समाचारं

एप्पल् इत्यस्य तन्तुयुक्तं iPad विलम्बं प्राप्नुयात् किं तत् iPadOS/macOS संकरानुभवं स्वीकुर्यात्?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् भविष्याय विविधानि नवीन-आइफोन्-माडल-विकासं कुर्वन् अस्ति, येन नूतन-पीढीयाः स्मार्टफोन-विकासस्य नेतृत्वं कर्तुं शक्यते । यदा नूतनस्य अतिपतले iPhone 17 इत्यस्य अफवाः अद्यापि वर्तन्ते, तदा वयम् अधुना यत् शृणोमः तत् अस्ति यत् कम्पनी स्वस्य प्रथमस्य तन्तुयुक्तस्य उपकरणस्य विभिन्नसंस्करणेषु कार्यं कुर्वती अस्ति, iPhone रूपेण वा iPad रूपेण वा। पूर्वं कम्पनी २०२५ तमे वर्षे एतत् यन्त्रं विमोचयिष्यति इति अपेक्षा आसीत्, परन्तु पश्चात् प्राप्तेषु समाचारेषु सूचितं यत् आपूर्तिस्य बाधायाः, तकनीकीसमस्यानां च कारणेन २०२६ तमे वर्षे एतत् तन्तुयुक्तं यन्त्रं विमोचयिष्यति इति


सुप्रसिद्धः विश्लेषकः जेफ् पु स्वस्य नवीनतमस्य शोधप्रतिवेदने दर्शितवान् यत् एप्पल् २०२५ तमस्य वर्षस्य स्थाने २०२६ तमे वर्षे प्रथमं फोल्डेबल-आइपैड्-प्रक्षेपणं करिष्यति, यत् केवलं सूचयितुं शक्नोति यत् कम्पनीयाः डिजाइन-प्रौद्योगिक्याः समस्याः सन्ति पु इत्यनेन एतदपि बोधितं यत् कम्पनीयाः iPhone 17 श्रृङ्खलायाः Apple Intelligence इत्यनेन सह संयोजनेन विशेषतः चीनदेशे iPhone विक्रयः वर्धते इति। परन्तु एप्पल्-कम्पन्योः तन्तुयुक्तैः दूरभाषैः सह केचन "पुशआउट्" अभवन्, अर्थात् वयं यत् मूलतः अपेक्षितवन्तः तस्मात् परं उपकरणानि विलम्बितानि सन्ति ।

यथा पूर्वं उक्तं, कम्पनी द्वयोः कारणयोः कृते प्रक्षेपणतिथिं उपरि गता स्यात्, यस्य परिणामेण वर्तमानस्य मॉडलस्य मानकरूपेण विपण्यां प्रायः एकवर्षं अग्रे भवितुं शक्नोति एप्पल् विकासस्य आव्हानानां प्रतिक्रियां ददाति स्यात्, मन्दप्रौद्योगिक्याः प्रगतिः अपि एतेन सह सम्बद्धा भवितुम् अर्हति । यथा, एप्पल् कञ्जतन्त्रस्य सिद्धतां प्रतीक्षते स्यात्, यत् तन्तुयुक्तानां उपकरणानां प्रमुखः भागः अस्ति । तदतिरिक्तं, निर्माणपक्षे घटकस्य उपजः अपेक्षितापेक्षया न्यूनः भवितुम् अर्हति, येन यन्त्रस्य समग्रव्ययः वर्धयितुं शक्यते, यथा वयं Vision Pro इत्यनेन सह दृष्टवन्तः

विश्लेषकाः मन्यन्ते यत् कम्पनी प्रथमं तन्तुयुक्तं iPhone विमोचयिष्यति ततः पूर्वं बृहत्तरं तन्तुयोग्यं यन्त्रं विमोचयिष्यति, एषा अफवा किञ्चित्कालात् प्रचलति। बृहत्तरं यन्त्रं २०.३ इञ्च् प्रदर्शनयुक्तं iPad अथवा Mac संकरं भवितुम् अर्हति, अथवा संकर iPadOS तथा macOS अनुभवयुक्तं कम्पनीयाः प्रथमं यन्त्रं भवितुम् अर्हति iPhone इत्यस्य विषये पूर्वं सूचनाः आसन् यत् कम्पनी तन्तुयुक्तस्य iPhone इत्यस्य फोल्डेबल-क्लैम्शेल्-संस्करणं प्रक्षेपणस्य योजनां कृतवती, यत् Samsung इत्यस्य Galaxy Z Fold तथा Galaxy Z Flip श्रृङ्खलायाः सदृशं भवति परन्तु अस्मिन् स्तरे सटीकविवरणानि दुर्लभानि सन्ति ।