समाचारं

GitHub इत्यत्र १० कोटिभ्यः अधिकाः विकासकाः एआइ-अनुप्रयोगानाम् निर्माणार्थं विश्वस्य शीर्ष-बृहत्-माडल-मध्ये प्रत्यक्षतया प्रवेशं कर्तुं शक्नुवन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मशीन हृदय रिपोर्ट

सम्पादक : डु वी, जियाकी

GitHub इत्यनेन प्रारब्धं नूतनं "GitHub Models" इति विशेषता एआइ-इञ्जिनीयर्-युगस्य आगमनं त्वरितं करिष्यति इति अपेक्षा अस्ति ।

किम्‌? परिचितं कोडहोस्टिंग् प्लेटफॉर्म GitHub पुनः विकसितम् अस्ति! मञ्चेन प्लेग्राउड् इत्यस्मै बृहत् एआइ मॉडल् अपि प्रदातुं आरब्धम् अस्ति ।

उद्योगे सर्वे लोकप्रियाः बृहत् मॉडल् येषां नामकरणं भवान् कर्तुं शक्नोति, यत्र Microsoft इत्यस्य Phi-3, OpenAI इत्यस्य GPT-4o, Meta इत्यस्य Llama 3.1, Cohere इत्यस्य Command R+, Mistral AI इत्यस्य Mistral Large च सन्ति, तेषां सर्वेषां उपयोगः एकस्मिन् अन्तरक्रियाशील-सैण्डबॉक्स-मध्ये परीक्षण-आधारेण कर्तुं शक्यते



आगामिषु मासेषु Github अधिकानि भाषा, दृश्यं, अन्यप्रकारस्य च मॉडल् अपि योजयिष्यति ।



अन्येषु शब्देषु, अस्मिन् चित्रे सर्वे मॉडल् निःशुल्कं क्रेतुं शक्यन्ते! इदं विविधबृहत्माडलानाम् निःशुल्कपरीक्षणस्य नूतनमार्गस्य बराबरम् अस्ति!

न केवलं, विकासकाः स्वस्य एआइ परियोजनासु उपयुक्तानि आदर्शानि अपि सहजतया आयातयितुं शक्नुवन्ति । Github इत्यनेन एकं द्रुतं चैनलं निर्मितम् यत् प्रत्यक्षतया Codespaces तथा VS Code विकासवातावरणेषु मॉडल् स्थापयितुं शक्नोति, AI मॉडल् परिनियोजनस्य सीमां न्यूनीकरोति



अद्य GitHub इत्यनेन प्रारब्धं “GitHub Models” इति विशेषता एतत् अस्ति!

विकासकानां कृते यावत् तेषां समीपे समीचीनानि साधनानि प्रशिक्षणं च भवति तावत् सर्वे एआइ-इञ्जिनीयर् भवितुम् अर्हन्ति । विकासकाः मॉडल् चयनं कुर्वन्ति, GitHub Codespaces मध्ये कोडं कुर्वन्ति, ततः तान् Azure मार्गेण उत्पादनार्थं परिनियोजयन्ति, "एक-विराम" सेवां प्रदातुं शक्नुवन्ति ।

विशेषतया, भवान् GitHub CLI मध्ये GitHub Models आदेशं आह्वयितुं शक्नोति तथा च JSON सञ्चिकानां श्रृङ्खलाया: माध्यमेन GitHub Models इत्यस्य उपयोगं कर्तुं शक्नोति, यत् सम्पूर्णं अनुप्रयोगविकासचक्रं आच्छादयति

यदा परियोजना ऑनलाइन-मञ्चे प्रविशति तदा Github Azure AI इत्यनेन सह निर्बाधं एकीकरणं अपि प्रदाति यत् Azure इत्यस्य माध्यमेन सदस्यतां ग्रहीतुं शक्यते, तथा च AI अनुप्रयोगानाम् उत्पादनवातावरणे परिनियोजनस्य सीमा न्यूनीकृता भवति

अधुना, भवान् Github इत्यस्य माध्यमेन विश्वस्य २५ तः अधिकेषु Azure क्षेत्रेषु AI अनुप्रयोगं परिनियोजितुं शक्नोति तथा च Azure इत्यस्य उद्यमस्तरीयं सुरक्षासंरक्षणं प्राप्तुं शक्नोति ।

GitHub तथा Microsoft इत्यस्य गोपनीयतायाः सुरक्षायाश्च निरन्तरप्रतिबद्धतायाः अनुरूपं, GitHub मॉडल् इत्यस्मात् किमपि युक्तयः अथवा आउटपुट् मॉडल् प्रदातृभिः सह साझां न भवति अथवा मॉडलस्य प्रशिक्षणार्थं वा सुधारार्थं वा उपयुज्यते

अवश्यं, "GitHub Models" इत्यस्य प्रयोगः सर्वथा अप्रतिबन्धितः नास्ति । व्यक्तिगतप्रयोक्तारः प्रतिदिनं १५० अभिगमनसमयेषु सीमिताः सन्ति तथा च प्रतिनिमेषं १५ वारं अधिकं न भवन्ति ।



अस्मिन् विषये GitHub इत्यस्य मुख्यकार्यकारी अधिकारी Thomas Dohmke इत्यनेन उक्तं यत् अस्य विशेषतायाः प्रारम्भः GitHub इत्यस्य अन्यत् परिवर्तनं चिह्नयति, यत् मुक्तस्रोतसहकार्यद्वारा AI इत्यस्य निर्माणात् AI इत्यस्य शक्तिना सह सॉफ्टवेयरस्य निर्माणं यावत्, अधुना AI अभियंतानां उदयं प्रवर्तयितुं GitHub Models इत्यस्य उपयोगः भवति



तथा च OSS भण्डारस्य, Copilot Extensions तथा GitHub Models कार्याणां आधारेण GitHub स्वस्य मञ्चे यथासंभवं भागिनानां परिचयं कर्तुं आशास्ति ।



केचन विकासकाः GitHub कोड् स्थाने प्रत्यक्षतया मॉडल् चालयितुं प्रकरणं दर्शितवन्तः किमपि संस्थापनस्य आवश्यकता नास्ति तथा च कतिपयेषु सेकेण्ड् मध्ये आरभ्यतुं शक्यते ।



चित्र स्रोतः https://x.com/DanWahlin/status/1819113874689610133

अहं चिन्तयामि यदा Github "Hgging Face" भवति तदा Hugging Face कथं प्रतिक्रियां दास्यति?