समाचारं

बैटरी-श्रेणीयाः लिथियमकार्बोनेट्-मूल्यं ८०,००० युआन्/टन-तः न्यूनं भवति, उद्योग-क्षमता-निष्कासनं वा त्वरणं वा

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - प्रतिभूति दैनिक

अस्माकं संवाददाता फेङ्ग युयाओ

शङ्घाई इस्पातसङ्घेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अगस्तमासस्य २ दिनाङ्कपर्यन्तं बैटरी-श्रेणीयाः लिथियमकार्बोनेट् इत्यस्य मूल्यं अन्तिमसमयात् १,००० युआन्/टनपर्यन्तं न्यूनीकृतम्, औसतमूल्यं ७९,५०० युआन्/टन इति, ८०,००० युआन्/टनस्य चिह्नात् अधः पतितम् .

लिथियमबैटरीजस्य महत्त्वपूर्णकच्चामालत्वेन अस्मिन् वर्षे प्रथमत्रिमासे व्यापकं उतार-चढावम् अनुभवित्वा एप्रिलमासे बैटरी-श्रेणीयाः लिथियमकार्बोनेट्-मूल्यं क्रमेण प्रायः ११०,००० युआन्/टन-पर्यन्तं स्थिरं जातम् परन्तु मे-मासस्य मध्यभागात् आरभ्य बैटरी-श्रेणीयाः लिथियम-कार्बोनेट्-मूल्यं न्यूनतां गच्छति स्म । अगस्तमासं प्रविश्य एषः क्षयः अभवत् ।

"हाले एव आपूर्ति-माङ्ग-दृष्ट्या विपण्यस्य आपूर्ति-माङ्ग-पक्षे कोऽपि महत्त्वपूर्णः परिवर्तनः न अभवत्।"

"माङ्गपक्षे अधःप्रवाहविपण्ये लिथियमबैटरीनां माङ्गल्यं न न्यूनीकृतम्, यत्र नूतनानां ऊर्जावाहनानां ऊर्जाभण्डारणक्षेत्रेषु च माङ्गलिका अस्ति इति मो के इत्यनेन उक्तं यत् समग्रमागधापक्षे बहु परिवर्तनं न जातम्, समग्रप्रदर्शने च तुल्यकालिकरूपेण बलवान् अस्ति।

चीन-वाहन-सङ्घेन प्रकाशित-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे मम देशस्य नूतन-ऊर्जा-वाहन-उत्पादने विक्रये च क्रमशः ३०.१%, ३२% च वर्षे वर्षे वृद्धिः अभवत्, यत्र ३५.२% विपण्यभागः अभवत् उन्नत औद्योगिक ऊर्जा भण्डारणसंस्थायाः (GGII) शोध-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य ऊर्जा-भण्डारण-लिथियम-बैटरी-शिपमेण्ट् ११६GWh आसीत्, यत् वर्षे वर्षे ४१% वृद्धिः अभवत्

यद्यपि जुलैमासस्य आँकडा अद्यतनीकरणं न कृतम् तथापि माङ्गल्यपक्षे परिवर्तनं बहु महत् न भविष्यति इति अपेक्षा अस्ति।

आपूर्तिपक्षे मो के इत्यस्य मतं यत् यद्यपि अर्जेन्टिनादेशे केचन परियोजनाः जुलैमासे उत्पादनस्य विस्तारं कृतवन्तः तथापि ताः अद्यापि योजनाकृताः सन्ति अस्मात् दृष्ट्या विपण्यां आपूर्तिः अप्रत्याशितरूपेण वर्धते। “आपूर्ति-माङ्ग-पक्षे बहु परिवर्तनं न जातम्।”

उद्योगस्य अन्तःस्थजनाः अवदन् यत् केभ्यः अधःप्रवाहनिर्मातृभिः पूर्वमेव दत्तस्य उत्पादननिर्धारणमार्गदर्शिकायाः ​​अनुसारं अगस्तमासे बैटरी-श्रेणीयाः लिथियमकार्बोनेट्-माङ्गल्याः महती वृद्धिः नासीत् -तथा-द्रष्टा भावः।

वर्षस्य उत्तरार्धे मूल्यप्रवृत्तेः विषये जुफेङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् इत्यस्य वरिष्ठनिवेशसल्लाहकारः यू ज़ियाओमिङ्ग् इत्यनेन सिक्योरिटीज डेली इत्यस्य संवाददात्रे उक्तं यत्, "अपेक्षितम् अस्ति यत् बैटरी-ग्रेडस्य लिथियमकार्बोनेट् इत्यस्य मूल्ये परिवर्तनं कठिनं भविष्यति अल्पकालीनरूपेण न्यूनमूल्येन च उतार-चढावः निरन्तरं भवितुं शक्नोति।"

"वर्षस्य उत्तरार्धे लिथियमकार्बोनेट् इत्यस्य मूल्यं पुनः उत्थापनं भवितुम् अर्हति। केषाञ्चन अधःप्रवाहग्राहकानाम् अनुसारं बैटरी-आदेशाः अद्यापि तुल्यकालिकरूपेण पर्याप्ताः सन्ति।"

बैटरी-स्तरीयस्य लिथियम-कार्बोनेट्-मूल्ये निरन्तरं न्यूनतायाः कारणात् वर्षस्य प्रथमार्धे अनेके लिथियम-बैटरी-कम्पनीषु कार्यक्षमतायाः तीव्रक्षयः अभवत्, अपि च हानिः अपि अभवत् एकया सूचीकृतकम्पनीयाः अर्धवार्षिकप्रदर्शनपूर्वसूचने उक्तं यत् लिथियम-उद्योगचक्रे मन्दतायाः कारणात् लिथियम-लवणानाम्, लिथियम-बैटरी-उत्पादानाम् मूल्येषु निरन्तरं न्यूनता अभवत् यद्यपि कम्पनीयाः उत्पादस्य प्रेषणं वर्षे वर्षे वर्धते स्म, तथापि तस्याः परिचालनप्रदर्शने वृद्धिः अभवत् वर्षे वर्षे महतीं न्यूनता अभवत्।

२०२२ तमे वर्षे प्रायः ६,००,००० युआन्/टन इत्यस्य सर्वोच्चमूल्यात् अधुना ८०,००० युआन्/टन इत्यस्मात् न्यूनं यावत्, बैटरी-श्रेणीयाः लिथियमकार्बोनेट् इत्यस्य मूल्ये "रोलरकोस्टर" उतार-चढावः अभवत् एतेन प्रभाविताः लिथियम-बैटरी-उद्योगशृङ्खलायां विविध-लिङ्कानां लाभः अपि पुनः वितरितः अस्ति छिनत्ति ।

उद्योगस्य मतं यत् यथा यथा बैटरी-स्तरीयस्य लिथियम-कार्बोनेट्-मूल्यं ८०,००० युआन्/टन-तः न्यूनं भवति तथा तथा तस्य अर्थः अस्ति यत् बृहत्-लिथियम-अयस्क-सम्पदां विद्यमानाः केचन लिथियम-लवणनिर्मातारः अपि हानि-जोखिमस्य सामनां कर्तुं आरब्धाः सन्ति

"उद्योगक्षमता-समाशोधनस्य गतिः मुख्यतया बैटरी-श्रेणीयाः लिथियमकार्बोनेट्-मूल्यानां न्यूनतायाः अनन्तरं वर्तते।"