्यं कृतवान् ।
२०१६ तमे वर्षे त्सुङ्ग-दाओ ली इत्यस्य आह्वानेन शङ्घाई जियाओ टोङ्ग विश्वविद्यालयेन भौतिकशास्त्रस्य अन्तरविषयसंशोधनस्य च प्रवर्धनार्थं त्सुङ्ग-दाओ ली संस्थानस्य स्थापना कृता ।
परवर्तीषु वर्षेषु ली झेङ्गदाओ भौतिकशास्त्रे शैक्षणिकसंशोधनस्य अग्रणीरूपेण अद्यापि सक्रियः आसीत्, २००८ तः २०१० पर्यन्तं सः छात्रैः सह सहकार्यं कृत्वा "समयस्य" अवधारणां प्रस्तावितवान्, अनेके पत्राणि च प्रकाशितवान्
यदा समता न संरक्षिता तदा वयं वामदक्षिणयोः भेदः किमर्थम् इति अधीतवन्तः । काल उपः कालः भूतभविष्यत् इति सिद्धयितुं भवति।